समाचारं

इञ्जिनस्य सेवनकपाटस्य सम्भाव्यविच्छेदस्य कारणेन अमेरिकादेशे ९०,७३६ वाहनानि पुनः आह्वयति फोर्डः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारं अगस्तमासस्य ३१ दिनाङ्के राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनेन (nhtsa) उक्तं यत् फोर्डः अमेरिकादेशे ९०,७३६ वाहनानां पुनः आह्वानं करिष्यति यतोहि वाहनस्य इञ्जिनस्य सेवनकपाटः चालनकाले भग्नः भवितुम् अर्हति

एनएचटीएसए इत्यनेन उक्तं यत् एतत् पुनः आह्वानं २०२१-२०२२ तमस्य वर्षस्य ब्रॉन्को, एफ-१५०, एज, एक्स्प्लोरर्, लिङ्कन् नॉटिलस्, लिङ्कन् एविएटर् इत्यादीनां केचन मॉडल्-माडलानाम् प्रभावं कुर्वन्ति ये २.७एल अथवा ३.०एल नैनो इकोबूस्ट् इञ्जिनैः सुसज्जिताः सन्ति।

एनएचटीएसए इत्यनेन अपि उक्तं यत् उपायानां भागत्वेन फोर्ड-विक्रेतारः इञ्जिनचक्रपरीक्षां करिष्यन्ति, आवश्यके सति प्रासंगिकस्वामिनः कृते इञ्जिनं निःशुल्कं प्रतिस्थापयिष्यन्ति।

जूनमासे फोर्ड २०२४ तमे वर्षे जेडी पावर यू.एस to improve quality श्रेणीवृद्धिः ।

फोर्डस्य उपाध्यक्षः मुख्यवित्तीयपदाधिकारी च जॉन् लॉलरः तदा अवदत् यत् "अस्माकं आन्तरिकमूल्यांकनानि अपि दर्शयन्ति यत् कम्पनीयाः उत्पादस्य गुणवत्तायां निरन्तरं सुधारः भवति। विक्रयणस्य अनन्तरं ९० दिवसेषु प्रतिसहस्रवाहनानां विफलतायाः दरः महतीं न्यूनीकृतः अस्ति।

नूतनानां उत्पादानाम् विमोचनानन्तरं विक्रयणस्य ९० दिवसानन्तरं च प्रतिसहस्रवाहनानां विफलतायाः दरः वारण्टीव्ययस्य महत्त्वपूर्णसूचकासु अन्यतमः इति ज्ञायते, तथा च उत्पादस्य गुणवत्तायाः सुधारस्य समग्रवित्तीयप्रतिवेदने अपि सकारात्मकः प्रभावः भविष्यति

लॉलरः अपि अवदत् यत् - "गुणवत्तायाः उन्नयनस्य, व्ययस्य न्यूनीकरणस्य, जटिलतायाः च दृष्ट्या अद्यापि अस्माकं बहु कार्यं वर्तते। परन्तु दलं विश्वसिति यत् वयं समीचीनदिशि गच्छामः।

तदतिरिक्तं अगस्तमासे विदेशीयमाध्यमेषु उक्तं यत् उत्तर अमेरिकादेशे फोर्डः ९०,००० तः अधिकानि एक्स्प्लोरर् पुलिसवाहनानि पुनः आह्वयति यतोहि इञ्जिनस्य विफलतायाः कारणात् इञ्जिनस्य अग्निप्रकोपस्य जोखिमः वर्धयितुं शक्नोति पुनः आह्वानं २०२० तः २०२२ पर्यन्तं फोर्ड एक्स्प्लोरर् बृहत् पुलिस क्रॉसओवरं सम्मिलितम् अस्ति । प्रभावितवाहनेषु पुलिस इन्टरसेप्टर् बहुउद्देश्यपैकेजः, ३.३ लीटर हाइब्रिड्, गैसोलीन इञ्जिनः च सन्ति ।