समाचारं

दिग्गजानां विषये ध्यानं दत्त्वा इन्वेस्को तथा ब्लैकरॉक् इत्यनेन क्रमशः “nasdaq and s&p giants etfs” इति प्रारम्भः कृतः ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव अमेरिकी-शेयर-बजारे स्पष्टः "शिरः-प्रभावः" दर्शितः, यत्र विशालाः स्टॉक्-विपण्याः विपण्यस्य अग्रणीः सन्ति । एतस्याः प्रवृत्तेः अनुपालनाय अमेरिकनसम्पत्तिप्रबन्धनविशालकायैः निवेशकानां ध्यानं आकर्षयितुं प्रमुखकम्पनीनां स्टॉकेषु केन्द्रीकृत्य ईटीएफ-उत्पादाः प्रारब्धाः

मासस्य आरम्भे ब्लैक रॉक् इत्यनेन स्वस्य आवेदनपत्रं प्रदत्तस्य अनन्तरं इन्वेस्को अपि मैदानस्य सदस्यतां प्राप्तवान् तथा च नास्डैक-१०० मेगा सूचकाङ्कस्य निरीक्षणार्थं "इन्वेस्को मेगा क्यूक्यू ईटीएफ" (qbig) इति नूतनं कोषं प्रारम्भं कर्तुं योजनां कृतवान् the top 45% of companies by मध्यभारः ।

सम्प्रति सूचकाङ्कस्य घटकसमूहेषु एप्पल्, माइक्रोसॉफ्ट, एन्विडिया, अमेजन, मेटा, गूगलस्य मूलकम्पनी अल्फाबेट्, कोस्टको इत्यादयः दिग्गजाः सन्ति ।

स्ट्रैटेगैस् ईटीएफ रणनीतिकारः टॉड् सोहन् अवदत् यत्, "एषः कोषः तेषां निवेशकानां पूर्तिं करोति ये केवलं सूचकाङ्कस्य शीर्षस्थेषु स्टॉकेषु निवेशं कर्तुम् इच्छन्ति," परन्तु तेषां कृते तत्र सम्बद्धानां जोखिमानां विषये अपि सावधानतायाः आवश्यकता वर्तते "एकदा एतेषां स्टॉकानां दुर्बलप्रदर्शनं जातं चेत् निवेशकाः अपि सामना करिष्यन्ति हानिः" इति ।

अस्मिन् वर्षे आरम्भात् एव अमेरिकी-शेयर-बजारस्य विशाल-समूहाः अस्य विपण्यस्य नेतृत्वं कृतवन्तः, अस्मिन् वर्षे अधिकांश-लाभेषु योगदानं च दत्तवन्तः । यथा, एस एण्ड पी ५०० सूचकाङ्के शीर्ष ५० स्टॉक्स् अनुसरणं कुर्वन् इन्वेस्को इत्यस्य ईटीएफ इत्यस्य रिटर्न् समानरूपेण भारितस्य एस एण्ड पी ५०० ईटीएफ इत्यस्य रिटर्न् इत्यस्मात् ११ अंकैः अधिकं भवति

अस्याः प्रवृत्तेः अन्तर्गतं बृहत्-कैप् स्टॉक्स् इत्यत्र केन्द्रीकृताः केचन ईटीएफ-संस्थाः निवेशकानां मध्ये लोकप्रियाः अभवन् । यथा, राउंडहिल् बिग् सेवेन् ईटीएफ (mags) इत्यस्य सम्पत्तिः वर्षस्य आरम्भे ३५ मिलियन डॉलरतः प्रायः ६७३ मिलियन डॉलरपर्यन्तं वर्धिता अस्ति ।

एतेन अधिकाः etf "बृहत् खिलाडयः" अपि अस्याः प्रवृत्तेः ग्रहणं कर्तुं प्रेरिताः । पूर्वं ब्लैक रॉक् इत्यनेन नास्डैक १०० सूचकाङ्कस्य शीर्ष ३० स्टॉक्स् तथा एस एण्ड पी ५०० सूचकाङ्कस्य शीर्ष २० स्टॉक्स् इत्येतयोः निरीक्षणं कृत्वा धनं प्रारम्भं कर्तुं आवेदनपत्रं प्रदत्तम् आसीत्