समाचारं

चीन-आफ्रिका-सहकार्यस्य विषये मञ्चः|समाचारपत्रम् : नूतनं स्थलचिह्नं अबिजान्-नगरं प्रकाशयति - कोटे-डी-आइवर-देशे कोकोडी-सेतुस्य उद्घाटनस्य प्रथमवर्षस्य अवसरे

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, अबिजान, 30 अगस्तसमाचारपत्रम् : नूतनं स्थलचिह्नं अबिजान्-नगरं प्रकाशयति - कोटे-डी-आइवर-देशे कोकोडी-सेतुस्य उद्घाटनस्य प्रथमवार्षिकीम्
सिन्हुआ न्यूज एजेन्सी संवाददाता झोउ चुयुन्, झाङ्ग जियान् च
"कोकोडी सेतुः न केवलं वास्तुशिल्पस्य कृतिः अस्ति, अपितु कोटे डी आइवरस्य प्रथमः सेतुः अपि अस्ति यः प्रकाश-इञ्जिनीयरिङ्गेन सुसज्जितः अस्ति। अस्य केबलं रात्रौ आकाशे कोटे डी आइवरस्य सौन्दर्यं 'प्रकाशयति' इति जीन्- अवदत्। मार्क औगे, कोकोडी सेतुपरियोजनायाः तकनीकी अभियंता .
चीनदेशस्य कम्पनीद्वारा निर्मितस्य कोकोडी-सेतुस्य निर्माणस्य, उद्घाटनस्य च प्रथमा वर्षाणि अगस्त-मासस्य १२ दिनाङ्के अभवत् । विगतवर्षे पश्चिमाफ्रिकादेशस्य अयं बृहत्तमः केबल-स्टेड् सेतुः स्थानीययातायातस्य दबावं बहु न्यूनीकृतवान्, कोटे डी आइवरस्य आर्थिकराजधानी अबिजान्-नगरे नूतनं स्थलचिह्नं च अभवत्
एषः कोकोडी-सेतुः (ड्रोन्-चित्रम्) कोट्-डी-आइवर-देशस्य आर्थिकराजधानी-अबिजान्-नगरे २०२४ तमस्य वर्षस्य जनवरी-मासस्य ९ दिनाङ्के गृहीतः । (चित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हान जू)
अबिजान् स्वाभाविकतया लैगूनद्वारा बहुक्षेत्रेषु विभक्तः अस्ति, प्रत्येकस्य क्षेत्रस्य मध्ये मोटरवाहनयानयानस्य मुख्यतया सीमितसंख्यायां सेतुषु निर्भरं भवति, यस्य परिणामेण यातायातस्य गम्भीराः भीडाः समस्याः भवन्ति अन्तिमेषु वर्षेषु लैगूनस्य पार्श्वे नगरीकरणस्य त्वरिततायाः कारणात् विशालजनसंख्यायाः प्रवाहेन यातायातस्य दबावः अधिकं तीव्रः अभवत्, यत् न केवलं नागरिकानां दैनन्दिनयात्राम् प्रभावितं करोति, अपितु अबिजान् इत्यस्य विकासक्षमताम् अपि प्रतिबन्धयति
कोकोडी सेतुः, यः अबिजान् पञ्चमः सेतुः इति अपि ज्ञायते, चीनरोड् एण्ड् ब्रिज इन्जिनियरिङ्ग् कम्पनी लिमिटेड् इत्यनेन निर्मितः, अबिजान्-नगरस्य पञ्चमः क्रॉस्-लेक् सेतुः अस्ति एतत् एब्रिये-सरोवरं विस्तृतं भवति, अबिजान्-नगरपालिकाक्षेत्रे प्राडो-कोकोडी-नगरं च संयोजयति, मुख्यरेखायाः कुलदीर्घता प्रायः १.६३ किलोमीटर् अस्ति, यस्य मुख्यसेतुः ६३० मीटर्, मुख्यविस्तारः २०० मीटर्, मुख्यगोपुरः च अस्ति १०८.६ मीटर् ऊर्ध्वम् अस्ति ।
आओजी चीनदेशे विदेशे अध्ययनं कृत्वा अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् । स्नातकपदवीं प्राप्त्वा सः स्वगृहनगरं प्रत्यागत्य ५ वर्षपूर्वं चाइना रोड् एण्ड् ब्रिज कार्पोरेशन इत्यत्र सम्मिलितवान् । तस्य मते सेतुस्य समाप्तेः अनन्तरं अबिजान्-नगरस्य दक्षिणक्षेत्रात् कोकोडी-नगरं प्रति गन्तुं उत्तरसरोवरस्य पार्श्वेषु मार्गेषु गोलचक्केषु च भ्रमणस्य आवश्यकता नास्ति, येन यात्रासमयः महत्त्वपूर्णतया न्यूनीकरोति
“एतेन सेतुना प्राडोतः कोकोडीपर्यन्तं गन्तुं केवलं ५ निमेषाः एव भवन्ति” इति चालिका सुरमा द्रामाने अवदत् ।
२०२३ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के कोकोडी-सेतुस्य उद्घाटनसमारोहे अस्य सेतुस्य व्यावहारिकतायाः सौन्दर्यस्य च प्रशंसाम् अकरोत् भीडसमस्या। चीनीयपरियोजनाविभागस्य महाप्रबन्धकस्य काओ चाङ्ग्वेइ इत्यस्य मते यातायातस्य कृते उद्घाटनात् आरभ्य अस्य सेतुस्य दैनिकवाहनयानस्य औसतं ३५,००० तः ४५,००० यावत् भवति
अस्मिन् वर्षे जनवरीमासे कोटे डी आइवरी-नगरे ३४ तमे आफ्रिका-कपः (आफ्रिका-कपः) आयोजितः । उद्घाटनसमारोहे कोकोडी सेतुस्य गुब्बारे मॉडल् शनैः शनैः "उत्थितः", उद्घाटनसमारोहस्य मुख्यविषयः अभवत् तथा च कोकोडी सेतुस्य अधिकान् प्रशंसकान् "आकर्षितवान्"
आफ्रिकादेशस्य कपस्य उद्घाटनसमारोहं पश्यन् काङ्गोदेशस्य अभियंता सिमोन पियरे लूफा कोकोडीसेतुना आकृष्टः अभवत् । अस्मिन् अबिजान्-नगरस्य यात्रायां कोकोडी-सेतुः तस्य “चेक्-इन” करणीयम् इति स्थलचिह्नेषु अन्यतमः अभवत् ।
"चीनदेशं प्रत्यागन्तुं पूर्वं मया एतत् कृतिं स्वनेत्रेण अवश्यं द्रष्टव्यम्" इति सेतुस्य पार्श्वे स्थित्वा लु फा मुख्यसेतुम् विस्तरेण अवलोक्य समये समये छायाचित्रं ग्रहीतुं स्वस्य मोबाईल-फोनम् उद्धृतवान्
ओजी इत्यनेन उक्तं यत् कोकोडी सेतुपरियोजनया स्थानीयनिवासिनां कृते अधिकाः कार्यस्य अवसराः सृज्यन्ते, तस्य आइवरीवरीदेशस्य सहकारिभिः सह अपि बहु व्यावसायिकज्ञानं ज्ञातम्। "कोटे डी आइवरी-नगरस्य विकासे महत् योगदानं दत्तवान् इति चीनीय-उद्यमानां कुवैत-चीन-सहकार्यस्य च हार्दिकी धन्यवादं ददामि।"
प्रतिवेदन/प्रतिक्रिया