समाचारं

बीजिंग- इतः परं सार्वजनिक-अवकाशेषु कानूनी-अवकाशेषु च सार्वजनिकवाहनानां कृते बस-मार्गाः उद्घाटिताः भविष्यन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के बीजिंगनगरपरिवहनआयोगः नगरीयजनसुरक्षाब्यूरोजनसुरक्षायातायातप्रबन्धनब्यूरो च संयुक्तरूपेण "बसलेनानां यातायातप्रबन्धनस्य अग्रे अनुकूलनस्य समायोजनस्य च सूचना" जारीकृतवन्तःअत्र नियमः अस्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कात् आरभ्य तृतीय-रिंग-मार्गस्य अन्तः समर्पिताः बस-मार्गाः (चाङ्गआन्-वीथि-इत्यादीनां केषाञ्चन मार्गानाम् अतिरिक्तं) सार्वजनिक-अवकाश-दिनेषु वैधानिक-अवकाश-दिनेषु च उपयोगाय सार्वजनिकवाहनानां कृते उद्घाटिताः भविष्यन्तिअद्य अनुकूलनस्य समायोजनस्य च उपायानां कार्यान्वयनस्य प्रथमः दिवसः अस्ति तथा च "सूचना" इत्यस्य कार्यान्वयनार्थं प्रथमः सार्वजनिकविरामः अस्ति।

अवगम्यते यत् बसमार्गस्य प्रथमद्वयस्य बैचस्य अनुकूलनस्य समायोजनस्य च अनन्तरं बीजिंगजनसुरक्षायातायातनियन्त्रणविभागेन समायोजनपरिपाटानां कार्यान्वयनप्रभावानाम् अनुवर्तनमूल्यांकनस्य आयोजनं कृतम्:

प्रथमं, सामान्यतया ५% तः १०% पर्यन्तं वर्धयितुं मार्गयातायातदक्षतां अनुकूलितं समायोजयन्तु च सप्ताहान्ते अवकाशदिनेषु च २०% पर्यन्तं वर्धयितुं शक्यते;

द्वितीयं, बसमार्गस्य अनुकूलनस्य समायोजनस्य च उपायानां बसवाहनानां समग्रसञ्चालने अल्पः प्रभावः भवति, बससञ्चालने परिवर्तनं मूलतः स्थिरं भवति;

तृतीयम्, अनुमोदिताः यात्रिकशटलबसाः सामान्यतया आवागमनसमये १०-३० निमेषान् रक्षितुं बसमार्गस्य उपयोगं कुर्वन्ति । नागरिकाः बसमार्गाणां अनुकूलनं समायोजनं च कर्तुं उपायान् पुष्टिं कृतवन्तः, तत्सहकालं बसमार्गाणां अनुकूलनस्य समायोजनस्य च व्याप्तेः अधिकं विस्तारं कर्तुं आशां कुर्वन्ति।

एतत् समायोजनं एकतः जनसमूहस्य माङ्गल्याः प्रतिक्रियां ददाति तथा च अनुकूलनस्य समायोजनस्य च व्याप्तिः निरन्तरं विस्तारयति तथा च समायोजनस्य प्रभावस्य पूर्वानुमानं मूल्याङ्कनं च करोति बससञ्चालने प्रभावः भवति, तथा च मार्गसंसाधनानाम् उपयोगस्य दरं सुधरति।एतस्य अनुकूलनस्य अनन्तरं केचन मार्गाः विहाय बीजिंग-नगरस्य समर्पिताः बसमार्गाः सार्वजनिक-अवकाश-दिनेषु कानूनी-अवकाशेषु च सार्वजनिक-वाहनानां कृते उद्घाटिताः भविष्यन्ति ।

एतत् अनुकूलनसमायोजनं ३८ मार्गेषु बसमार्गस्य उपयोगघण्टाः अपि समायोजयिष्यति ।

प्रथमं, सर्वदिवसस्य वा दिवसस्य वा उपयोगः प्रातःकाले सायं च शिखरप्रयोगे समायोजितः भवति, यत्र मेइशी स्ट्रीट्, गाओलियाङ्गकियाओ ज़ीएजी, दातुन् रोड् सुरङ्गः, हुइझोङ्ग रोड् सुरङ्गः च चत्वारि २४ घण्टानां बसमार्गाः सन्ति, तथैव देशेङ्गमेन्वाइ स्ट्रीट् इत्यस्य मुख्यमार्गः अपि अस्ति , xizhimenwai street इत्यस्य सहायकमार्गः, chongwenmenwai street सहितं दिवसस्य त्रयः बसमार्गाः "7:00-9:00, 17:00-19:00 यावत् fushi road इत्यपि समायोजनसमयपरिधिमध्ये समाविष्टाः सन्ति," इति समायोजिताः सन्ति गतवर्षस्य ६:००-२०:०० वादनपर्यन्तं, "७:००-९:००, १७:००-२०:००" इति समायोजितम्, मुख्यतया एतत् विचार्य यत् फुशीमार्गः, मेन्टौगौ चेङ्गजी, दायू इत्यादिषु क्षेत्रेषु रेलयानस्य पारगमनं नास्ति समर्थनं भवति तथा च मुख्यतया आवागमनार्थं स्थलपरिवहनस्य उपरि अवलम्बते।

द्वितीयं "७:००-९:००, १६:००-१९:००" तः "७:००-९:००, १७-१९:००" पर्यन्तं उत्तर-झिनान्-मार्गः, झोङ्गगुआनकुन्-मार्गः च समाविष्टानां २८ मार्गाणां उपयोगघण्टानां एकीकरणं भवति: 00" मध्यनगरे प्रातः सायं च शिखरघण्टाः सुनिश्चित्य उपयोगघण्टाः सुसंगताः एव तिष्ठन्ति। तदतिरिक्तं, टोङ्गझौ सिन्हुआ स्ट्रीट् इत्यस्य उपयोगघण्टाः "7:00-9:00, 16:00-19:00" तः समायोजिताः सन्ति। to "7:00-9:00, 17:00-20:00" यावत्, सायं चरमसमयं जिंग्टन-द्रुतमार्गेण सह सङ्गतं कृत्वा बीजिंग-नगरात् प्रस्थानस्य "17:00-20:00" समयः समानः एव अस्ति

तृतीयम् अस्ति यत् जिंगुङ्ग्-एक्सप्रेस्वे, बीजिंग-तिब्बत-एक्सप्रेस्वे इत्यादिषु ज्वार-भाटा-बस-मार्गेषु ज्वार-भाटा-बस-मार्गस्य सेटिंग्-सन्दर्भः, ज्वार-भाटा-उपयोगाय गुआङ्ग्कु-रोड्-युन्टोङ्ग-सुरङ्ग-बस-लेन्-इत्यस्य समायोजनं च करणीयम् नगरस्य दिशि प्रातः ७:०० तः ९:०० पर्यन्तं सायं चरमसमये १७:०० तः १९:०० पर्यन्तं च नगरात् बहिः यात्रायां प्रयोगः ।

सम्प्रति, २.तृतीय-रिंग-मार्गस्य अन्तः सर्वे मार्ग-यातायात-चिह्नानि, चिह्नानि च सार्वजनिक-अवकाश-दिनेषु, कानूनी-अवकाश-दिनेषु च उद्घाटितानि सन्ति, सर्वाणि समायोजनानि सम्पन्नानि, उपयोगे च स्थापितानि सन्ति ।कुलम् ३३० सूचकचिह्नानि प्रतिस्थापितानि तथा च एकस्मिन् समये ५७१ भूमिपाठसमूहाः समायोजिताः;यातायातनियन्त्रणविभागेन मार्गेषु सम्बद्धेषु "इलेक्ट्रॉनिकपुलिस" उपकरणेषु समायोजनं कृतम् अस्ति ।अनुकूलितप्रयोगसमयानुसारं प्रबन्धितः चालकः आत्मविश्वासेन चालयितुं शक्नोति ।

भविष्ये यातायातनियन्त्रणविभागः मार्गयातायातसञ्चालनस्य निरीक्षणं अपि सुदृढं करिष्यति, यातायातप्रवाहस्य परिवर्तनस्य अनुसारं यातायातसंकेतसमयस्य गतिशीलरूपेण अनुकूलनं करिष्यति, मार्गयातायातदक्षतायां च अधिकं सुधारं करिष्यति। तदतिरिक्तं दक्षिणमध्यअक्षस्य बसरपिड् पारगमनमार्गस्य अन्येषां समर्पितानां बसमार्गाणां च अनुकूलनं समायोजनं च अद्यापि कार्यान्वितं भवति, तत् ३० सितम्बर् दिनाङ्कात् पूर्वं सम्पन्नं भविष्यति।

(सीसीटीवी संवाददाता झाओ ज़ुएरोङ्ग)