समाचारं

६३.०५ मीटर्, विश्वविजेता! १६ वर्षीयः निङ्गबो किशोरी यान् जियी विश्व एथलेटिक्स युवा प्रतियोगितायां महिलानां भालास्वर्णस्वर्णं प्राप्तवान्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के प्रातःकाले पेरुदेशस्य लीमानगरे २०२४ तमे वर्षे विश्वयुवाचैम्पियनशिपस्य महिलानां भालापाठस्य अन्तिमस्पर्धायां निङ्गबोनगरस्य १६ वर्षीयः यान् जियी ६३.०५ मीटर् यावत् सहजतया चॅम्पियनशिपं जित्वा तृतीयस्थानं प्राप्तवान् अस्मिन् विश्वयुवकविजेतृत्वे चीनीयदलम्।

यान् जियी इत्यस्य जन्म २००८ तमे वर्षे मेमासे अभवत्, तस्य आयुः केवलं १६ वर्षाणि ३ मासाः च आसीत् ।

अस्मिन् वर्षे एप्रिलमासे २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-ग्राण्ड-प्रिक्स्-क्रीडायाः महिलानां भाला-प्रक्षेपण-क्रीडायां (द्वितीय-विरामः) यान्-जियी-इत्यस्य अन्तिम-प्रक्षेपः ६४.२८ मीटर्-पर्यन्तं आसीत्, एतत् परिणामं यू-२०-विश्व-युवानां नूतनं अभिलेखं स्थापितवान्, सः एकमात्रः घरेलुः भाला-प्रक्षेपकः आसीत् the olympic a standard एकदा तस्य प्रदर्शनं विश्वस्य शीर्षत्रयेषु स्थानं प्राप्तवान् । परन्तु सः अतितरुणः आसीत् इति कारणतः सः पेरिस् ओलम्पिकक्रीडां त्यक्तवान् ।

अद्यत्वे यान् जियी इत्यस्याः ६४.२८ मीटर् स्कोरः अस्मिन् वर्षे अद्यापि विश्वस्य शीर्षदशसु स्थानेषु अस्ति, सा च पेरिस् ओलम्पिकक्रीडायां द्वितीयस्थानं प्राप्तुं शक्नोति

आयुषः दृष्ट्या १६ वर्षीयः यान् ज़ीयी अण्डर-२० विश्वयुवा-प्रतियोगितायां भागं गृहीतवान्, यत् एकं स्किप् आसीत् । परन्तु स्तरस्य दृष्ट्या यान् जियी मर्दनस्तरस्य अस्ति । यद्यपि यान ज़ीयी अन्येभ्यः प्रतियोगिभ्यः वर्षद्वयं वा त्रीणि वा कनिष्ठा अस्ति तथापि तस्याः लाभः एतावत् महत् यत् यान ज़ीयी इत्यस्य उद्घाटन ६० मीटर् १० वस्तुतः ठोसविजयः आसीत् । ततः यान् जियी ६०.३१, ६३.०५, ६०.४४ च क्रमशः क्षिप्तवान्, एतानि सर्वाणि चॅम्पियनशिपं प्राप्तुं प्रदर्शनानि आसन् ।

पूर्वस्मिन् साक्षात्कारे यान् जियी अवदत् यत्, "अहं आशासे यत् विश्वयुवाचैम्पियनशिपे त्वरितरूपेण पश्यामि यत् अहं प्रथमस्थानं प्राप्तुं शक्नोमि वा इति।" ४ वर्षाणाम् अनन्तरं लॉस एन्जल्स ओलम्पिकक्रीडायां भवतः २० वर्षीयं प्रदर्शनं तस्मात् अपि उत्तमं भविष्यति इति अहं प्रतीक्षामि!

स्रोतः - चेङ्गशी अन्तरक्रियाशील संवाददाता यिन पेइकिन्

प्रतिवेदन/प्रतिक्रिया