समाचारं

नवीन औषधानि धनं प्राप्तुं आरब्धाः सन्ति : वर्षस्य प्रथमार्धे बहवः औषधकम्पनयः हानिम् लाभे परिणमयन्ति स्म ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य समाप्तिः भवति, ए-शेर् तथा हाङ्गकाङ्ग-सूचीकृताः औषध-स्वास्थ्य-कम्पनयः अपि प्रथमार्धस्य परिणामान् घोषितवन्तः

३० अगस्त दिनाङ्के द पेपर इत्यस्य संवाददातृभिः ज्ञातं यत् बेली तियानहेङ्ग् (६८८५०६), सिनोवाक् फार्मास्युटिकल्स् (६८८१३६), चाइना सेल् (६८८५२०) इत्यादीनां अभिनव औषधकम्पनीनां, तथैव केलोन्बोटाई बायोटेक् (६९९०.एचके), हाङ्गकाङ्गस्य च ए-शेयरः भवति जैवप्रौद्योगिकी कम्पनयः यथा हेयू फार्मास्यूटिकल (2256.hk), एसेन्टेज फार्मास्यूटिकल्स (6855.hk), गुई चुआंग टोंगकियाओ (2190.hk), डोंग्याओ फार्मास्यूटिकल (1875.hk), सीस्टोन फार्मास्यूटिकल्स (2616.hk) कम्पनी (18a) कम्पनी गतवर्षस्य समानकालस्य तुलने परिवर्तनं प्राप्तवान्, तेषु बहवः प्रथमवारं लाभप्रदतां प्राप्तवन्तः, यत् निःसंदेहं उद्योगाय महतीं विश्वासं जनयति

प्रत्येकस्य कम्पनीयाः लाभस्य पद्धतयः भिन्नाः सन्ति तेषु बीडी (व्यापारविकास) लेनदेनं बहुभिः अभिनव औषधकम्पनीनां लाभाय महत्त्वपूर्णं चालकशक्तिः अभवत् उदाहरणार्थं वर्षस्य प्रथमार्धे बैली तियानहेङ्गस्य शुद्धलाभः ४.६६६ अरबः आसीत् , यत् मुख्यतया विदेशेषु भागिनानां बेथेस्डा-संस्थायाः प्राप्तेः कारणम् आसीत् । केचन अन्तःस्थजनाः मन्यन्ते यत् राजस्ववृद्धिं लाभप्रदतां च प्राप्तुं बीडी-भुगतानस्य उपरि अवलम्बनं "रक्त-आधानम्" इव अधिकं भवति यदि कश्चन अभिनव-औषध-कम्पनी यथार्थतया स्थातुं इच्छति, निरन्तरं च विकसितुं इच्छति तर्हि तस्याः "रक्त-निर्माणस्य" क्षमतां वर्धयितुं आवश्यकता वर्तते

अनेकाः अभिनव-औषध-कम्पनयः बीडी-व्यवहारस्य माध्यमेन हानिम् परिवर्तयन्ति स्म

अन्तिमेषु वर्षेषु घरेलुजैवप्रौद्योगिकीकम्पनीनां विदेशीयऔषधकम्पनीनां च मध्ये सीमापारं बीडीव्यवहारः निरन्तरं भवति अपूर्णोद्योगसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे एव प्रथमार्धे सीमापारबीडीव्यवहारस्य संख्या ४० अधिका अभवत् स्थानीय-नवीन-औषध-कम्पनीनां कृते बीडी-लेनदेनद्वारा विकासाधीनपाइपलाइनेषु अधिकारानां हितानाञ्च भागं वा सर्वाणि वा विक्रयणं कृत्वा ते "विदेशं गन्तुं नौकायाः ​​ऋणं ग्रहीतुं" समर्थाः अभवन् सामान्यतया बीडी-व्यवहारस्य राशिः पूर्व-भुगतानं माइलस्टोन्-भुगतानं च इति विभक्तं भवति यथा यथा व्यवहारः प्रगच्छति तथा तथा व्यवहारस्य भुक्तिः निरन्तरं साकारं भवति, तथा च अभिनव-औषध-कम्पनी यथा विक्रेता अपि हानिम् परिवर्तयिष्यति इति अपेक्षा अस्ति

२१ अगस्त दिनाङ्के एसेन्टेज फार्मास्यूटिकल्स इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां घोषणा कृता वर्षस्य प्रथमार्धे राजस्वं ८२४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४७७% वृद्धिः अभवत्, शुद्धलाभः च १६३ मिलियन युआन् यावत् अभवत्, येन हानिः लाभे परिणमितम् प्रथमवारं । एसेन्टेज फार्मास्यूटिकल्स इत्यस्य उत्पादविक्रयराजस्वं पूर्वमेव अस्ति, परन्तु अस्मिन् समये तस्य उत्कृष्टं प्रदर्शनं मुख्यतया बाह्यसहकार्यात् अनुज्ञापत्रराजस्वस्य उपरि निर्भरं भवति ।

अस्मिन् वर्षे जूनमासे एस्सेन्टेज फार्मा इत्यनेन ताकेडा इत्यनेन सह अनन्यविकल्पसम्झौते हस्ताक्षरस्य घोषणा कृता, येन ताकेडा इत्यस्मै नेलिक (ओरेबटिनिब्) इत्यस्य अनन्यपरिज्ञापत्रसम्झौते हस्ताक्षरं कर्तुं अनन्यविकल्पः प्रदत्तः सम्झौतेन एस्सेन्टेजः १० कोटि अमेरिकीडॉलर् विकल्पभुगतानं प्राप्तुं शक्नोति तथा च प्रायः १.२ अरब अमेरिकी डॉलरपर्यन्तं विकल्पव्यायामशुल्कं अतिरिक्तसंभाव्यमाइलस्टोन्देयता च, तथैव वार्षिकविक्रयस्य द्वि-अङ्कीयप्रतिशतं च प्राप्तुं योग्यः भविष्यति जुलै-मासस्य ४ दिनाङ्के एसेण्ट्-संस्थायाः घोषणा अभवत् यत् तेषां कृते १० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां विकल्प-देयता प्राप्ता अस्ति ।

तथैव cstone pharmaceuticals इति कम्पनीयाः २३ अगस्तदिनाङ्के प्रकाशितस्य वित्तीयप्रतिवेदनस्य अनुसारं वर्षस्य प्रथमार्धे cstone pharmaceuticals इत्यस्य राजस्वं २५४.२ मिलियन युआन् आसीत् तथा च तस्य शुद्धलाभः प्रायः १६ मिलियन युआन् आसीत्, येन प्रथमवारं लाभप्रदः अभवत् cstone pharmaceuticals इत्यनेन स्वस्य वित्तीयप्रतिवेदने उल्लेखः कृतः यत् जून २०२४ तमस्य वर्षस्य अन्ते यावत् राजस्वं ११८.३ मिलियन युआन् इत्यस्य औषधविक्रयणं (अवटिनिब् तथा प्लैटिनिब्), १२२.६ मिलियन युआन् इत्यस्य अनुज्ञापत्रशुल्कस्य आयः, सुगेमालिमाब् रॉयल्टी च १३.३ मिलियन युआन् आसीत् अनुज्ञापत्रशुल्कस्य राजस्वेन औषधविक्रयराजस्वस्य न्यूनतायाः बहुधा प्रतिपूर्तिः कृता ।

सार्वजनिकसूचनातः न्याय्यं चेत्, cstone pharmaceuticals इत्यनेन अनेके बाह्यसहकार्यं प्राप्तम्, cstone pharmaceuticals इत्यनेन यूरोपीय औषधकम्पनी ewopharma इत्यनेन सह रणनीतिकव्यापारीकरणसहकार्यं प्राप्तम्, स्विट्ज़र्ल्याण्ड्देशे 18 मध्यपूर्वीयराज्यस्य व्यावसायिकीकरणं प्राप्स्यति अधिकारः । cstone इत्यस्मै ५१.३ मिलियन अमेरिकीडॉलर् यावत् पूर्वभुक्तिः तदनन्तरं पञ्जीकरणस्य विक्रयस्य च माइलस्टोन् भुक्तिः प्राप्स्यति । तदतिरिक्तं अस्मिन् वर्षे जुलैमासे cstone pharmaceuticals इत्यनेन मुख्यभूमिचीनदेशे taijihua इत्यस्य अनन्यप्रचाराधिकारः अपि hengrui pharmaceuticals इत्यस्मै प्रदत्तः, cstone pharmaceuticals इत्यनेन 35 मिलियन युआन् इत्यस्य पूर्वभुक्तिः अपि प्राप्ता

सूचोव सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य मतं यत् पूंजीबाजारः अद्यापि नवीनौषधानां विषये अतीव उत्साहितः अस्ति, परन्तु नवीनौषधानां निश्चयस्य आवश्यकताः अत्यन्तं अधिकाः सन्ति। अन्तिमेषु वर्षेषु पूंजीबाजारे शीतशीतकालस्य आगमनेन सह, अभिनवौषधेषु रक्तनिर्माणक्षमता अस्ति वा इति सम्पत्तिविपण्ये स्टॉकचयनस्य मुख्यमापदण्डेषु अन्यतमम् अस्ति केचन अभिनवौषधकम्पनयः उत्पादव्यापारिकस्वीकृतिं प्राप्तवन्तः, तेषां वैश्विकअधिकारं च स्थानान्तरितवन्तः विदेशेषु बहुराष्ट्रीयकम्पनीनां (बहुराष्ट्रीयऔषधकम्पनीनां) रुचिः। २०२४ तमे वर्षे अन्तरिमप्रतिवेदनात् न्याय्यं चेत् एलिसन, बेइजीन्, इनोवेण्ट् बायोलॉजिक्स, ची-मेड् च क्रमशः चीनदेशे अथवा अमेरिकादेशे बीडी इत्यस्य माध्यमेन लाभं प्राप्तुं माध्यमेन हानिं परिवर्तयन्ति।

"बीडी-व्यवहारः तुल्यकालिकरूपेण अल्पकाले एव अभिनव-औषध-कम्पनीनां कृते कार्यप्रदर्शन-समर्थनं प्रदाति, परन्तु अभिनव-औषध-कम्पनीनां विकासाय दीर्घकालीन-चालकशक्तिः भवितुं पर्याप्तं नास्ति, यः अभिनव-औषध-कम्पनीतः अकरोत् not want to be named told reporters that new drug research and development is risky, चक्रं दीर्घं भवति, यत् सम्बन्धितबीडी-व्यवहारयोः अनिश्चिततां अपि निर्धारयति, तथा च "प्रतिफलनं" समये समये भवति। पूर्वभुगतानस्य अतिरिक्तं यत् प्रतिदेयस्य आवश्यकता नास्ति, अद्यापि आयरूपेण मान्यतां दातुं अधिकराशिषु माइलस्टोन्-देयतायां प्रमुखाः चराः सन्ति यदि कश्चन अभिनव-औषध-कम्पनी दीर्घकालीन-विकासं प्राप्तुम् इच्छति तर्हि तस्याः स्वकीयानां रक्त-निर्माण-क्षमतानां उपरि अधिकं अवलम्बनं करणीयम्, यस्मिन् कम्पनीयाः परिचालन-क्षमता, तथैव अभिनव-औषधानां कृते तस्याः अनुसंधान-विकास-व्यापार-क्षमता च समाविष्टा अस्ति

उत्पादराजस्वं अभिनवऔषधकम्पनीनां विकासाय स्थायि चालकशक्तिः भवति

वस्तुतः २०२४ तमे वर्षात् पूर्वं पूर्वमेव घरेलु-नवीन-औषध-कम्पनयः सन्ति ये बीडी-व्यवहारद्वारा लाभं प्राप्तवन्तः । काङ्गफाङ्ग बायोलॉजिक्स (9926.hk) इत्येतत् उदाहरणरूपेण गृहीत्वा, कम्पनी २०२३ तमस्य वर्षस्य प्रथमार्धे प्रथमवारं लाभप्रदतां प्राप्तवती, मुख्यतया इवोसी इत्यस्य विदेशाधिकार-अनुज्ञापत्रात् ५० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां पूर्व-भुगतानस्य आगमनस्य उपरि अवलम्ब्य, २.९२ अरब-युआन् च आसीत् अवधिमध्ये अनुज्ञापत्रशुल्कस्य आयरूपेण मान्यतां प्राप्तम्।

२०२४ तमस्य वर्षस्य नवीनतमस्य अर्धवार्षिकप्रतिवेदनस्य आधारेण, अनुज्ञापत्रस्य महतीं राशिं विना, तस्य समग्रप्रदर्शने वर्षे वर्षे न्यूनता अभवत् तथापि एतत् ज्ञातव्यं यत् तस्य उत्पादराजस्वस्य महती वृद्धिः अभवत्, भविष्ये वृद्धिः अपेक्षिता अस्ति विशेषतः, वर्षस्य प्रथमार्धे काङ्गफाङ्ग बायोलॉजिकलस्य अभिनव-उत्पाद-राजस्वं ९४ कोटि-युआन् आसीत्, यत् वर्षे वर्षे २४% वृद्धिः अभवत् तेषु विश्वस्य प्रथमा अभिनव-औषधः पीडी-१/सीटीएलए-४ द्वय-विरोधी-कार्टोनिलः आसीत् केवलं 2/3l गर्भाशयस्य कर्करोगस्य कृते अनुमोदितः लघुसंकेतानां पृष्ठभूमितः, उत्पादविक्रयणं प्रायः 710 मिलियन युआन् आसीत्, यत् कम्पनीयाः द्वितीयं विश्वप्रथमं नवीनं औषधं, ivosi, यस्य कृते अनुमोदितम् आसीत् अस्मिन् वर्षे मेमासे सूचीकरणेन १०३ मिलियन युआन् राजस्वं प्राप्तम् ।

उपर्युक्तानि औषधकम्पनयः मन्यन्ते यत् यदा बीडी-व्यवहारः साकारः भवति तदा नवीनपरिणामाः निरन्तरं साकाराः भवितुम् अर्हन्ति, ये कार्यप्रदर्शनस्य निरन्तरवृद्धेः समर्थनं कर्तुं शक्नुवन्ति। वर्तमानं विपण्यवातावरणं जटिलं परिवर्तनशीलं च अस्ति प्रासंगिककम्पनयः अपि उच्च-अनुसन्धान-विकास-दक्षतायाः पालनं कुर्वन्तु तथा च मध्य-दीर्घकालीन-विकासस्य उत्तम-सन्तुलनं कुर्वन्तु।

२०२४ तमस्य वर्षस्य प्रथमार्धे प्रदर्शनात् न्याय्यं चेत्, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं वा हाङ्गकाङ्ग-शेयर-बाजारः वा, पूर्वमेव अभिनव-औषध-कम्पनयः सन्ति, ये अत्यन्तं प्रतिस्पर्धात्मक-तारक-उत्पादानाम् उपरि अवलम्ब्य उत्तम-प्रदर्शन-वृद्धिं प्राप्तवन्तः

घरेलु अभिनव औषधकम्पनी एलिस् २०२२ तमे वर्षे एकं परिवर्तनं प्राप्तवती अस्ति नवीनतमं अर्धवार्षिकप्रतिवेदनं दर्शयति यत् कुलसञ्चालनआयः १.५७६ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः ६५६ मिलियन युआन् आसीत् , वर्षे वर्षे २१४.८२% वृद्धिः अभवत् । एलेक्सस्य प्रदर्शनवृद्धिः मुख्यतया तस्य तारा-उत्पादस्य, तस्य स्वतन्त्रतया विकसितस्य तृतीय-पीढीयाः egfr-tki fumetinib इत्यस्य उपरि निर्भरं भवति । २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य कृते फ्यूमेटिनिबस्य विक्रयः २ अरब युआन् अतिक्रान्तवान्

हाङ्गकाङ्ग-सूचीकृता अभिनव-औषध-कम्पनी genting xinyao (1952.hk) अद्यापि लाभप्रदतां न प्राप्तवती, परन्तु तस्याः 2024 अन्तरिम-परिणाम-रिपोर्ट् दर्शयति यत् बहु-व्यापारिक-उत्पादानाम् विपण्य-प्रदर्शनस्य कारणात्, कम्पनीयाः राजस्वं 302 मिलियन-युआन् यावत् अभवत्, प्रथमवारं प्राप्तम् कम्पनीयाः इतिहासे वाणिज्यिकस्तरस्य लाभप्रदता अपि तारा-उत्पादैः समर्थिता भवति । विशेषतः नेफ्रोलॉजी उत्पादविभागस्य प्रमुखं औषधं नेफुकाङ्ग् मुख्यभूमिचीनदेशे मे २०२४ तमे वर्षे प्रथमेन नुस्खेन सह व्यावसायिकरूपेण प्रक्षेपणं कृतम्, तस्य प्रक्षेपणानन्तरं एकमासात् अधिके काले १६७.३ मिलियन युआन् विक्रयराजस्वं प्राप्तवती तदतिरिक्तं विश्वस्य प्रथमं फ्लोरोसाइक्लिन् रोगाणुरोधी औषधं यिजिया इत्यस्य वर्षस्य प्रथमार्धे राजस्वं १३४.२ मिलियन युआन् यावत् अभवत्, २०२३ तमस्य वर्षस्य जुलैमासे व्यावसायिकीकरणात् आरभ्य राजस्वं २३३ मिलियन युआन् अस्ति