समाचारं

स्थापनायाः २७ वर्षाणां अनन्तरं pc हार्डवेयरसूचनाजालस्थले anandtech इत्यनेन अद्यतनं स्थगयिष्यति इति घोषितम् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३१ दिनाङ्के ज्ञापितं यत् १९९७ तमे वर्षे स्थापिता आनन्दटेक् इति जालपुटं बहुकालात् पीसी हार्डवेयर-उद्योगेन सह सम्बद्धानां सूचनानां विषये चिन्तितम् अस्ति ३० तमे दिनाङ्के बीजिंग-समये जालपुटेन सामग्री-अद्यतनीकरणं स्थगयिष्यामि इति घोषितम् ।

साइट् इत्यस्य वर्तमानस्य मुख्यसम्पादकस्य रायन् स्मिथस्य मते आनन्दटेक् २७ वर्षाणाम् अधिकं कालात् सङ्गणकहार्डवेयरस्य "विशालस्य वन्यस्य च" क्षेत्रस्य विषये प्रतिवेदनं ददाति, अगस्तमासस्य ३० दिनाङ्कः साइट् इत्यस्य सामग्रीप्रकाशनस्य अन्तिमः दिवसः अस्ति .it home ryan smith इत्यनेन जारीकृतस्य घोषणायाः भागं निम्नलिखितरूपेण संलग्नं करोति।

विगतचतुर्थांशशतके बहु परिवर्तनं जातम्-१९९७ तमे वर्षे एनविडिया इत्यनेन "gpu" इति पदं अपि न कल्पितम् आसीत्-तस्मिन् काले हार्डवेयर-जगतः निरन्तरं विकासं द्रष्टुं वयं भाग्यवन्तः अस्मत्

वयं बक्सी डेस्कटॉप्-लैपटॉप्-इत्येतत् (यत् अद्यत्वे वयं पोर्टेबल-डेस्कटॉप् इति वर्गीकृत्य स्थापयितुं शक्नुमः) पॉकेट्-सङ्गणकेषु (सस्तेषु बजट्-यन्त्रेषु अपि गतवन्तः ये १९९७ तमस्य वर्षस्य द्रुततम-पीसी-इत्येतत् धूलि-मध्ये स्थापयन्ति)

... अल्पानि एव वस्तूनि सदा स्थास्यन्ति, प्रौद्योगिक्याः वार्तानां विपण्यं च पूर्वं यथा आसीत् तथा नास्ति, पुनः अपि न भविष्यति। अतः आनन्दटेक् इत्यस्य कृते समयः अस्ति यत् सः एकं दिवसं आह्वयति तथा च अग्रिमपीढीयाः टेक् पत्रकाराः समयस्य अग्रणीः स्थानं गृह्णीयुः |

... परन्तु अहं प्रसन्नः अस्मि यत् साइट् एव तावत्पर्यन्तं न गच्छति इति निवेदयितुं। अस्माकं प्रकाशकः future plc anandtech वेबसाइटं तस्य असंख्यानि लेखाः च अनिश्चितकालं यावत् धारयिष्यति। एवं वर्षेषु अस्माभिः निर्मिताः सर्वाः सामग्रीः निरन्तरं अभिगन्तुं सन्दर्भितुं च शक्यते । संग्रहे नूतनाः लेखाः न योजिताः चेदपि अहं अपेक्षयामि यत् विगतदशकेषु अस्माभिः यत् लिखितं तस्य बहुभागः आगामिषु वर्षेषु प्रासंगिकः सुलभः च भविष्यति