समाचारं

अमेरिका चीनदेशे उपकरणानां परिपालनं स्थगयितुं asml इत्यस्य दबावं करोति विशेषज्ञाः : अमेरिका सुरक्षायाः आधारेण वैश्विकं उत्पादनं आपूर्तिशृङ्खलां च मनमानारूपेण विभजति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिकादेशे ग्लोबल टाइम्सस्य संवाददाता नी हाओ ग्लोबल टाइम्सस्य विशेषसम्वादकः फेङ्ग यारेन्] ब्लूमबर्ग् इत्यनेन अनामस्रोतानां उद्धृत्य २९ अगस्ते वृत्तान्तः कृतः यत् डच्-सर्वकारः चीनीयग्राहकानाम् अर्धचालक-उपकरणानाम् मरम्मत-रक्षण-सेवाः प्रदातुं asml-इत्येतत् प्रतिबन्धयितुं योजनां करोति as a परिणामः, आगामिवर्षे एव केचन उपकरणानि कार्यरताः न भवेयुः। एतत् कदमः चीनस्य विश्वस्य शीर्षस्थस्य चिप् उद्योगस्य विकासस्य क्षमतां प्रभावितं कर्तुं शक्नोति। एएसएमएल, डच्-सर्वकारः च किमपि वक्तुं अनागतवन्तौ ।

समाचारानुसारं चीनदेशाय सेवां स्पेयर पार्ट्स् च प्रदातुं एएसएमएल-संस्थायाः केचन अनुज्ञापत्राणि अस्य वर्षस्य अन्ते समाप्ताः भविष्यन्ति, जुलैमासे कार्यभारं स्वीकृतवान् डच्-सर्वकारः प्रासंगिक-अनुज्ञापत्राणां नवीकरणं न करिष्यति अपेक्षितं यत् कम्पनीयाः उच्चस्तरीयं गहनजलस्य पराबैंगनीशिलालेखनयन्त्रं (duv) । डच्-कम्पनी उद्योगस्य केचन उन्नताः अर्धचालक-उत्पादन-उपकरणाः निर्माति, तथा च उपकरणानि अनुरक्षण-सम्झौतैः सह विक्रीयन्ते ये सम्यक् कार्यं कुर्वन्तः स्थापयितुं आवश्यकाः सन्ति वर्ष।

ब्लूमबर्ग् इत्यनेन उक्तं यत् डच्-सर्वकारस्य निर्णयः अमेरिकादेशस्य दबावेन कृतः । अमेरिकी बाइडेन् प्रशासनस्य एकः वरिष्ठः अधिकारी अवदत् यत् यदि चीनविरुद्धं नियन्त्रणपरिपाटेषु अमेरिकादेशेन सह असङ्गतं भवति तर्हि एतेषां मित्रराष्ट्रानां विरुद्धं "विदेशीयप्रत्यक्षोत्पादनियमा" (fdpr) सहितं कतिपयानां एकपक्षीयपरिपाटानां कार्यान्वयनम् न निराकरोति। - यद्यपि अत्यल्पमात्रायां तस्य उपयोगः भवति तथापि अमेरिकी-अधिकारिणः अमेरिकी-प्रौद्योगिक्या निर्मितानाम् विदेशीय-उत्पादानाम् प्रवाहं नियन्त्रयितुं शक्नुवन्ति ।

ब्लूमबर्ग् इत्यनेन मार्चमासे अस्य विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् अमेरिकीसर्वकारः नेदरलैण्ड्, जर्मनी, दक्षिणकोरिया, जापान इत्यादिषु मित्रराष्ट्रेषु चीनस्य अर्धचालकप्रौद्योगिक्याः प्रवेशे प्रतिबन्धान् अधिकं कठिनं कर्तुं दबावं ददाति, यस्य उद्देश्यं अतीतं लूपहोल् अवरुद्धं भवति निर्यातनियन्त्रणानि वर्षद्वयात् पूर्वं कार्यान्वितम्। यथा, अमेरिकादेशः नेदरलैण्ड्देशं आग्रहयति यत् एएसएमएल-देशः संवेदनशील-अर्धचालक-निर्माण-उपकरणानाम् मरम्मतं न करोतु, यद्यपि एतत् उपकरणं प्रतिबन्धानां प्रवर्तनात् पूर्वं चीनीयग्राहिभिः क्रीतम् इति विषये परिचिताः जनाः अवदन्।

ब्लूमबर्ग् इत्यनेन स्वस्य नवीनतमप्रतिवेदने अपि उक्तं यत् डच्-देशस्य पूर्वप्रधानमन्त्री रुट्टे इत्यस्य नेतृत्वे सर्वकारेण अमेरिकादेशस्य दबावस्य प्रतिरोधः कृतः, उच्चस्तरीय-अर्धचालक-उत्पादन-उपकरणानाम् उपरि निर्यात-प्रतिबन्धानां प्रभावस्य आकलनाय अधिकं समयं याचितम् परन्तु वर्तमानप्रधानमन्त्री शौ सावधानसंकेतं प्रेषितवान्। अस्मिन् मासे ब्लूमबर्ग्-सङ्घस्य साक्षात्कारे सः अवदत् यत् चीनदेशेन सह राष्ट्रियसुरक्षाविषयेषु चर्चायां “अतिसावधानी” भवितुमर्हति। यदा पृष्टः यत् डच्-सर्वकारः अस्मिन् वर्षे नूतनानि निर्यातप्रतिबन्धानि स्थापयितुं विचारयति वा इति तदा श्कोफ् इत्यनेन उक्तं यत् डच्-सर्वकारेण अमेरिका-जापान-देशयोः सह “सुचारुवार्तालापः” कृतः, “अन्ततः उत्तमं परिणामः” अपेक्षितः इति

ब्लूमबर्ग् इत्यनेन उक्तं यत् asml इत्यस्य duv उपकरणं विना चीनस्य huawei इत्यस्य तस्य भागीदारस्य smic इत्यस्य च कृते विद्यमानक्षमतासु सफलतां प्राप्तुं अधिकाधिकं कठिनं भविष्यति; चीनदेशात् तस्य विक्रयः । चीनदेशं प्रति चिप् निर्यातस्य प्रतिबन्धाः अमेरिकीसर्वकारं लज्जाजनकस्थितौ स्थापयन्ति इति जुलैमासे मीडियाद्वारा उल्लिखितम्। अमेरिकीकम्पनयः मन्यन्ते यत् प्रासंगिकप्रतिबन्धाः तेषां हितस्य हानिं कुर्वन्ति, परिवर्तनार्थं च धक्कायन्ति अमेरिकीराष्ट्रपतिनिर्वाचनं केवलं मासान् यावत् अस्ति, अतः अमेरिकीसहयोगिनः अपि नीतिपरिवर्तनस्य कारणं न पश्यन्ति।

झोङ्गगुआन्कुन् सूचना उपभोगगठबन्धनस्य अध्यक्षः क्षियाङ्ग लिगाङ्गः ३० तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकादेशः नेदरलैण्ड्देशे चीनस्य अर्धचालक-उद्योगस्य विकासं प्रतिबन्धयितुं अधिकानि लक्षित-उपायान् कर्तुं दबावं ददाति, येन चीनस्य कृते नूतनाः आव्हानाः आनेतुं शक्यन्ते उच्च-प्रौद्योगिकी-उद्योगं चुनौतीं ददाति, परन्तु तत्सहकालं चीनीय-उद्यमानां वैज्ञानिक-संशोधन-संस्थानां च मूल-प्रौद्योगिकीनां निवारणाय दृढनिश्चयं विश्वासं च प्रेरयिष्यति |. क्षियाङ्ग लिगाङ्ग इत्यनेन उक्तं यत् चीनस्य अर्धचालक-उद्योगः तीव्रगत्या विकसितः अस्ति तथा च सम्बन्धित-उत्पादन-उपकरणानाम् अयं प्रबलः माङ्गलः अस्ति । अमेरिकादेशः सुरक्षायाः आधारेण वैश्विकं उत्पादनं आपूर्तिशृङ्खलां च मनमानेन कटयति, येन पाश्चात्यकम्पनीनां हितस्य हानिः करणीयः अस्ति