समाचारं

अनुसंधानविकासे निवेशः वर्धमानः अधिकाधिकं प्रभावी भवति, कृत्रिमबुद्ध्या च निगमस्य कार्यप्रदर्शनं वर्धितम् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता वाङ्ग जिओवेई

वैश्विककृत्रिमबुद्धि-उद्योगस्य विकासः "आइफोन-क्षणे" प्रविशति इति मार्केट् अपेक्षते . २०२३ तमस्य वर्षस्य आरम्भे आरब्धा एआइजीसी-तरङ्गः अस्मिन् वर्षे अनेकेषां ए-शेयर-कम्पनीनां अर्धवार्षिकप्रतिवेदनेषु आकारं ग्रहीतुं आरब्धा ।

एआइ इत्यनेन सूचीकृतानां कम्पनीनां प्रदर्शनं वर्धयितुं प्रेरितम्, तथा च कम्प्यूटिंगशक्ति-उद्योगशृङ्खलायां कम्पनीभिः सर्वाधिकं स्पष्टं प्रदर्शनं दर्शितम्, विशेषतः ऑप्टिकल-मॉड्यूल् तथा च आईडीसी-कम्पनयः बहवः अर्धवार्षिकपरिणामाः दृष्टिगोचराः अभवन् ऑप्टिकल मॉड्यूलस्य नेतारं झोङ्गजी इनोलाइट् इत्यस्य उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः शुद्धलाभः अचानकं २.३५८ अरब युआन् इत्येव कूर्दितवान्, यत् गतवर्षस्य पूर्णवर्षस्य शुद्धलाभं अतिक्रम्य २८४.२६% वर्षे वर्षे महत्त्वपूर्णं वृद्धिः अभवत् झोङ्गजी इनोलाइट् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने स्पष्टं कृतम् यत् कम्प्यूटिंग् आधारभूतसंरचनानिर्माणे सम्बद्धेषु पूंजीव्ययेषु च वृद्ध्या ८००जी तथा ४००जी उच्चस्तरीयस्य ऑप्टिकलमॉड्यूलस्य विक्रये पर्याप्तवृद्धिः अभवत् तियानफू कम्युनिकेशन्स्, हाइटेरा इत्यादीनां पञ्चानां कम्पनीनां शुद्धलाभवृद्धिः ५०% अधिका अभवत् ।

वैश्विकः कृत्रिमबुद्धि-उद्योगः तीव्रगत्या विकसितः अस्ति, एआइ-बृहत्-माडल-क्षमताः उच्छ्वासैः उन्नतिं कुर्वन्ति, उद्योग-अनुप्रयोगाः विस्तारं प्राप्नुवन्ति, तथा च उपकरण-पक्षीय-एआइ-इत्यनेन नूतनानां प्रौद्योगिकीनां परिचयः त्वरितरूपेण भवति, एतेषां एआइ-कम्प्यूटिंग्-अन्तर्निर्मित-निर्माणस्य प्रबल-माङ्गं प्रेरितम् अस्ति ऑप्टिकल मॉड्यूल् तथा idc इत्येतयोः अपस्ट्रीम माङ्गल्याः तीव्रवृद्धिः अभवत् । पवनस्य आँकडानि दर्शयन्ति यत् ३० अगस्तपर्यन्तं ए-शेयर-कम्पनीषु वर्षस्य प्रथमार्धे ऑप्टिकल-मॉड्यूलस्य तथा आईडीसी-क्षेत्रस्य परिचालन-आय-वृद्धेः दराः क्रमशः ६९%, ७९% च आसन्, तथा च शुद्ध-लाभ-वृद्धेः दराः तस्य कारणं भवन्ति मूलकम्पनयः क्रमशः १२३% ३५% च आसन् ।

कृत्रिमबुद्धेः नूतनतरङ्गस्य पृष्ठतः मूलचालकशक्तित्वेन प्राकृतिकभाषाप्रक्रियाकरणं बृहत्प्रतिमानं च प्रमुखम् अस्ति । वर्तमान समये ए-शेयर मध्यम-बृहत्-माडल-क्रीडकानां अर्धवार्षिक-रिपोर्ट्-पत्राणि मूलतः विमोचितानि सन्ति , तथा च अनुसंधानविकासनिवेशस्य वृद्धिः एतेषां कम्पनीनां "युद्धम्" अस्ति। वर्षस्य प्रथमार्धे iflytek इत्यस्य राजस्वं वर्षे वर्षे प्रायः १९% वर्धितम्, परन्तु तस्य शुद्धलाभः लाभात् हानिपर्यन्तं परिणतः, ६ मासेषु ४० कोटि युआन् अधिकं हानिः अभवत्, अनुपालनस्य अनन्तरस्य हानिः च अभवत् कटौतीः अपि ४८३ मिलियन युआन् यावत् वर्धिताः । कम्पनी व्याख्यातवती यत् एतत् मुख्यतया बृहत् आदर्शसंशोधनविकासयोः औद्योगिकविस्तारयोः च ६५ कोटियुआनाधिकस्य अतिरिक्तनिवेशस्य कारणेन अभवत्, येन लाभः प्रभावितः अभवत्

अनेककम्पनीनां राजस्वं वर्धते वा इति एआइ-सशक्तिकरणस्य उपरि निर्भरं भवति । iflytek spark मॉडलं gpt-4 turbo इत्यस्य विरुद्धं पूर्णतया बेन्चमार्कं कृतम् अस्ति तथा च क्रमेण iflytek इत्यस्य सर्वेषु व्यवसायेषु प्रयुक्तम् अस्ति तथा च कम्पनीयाः बुद्धिमान् हार्डवेयरव्यापारः, शिक्षाव्यापारः, उपभोक्तृव्यापारे च मुक्तमञ्चः सर्वेषां राजस्ववृद्धौ प्रभावशालिनः परिणामाः प्राप्ताः प्रमुखक्षेत्राणि यत्र बृहत् आदर्शाः कार्ये आगच्छन्ति।

परन्तु अनुसंधानविकासनिवेशस्य वृद्धिः कृत्रिमबुद्धेः + परिदृश्यानां कार्यान्वयनेन सम्बद्धानां सर्वेषां कम्पनीनां सम्मुखीभूता सामान्यसमस्या अस्ति। फ्लशं उदाहरणरूपेण गृहीत्वा वर्षस्य प्रथमार्धे कम्पनीयाः महत्त्वपूर्णा रणनीतिः अस्ति यत् तस्याः एआइ-विन्यासं वर्धयितुं शक्यते, विशेषतः बृहत्-कृत्रिम-बुद्धि-प्रतिमानानाम् क्षेत्रे निवेशं कर्तुं संसाधनानाम् केन्द्रीकरणं भवति ३६० इति प्रथमा ए-शेयर-कम्पनी बृहत्-माडल-विमोचनं कृतवती, सा ३० अगस्त-दिनाङ्के सायं स्वस्य अर्धवार्षिक-प्रतिवेदनं प्रकाशितवती ।एतत् दर्शितवान् यत् एआइ इत्यादीनां कारकानाम् समर्थनेन कम्पनीयाः अनुसंधान-विकास-निवेशस्य तीव्रता ४१.०५% यावत् वर्धिता अस्ति

अधिकं विशिष्टं उदाहरणं byd इति कम्पनीयाः अध्यक्षः अध्यक्षश्च वाङ्ग चुआन्फु इत्यनेन अद्यैव उक्तं यत् byd इत्यस्य बुद्धिमान् वाहनचालनस्य क्षेत्रे प्रायः ५,००० अभियंताः सन्ति, भविष्ये च 100 अरब युआन् निवेशं करिष्यति, यत् जनरेटिव एआइ इत्यत्र केन्द्रितः भविष्यति , बृहत् आदर्शाः इत्यादयः आन्तरिकप्रौद्योगिकीनां अनुसन्धानं विकासं च। २०२४ तमस्य वर्षस्य प्रथमार्धे byd इत्यस्य अनुसंधानविकासनिवेशः २०.१७७ अरब युआन् आसीत्, वर्षे वर्षे ४१.६४% वृद्धिः, शुद्धलाभः च ६.०६४ अरब युआन् अधिकः अभवत्

एआइ सशक्तिकरणं केवलं सूचनाप्रौद्योगिकीकम्पनीनां कृते एव नास्ति। २०२३ तमे वर्षे ए.आइ. , औद्योगिकावसरस्य नूतनं दौरम् आनयन्। वानहुआ केमिकल इति प्रमुखा रसायनकम्पनी वास्तविक-अर्थव्यवस्थायाः सह एआइ-इत्येतत् गभीररूपेण एकीकृत्य प्रयतते