समाचारं

चीनदेशस्य वैज्ञानिकाः चन्द्रस्य अन्वेषणार्थं बृहत् एआइ मॉडल् उपयुञ्जते

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिः मनुष्याणां चन्द्रस्य गहनतया अवगमनं प्राप्तुं साहाय्यं करोति ।
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य समये चीनी-विज्ञान-अकादमी-भू-रसायन-संस्थायाः अलीबाबा-क्लाउड्-इत्यनेन संयुक्तरूपेण २९ अगस्त-दिनाङ्के विश्वस्य प्रथमं "चन्द्रविज्ञानस्य बहु-मोडल-व्यावसायिक-बृहत्-प्रतिरूपं" विमोचितम् बृहत् मॉडलैः प्रतिनिधित्वं कृत्वा जनरेटिव् एआइ इत्यनेन चन्द्रवैज्ञानिकसंशोधनस्य नूतनाः अवसराः आगताः ।
अगस्तमासस्य २९ दिनाङ्के चन्द्रविज्ञानस्य विशालस्य बहुविधव्यावसायिकप्रतिरूपस्य परिचयं प्रेक्षकाः अवलोकितवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता क्षियाङ्ग डिङ्गजी
संवाददाता पत्रकारसम्मेलनात् ज्ञातवान् यत् गभीर-अन्तरिक्ष-अन्वेषण-प्रौद्योगिक्याः तीव्र-विकासेन चन्द्र-अन्वेषण-दत्तांशैः विस्फोट-वृद्धिः दर्शिता अस्ति "चन्द्रस्य ग्रहाणां च विषये विश्वस्य वर्तमानपरिचयदत्तांशः २ पेटाबाइट्-अधिकः अस्ति।" एतेषां आघातगर्तानाम् चन्द्रस्य विकासे एव महत्त्वपूर्णः प्रभावः भवति तथापि आघातगर्तानाम् अत्यधिकसंख्यायाः कारणात् तेषां जटिलविविधाकारस्य च कारणात् संशोधनम् अतीव जटिलं भवति
"सम्प्रति वयं यत् अधिकं गणयामः तत् एककिलोमीटर् अधिकव्यासयुक्ताः आघातगड्ढाः सन्ति, नवीनतमाः आँकडा: १० लक्षाधिकाः सन्ति इति लियू जियान्झोङ्ग् इत्यनेन उक्तं यत् यथा यथा आघातगर्तानाम् व्यासः लघुः भवति तथा तथा तेषां संख्या घातीयरूपेण वर्धते। यदि वयं पूर्णतया हस्तश्रमस्य उपरि अवलम्बन्ते तर्हि प्रत्येकं प्रकारस्य प्रभावगर्तस्य परिचयः वा गणना वा असम्भवः ।
अद्यतनस्य द्रुतगत्या विकसिताः बृहत् कृत्रिमबुद्धिप्रतिमानाः अस्याः समस्यायाः समाधानं प्रददति । अलीबाबा क्लाउड् इन्टेलिजेन्स् ग्रुप् इत्यस्य उपाध्यक्षः सॉल्यूशन आर एण्ड डी विभागस्य महाप्रबन्धकः च जेङ्ग झेन्यु इत्यनेन पत्रकारैः उक्तं यत् गतवर्षात् आरभ्य अलीबाबा क्लाउड् इत्यनेन चीनीयविज्ञानस्य अकादमी इत्यस्य भूरसायनशास्त्रसंस्थायाः सह पूर्णतया संवादः कृतः, तस्य पालिशं कर्तुं च प्रायः एकवर्षं व्यतीतम् बहुविधबृहत्प्रतिरूपं चन्द्रसंशोधनक्षेत्रे विस्तारं कुर्वन्तु।
"उल्काप्रभावगड्ढाः अस्माकं सहकार्यस्य प्रथमा पायलट् परियोजना अस्ति। अधुना चन्द्रप्रभावगड्ढानां आयुः आकारः च पहिचानस्य दृष्ट्या चन्द्रविज्ञानस्य बहुविधव्यावसायिकस्य बृहत्प्रतिरूपस्य सटीकतादरः ८०% तः अधिकं यावत् प्राप्तुं शक्नोति, यत् अस्माकं अपेक्षां अतिक्रमयति यत् ज़ेङ्ग झेन्यु इत्यनेन उक्तं यत् द्वयोः पक्षयोः सहकार्यस्य गभीरतायाः कारणात् भविष्ये चन्द्रे अधिकानि भूवैज्ञानिकभूरूपाणि विश्लेषितुं अध्ययनं च कर्तुं बहुविधबृहत्प्रतिरूपस्य विस्तारः कर्तुं शक्यते।
"बृहत् मॉडल्-प्रयोगेन प्रभाव-गड्ढा-परिचयस्य दक्षतायां बहु सुधारः भवितुम् अर्हति तथा च शोध-व्ययस्य न्यूनीकरणं कर्तुं शक्यते ।" . अलीबाबा क्लाउड् इत्यनेन एतेषु दस्तावेजेषु आँकडासंसाधनं कृत्वा "बृहत् मॉडल्" प्रशिक्षणार्थं ज्ञानकेन्द्रं भवति ।
"व्यावसायिकबृहत्-परिमाणस्य चन्द्रमाडलेन विशाल-आँकडानां संसाधनं बहुधा त्वरितं भविष्यति तथा च वैज्ञानिक-शोधकानां नूतनानां वैज्ञानिक-आविष्कारानाम् आविष्कारे सहायता भविष्यति।" . (संवाददाता क्षियाङ्ग डिङ्गजी तथा ली कियान्यु)
प्रतिवेदन/प्रतिक्रिया