समाचारं

कम्पनयः बायोनिक रोबोट् इत्यस्य कार्यं कर्तुं वास्तविकं जनान् नियोजयन्ति? विश्वरोबोट् सम्मेलनस्य आयोजकः : कम्पनीद्वारा आमन्त्रितः न, अपितु अन्तर्जालस्य प्रसिद्धस्य स्वतन्त्रः कार्यः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के २०२४ तमे वर्षे पञ्चदिवसीयस्य विश्वरोबोट् सम्मेलनस्य समाप्तिः बीजिंग-नगरस्य यिझुआङ्ग-नगरे (बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रम्) अभवत् । प्रदर्शन्याः समये अनेके मानवरूपाः बायोनिक रोबोट् प्रेक्षकान् आकर्षितवन्तः । परन्तु कश्चन अवलोकितवान् यत् बूथ्-स्थले बायोनिक-रोबोट्-मध्ये रोबोट्-रूपेण अभिनयं कुर्वन्तः अनेकाः वास्तविकाः महिला-माडलाः सन्ति ।अनेकैः नेटिजनैः प्रकाशितस्य प्रदर्शनस्य लाइव्-वीडियो-अनुसारं बहवः दर्शकाः अन्तरक्रियाशील-सत्रे महिला-माडलस्य मुखं स्पृशितुं हस्तं प्रसारितवन्तः, प्रामाणिकता-परिचयार्थं महिला-माडलस्य अधररञ्जनं च मार्जयितुं प्रयतन्ते स्म केचन नेटिजनाः भ्रमं प्रकटितवन्तः यत् केचन जनाः बायोनिक रोबोट् इत्यस्य कार्यं कर्तुं वास्तविकमहिलामाडलस्य उपयोगं किमर्थं कुर्वन्ति? किं घटनास्थले जनाः रोबोट् इति अभिनयं कुर्वन्तं व्यक्तिं हस्तं प्रसारयित्वा स्पृशन्ति?
▲नेटिजनैः स्थापितानां विडियोनां स्क्रीनशॉट्
नेटिजन्स्-संशयस्य प्रतिक्रियारूपेण सम्मेलन-आयोजकस्य कर्मचारिणः रेड-स्टार-न्यूज-पत्रिकायाः ​​प्रतिक्रियारूपेण अवदन् यत्, रोबोट्-रूपेण अभिनयं कुर्वन् वास्तविकः व्यक्तिः अन्तर्जाल-प्रसिद्धस्य स्वतन्त्रः कार्यः अस्ति, प्रदर्शकैः सम्मेलनस्य आयोजकेन वा सः न आमन्त्रितः महिला मॉडलस्य मुखं स्पर्शं कर्तुं प्रेक्षकाणां विषये तु कर्मचारिणः अवदत् यत् घटनास्थले कर्मचारीः सन्ति ये प्रेक्षकान् स्मारयन्ति यत् सा वास्तविकव्यक्तिरूपेण कार्यं कुर्वती अस्ति तथा च आडम्बरपूर्णानां हानितः रक्षणार्थं निरन्तरं क्रमं निर्वाहयति।
कोटि-कोटि-प्रशंसकैः सह अन्तर्जाल-प्रसिद्धः रोबोट्-रूपेण अभिनयं करोति
विश्वरोबोट् सम्मेलने कैटवॉक् गच्छन्
रेड स्टार न्यूजस्य संवाददातारः ज्ञातवन्तः यत् विकाससम्मेलनेभ्यः ध्यानं आकर्षितवान् मानवरूपः बायोनिक रोबोट् डालियान्-नगरस्य एकस्याः कम्पनीयाः स्वामित्वे "ex robot" इति ब्राण्ड् इत्यस्मात् आगतः। अस्मिन् सम्मेलने कम्पनी शेक्सपियर-नाटकानि प्रदर्शयन्तौ पाश्चात्यरूपौ रोबोट्-द्वयं प्रदर्शितवती, येषु "सु शी"-इत्यनेन सह काव्यपाठः, बहुविधाः यांत्रिक-बालिकाः च निर्मिताः
कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं "ex robot" इत्यस्य स्थापना जुलाई २०१३ तमे वर्षे डालियान्-नगरे अभवत् ।इयं बुद्धिमान् बायोनिक-मानवरूपी रोबोट्-अनुसन्धानं विकासं, उत्पादनं, विक्रयणं, सेवा च विशेषज्ञतां प्राप्तवती new otc सूचीकृता कम्पनी अस्ति अस्य ex रोबोट् ब्राण्ड् अस्ति उद्योगे सुप्रसिद्धः ब्राण्ड्।
"ex robot" निगमस्य बूथं यावत् गत्वा बायोनिक रोबोट् इत्यनेन सह स्थितौ वास्तविकौ जनाः वस्तुतः लघुविडियोब्लॉगरः @大老天giovanna, तथा च @马凯katk आसन्, पूर्वस्य ५०० तः अधिकाः douyin प्रशंसकाः सन्ति अपि च १९४ लक्षाधिकाः प्रशंसकाः सन्ति ।
संवाददाता अवलोकितवान् यत् अगस्तमासस्य २५ दिनाङ्के उपरि उल्लिखितौ महिला-अन्तर्जाल-प्रसिद्धौ, तथैव मेकअप-कलाकारः यः तेषु रोबोट्-अनुकरण-मेकअपं प्रयोजयति स्म, सः संयुक्तरूपेण @beijingyizhuang इत्यनेन सह प्रासंगिक-वीडियो-निर्माणं कृत्वा विमोचितवान् अस्मिन् भिडियायां द्वौ महिला अन्तर्जाल-प्रसिद्धौ मञ्चपृष्ठे मेकअपं कृत्वा, बूथ-स्थले अनुकरणीय-रोबोट्-सहितं शो गच्छन्तौ, प्रेक्षकैः सह संवादं कुर्वन्तौ च दृश्यते
▲नेटिजनैः स्थापितानां विडियोनां स्क्रीनशॉट्
कम्पनयः वास्तविकजनानाम् रोबोट्-रूपेण कार्यं कर्तुं ददति?
आयोजककर्मचारिणः - अन्तर्जालस्य प्रसिद्धानां स्वतःस्फूर्तं कार्यं एतत्
रोबोट्-रूपेण अभिनयं कृत्वा "ex robot" कम्पनीयाः बूथं प्रति गच्छन्तयोः अन्तर्जाल-प्रसिद्धयोः व्यवहारस्य विषये सम्मेलनस्य एकस्य आयोजकस्य एकः कर्मचारी रेड स्टार न्यूज इत्यस्मै प्रतिक्रियां दत्त्वा अवदत् यत् "अस्माकं अवगमनानुसारं प्रदर्शकः ex robot' इत्यनेन सिमुलेशन रोबोट् इत्यस्य भूमिकां कर्तुं कोऽपि वास्तविकः जनः न आमन्त्रितः, अन्तर्जालस्य प्रसिद्धौ द्वौ वास्तवतः स्वयमेव रोबोट् सम्मेलने आगत्य ai नकल मेकअपस्य अनुभवार्थं कैटवॉक् इत्यत्र भागं गृहीतवन्तौ।”.
आयोजकः व्याख्यातवान् यत् "ex robot" इत्यनेन प्रदर्शन्यां भागं गृहीतस्य अनन्तरं प्रतिवर्षं नूतनानि पुनरावर्तनीयानि च बायोनिक रोबोट्-आनयनानि सन्ति यतः एतत् जनान् स्थगयितुं आकर्षयति यत् "कम्पनीभिः जनान् नियोक्तुं आवश्यकता नास्ति रोबोट् इव कार्यं कुर्वन्ति ते कदापि प्रसिद्धान् वा मॉडलान् वा न आमन्त्रितवन्तः।
रेड स्टार न्यूज इत्यस्य संवाददातारः अवलोकितवन्तः यत् एतत् सम्मेलनं प्रथमवारं न आसीत् यदा अन्तर्जालस्य प्रसिद्धौ द्वौ रोबोट् इति अभिनयं कुर्वन्तौ सार्वजनिकरूपेण आविर्भूतौ। यथा, अस्मिन् वर्षे जुलैमासस्य ८ दिनाङ्के @大老天giovanna इत्यनेन प्रकाशितस्य विडियोमध्ये सा @马凯katk इत्यनेन सह कुत्रचित् प्रकटिता, येन राहगीराणां ध्यानमपि आकर्षितम्।
यतः ते कम्पनीद्वारा आमन्त्रिताः न आसन्, अतः अन्तर्जालस्य प्रसिद्धौ द्वौ कम्पनीयाः धावनमार्गे किमर्थं गन्तुं समर्थौ आस्ताम्? अयं आयोजककर्मचारिणः अवदत् यत् - "मञ्चे गमनात् पूर्वं अस्माभिः संवादं कृत्वा स्थले प्रदर्शकानां सहमतिः प्राप्तव्या आसीत्, यतः प्रेक्षकाणां शो मञ्चे इच्छानुसारं उपरि गन्तुं अनुमतिः नास्ति।
अस्मिन् विषये रेड स्टार न्यूजस्य संवाददातारः अपि तस्य कम्पनीयाः सम्पर्कं कर्तुं प्रयतन्ते यस्याः "ex robot" अस्ति इति संचालकः अवदत् यत् ते स्थितिं सत्याप्य संवाददातारं पुनः आह्वयन्ति, परन्तु प्रेससमयपर्यन्तं संवाददाता क उत्तरं।
दृश्यं स्पृशितुं निःशङ्कं भवन्तुअभिनयः
"कर्मचारिणः प्रेक्षकाणां स्मरणं कृतवन्तः यत् ते स्पर्शं न कुर्वन्तु"।
अन्येन नेटिजनेन अपलोड् कृते सम्मेलनस्य लाइव्-वीडियो-मध्ये प्रेक्षकैः सह संवादं कुर्वन् रोबोट्-रूपेण अभिनयं कुर्वन् एकः मॉडलः मुखस्य, कण्ठस्य, अन्येषु शरीरस्य अङ्गेषु च स्पृष्टः अभवत् .
आयोजकस्य एकः कर्मचारी अवदत् यत् - "सम्मेलने स्वयंसेवकानां, कर्मचारिणां च व्यवस्था कृता यत् प्रेक्षकाणां कृते स्पष्टतया स्मारयितुं शक्यते यत् एषः वास्तविकः व्यक्तिः अस्ति वा रोबोट् इति संकेतं स्पष्टतया न श्रुतवान् स्यात्। तस्मिन् एव काले कर्मचारिणः सदस्यः बोधयति यत् सम्मेलनस्य स्वयंसेवकाः कर्मचारी च क्रमं निरन्तरं निर्वाहयिष्यन्ति, रोबोट्-रूपेण अभिनयं कुर्वतां वास्तविकजनानाम् आहततायाः रक्षणं करिष्यन्ति, प्रेक्षकान् वास्तविकमाडलं न स्पृशन्तु इति अपि स्मारयिष्यन्ति इति।
कर्मचारी व्याख्यातवान् यत् यतः केचन वास्तविकाः जनाः रोबोट्-रूपेण अभिनयं कुर्वन्ति, "कांस्यशिल्पानां" सदृशाः, ते निश्चलतया स्थित्वा प्रेक्षकैः सह संवादं कर्तुं इच्छन्ति, तथा च सर्वेषां सहकार्यं कृत्वा छायाचित्रं, भिडियो च गृहीतवन्तः, अतः केचन शॉट्-मध्ये महिलायाः दृश्यानि गृहीताः स्पृष्टाः भवन्ति आदर्शाः .
"रोबोट् इति अभिनयं कुर्वन् वास्तविकः व्यक्तिः श्वसिति, स्पर्शप्रदं दूरं च प्राप्नोति। भवन्तः श्वसनेन अपि ज्ञातुं शक्नुवन्ति यत् एषः रोबोट् इति अभिनयं कुर्वन् वास्तविकः व्यक्तिः अस्ति वा बायोनिक रोबोट् इति" इति कर्मचारी अवदत्।
रेड स्टार न्यूज रिपोर्टर यांग युकी
सम्पादक गुओ झुआंग मुख्य सम्पादक फेंग लिंगलिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया