समाचारं

**बालेषु अनिद्रायाः घटनायाः विषये शोधः : "निद्रा न कर्तुं बाध्यः" इति पृष्ठतः अन्तर्निहितकारणानां प्रतिकारानाम् च चर्चा।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य गतिः त्वरिता भवति चेत् अधिकाधिकाः मातापितरः बालानाम् स्वास्थ्यसमस्यासु ध्यानं ददति, येषु बालानाम् निद्रासमस्यासु अधिकाधिकं ध्यानं प्राप्तम् अस्ति अन्तिमेषु वर्षेषु "बालानां निद्रां नकारयति" इति घटना क्रमेण प्रमुखा अभवत्, एतस्य सम्बन्धः न केवलं बालकानां स्वस्थवृद्ध्या सह अस्ति, अपितु मनोवैज्ञानिकं, शारीरिकं, पर्यावरणीयं च कारकं सम्मिलितं भवति अयं लेखः "बालानां जागरणार्थं बाध्यतां" इति विषये केन्द्रितः भविष्यति, तस्य पृष्ठतः कारणानां गहनविश्लेषणं करिष्यति, तदनुरूपं प्रतिकारं प्रस्तावयिष्यति, मातापितृणां समाजस्य च अधिकं ध्यानं आकर्षयितुं आशां कुर्वन्।

1. परिचयः

बालकानां वृद्ध्यर्थं विकासाय च निद्रा महत्त्वपूर्णा अस्ति । परन्तु वास्तविकतायाम् अनेके बालकाः निद्रायाः कष्टं, निद्रायाः गुणवत्तायाः दुर्बलता च इत्यादीनां समस्यानां सामनां कुर्वन्ति "बाध्यः न निद्रां कर्तुं" इति घटना सामान्या अस्ति । अत्र "प्रबलनिद्राप्रत्याख्यानम्" बालकानां प्रबलप्रतिरोधं दर्शयन्तः, विश्रामं कर्तव्ये समये न निद्रां कुर्वन्ति इति व्यवहारं निर्दिशति । अयं लेखः अस्याः घटनायाः पृष्ठतः अन्तर्निहितकारणानां विस्तरेण अन्वेषणं करिष्यति तथा च प्रभावी समाधानरणनीतयः अन्वेषयिष्यति।

2. बालकानां जागरणस्य बाध्यतायाः कारणानां विश्लेषणम्

(1) शारीरिक कारक

बालानाम् शारीरिकविकासः अद्यापि पूर्णतया परिपक्वः नास्ति, विशेषतः तंत्रिकातन्त्रस्य विकासः, यः तेषां निद्रायाः गुणवत्तां प्रत्यक्षतया प्रभावितं करोति केचन शारीरिकाः असुविधाः यथा वेदना, कण्डूः इत्यादयः बालकानां निद्रां दुष्करं कर्तुं शक्नुवन्ति । तदतिरिक्तं केचन दीर्घकालीनरोगाः बालकानां निद्रायाः गुणवत्ता अपि दुर्बलतां जनयितुं शक्नुवन्ति ।