समाचारं

जिनान सम्बद्धविश्वविद्यालयस्य स्त्रीरोगविशेषज्ञः व्याख्यायते यत् - उदरस्य निचले वेदना तथा ल्यूकोरिया वर्धिता श्रोणि भड़काऊ रोगस्य लक्षणम् अस्ति!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्रोणिप्रकोपरोगः महिलानां मध्ये अतीव सामान्यः स्त्रीरोगः अस्ति, अनेके महिलाः अस्मिन् रोगेण अतीव व्याकुलाः भवन्ति । यदि श्रोणिप्रकोपरोगस्य चिकित्सां विना स्वतन्त्रतया विकसितुं अनुमतिः भवति तर्हि तस्य प्रभावः महिलानां प्रजननशक्तिः अपि भवितुम् अर्हति तथा च महिलानां वंध्यता अपि भवितुम् अर्हति! अधुना जिनान-सम्बद्धविश्वविद्यालयस्य स्त्रीरोगचिकित्सालये वैद्यं विस्तृतं परिचयं दातुं पृच्छामः-

1. श्रोणिप्रकोपरोगस्य लक्षणं कानि सन्ति ?

चिकित्सकीयदृष्ट्या सूजनस्य मुख्यतया द्वौ पक्षौ स्तः: प्रणालीगतलक्षणेषु ज्वरः, प्रयोगशालापरीक्षासु श्वेतकोशिकासु वृद्धिः दृश्यते, प्रोकैल्सिटोनिन् (pct), इत्यादयः स्थानीयप्रतिक्रियासु लालिमा , शोफः, तापः, वेदना, विकारः च।

श्रोणिप्रकोपरोगः अपि अपवादः नास्ति ।

यदा वैद्यः द्विहस्तश्रोणिपरीक्षां करोति अर्थात् यदा वैद्यः एकस्य हस्तस्य द्वौ वा एकं वा अङ्गुलीं योनिमध्ये स्थापयित्वा अपरं हस्तं उदरस्य उपरि प्रयुज्य परीक्षासहकारं करोति तदा सः गर्भाशयस्य कोमलतां स्थूलतां अपि प्राप्स्यति उभयतः उपांगक्षेत्रेषु कोमलता च। केषुचित् रोगिषु वेदनायुक्तं मूत्रं, डिस्पैरेउनिया इत्यादीनि लक्षणानि अपि भवितुम् अर्हन्ति ।

यदि तीव्रश्रोणिप्रकोपरोगस्य शीघ्रं सम्यक् वा चिकित्सा न क्रियते तर्हि मासिकधर्मस्य अनियमिता, वंध्यता, दीर्घकालीनश्रोणिप्रकोपरोगः अपि भवितुम् अर्हति दीर्घकालीन श्रोणिप्रकोपरोगयुक्ताः जनाः मासिकधर्मस्य समये, शीतस्य, अतिश्रमस्य, मैथुनकाले वा उदरवेदनाम् अनुभवितुं शक्नुवन्ति ।