समाचारं

श्रोणिप्रकोपरोगस्य निदानं अधुना कठिनं नास्ति जिनानसम्बद्धविश्वविद्यालयस्य स्त्रीरोगविभागेन त्रीणि परीक्षाः अपराधिनः ज्ञातुं साहाय्यं कर्तुं शक्नुवन्ति।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्रोणिप्रकोपरोगः एकः स्त्रीरोगः अस्ति यस्य विषये महिलामित्राः अतीव परिचिताः सन्ति यतः तेषां सद्भावाः न विकसिताः सन्ति .so clinical श्रोणिप्रकोपरोगस्य निदानं कथं करणीयम्? श्रोणिप्रकोपरोगस्य निदानार्थं प्रायः बहुपरीक्षावस्तूनाम्, नैदानिकप्रकटीकरणानां च संयोजनस्य आवश्यकता भवति । जिनान-सम्बद्धविश्वविद्यालयस्य स्त्रीरोगविज्ञान-अस्पतालस्य एकेन वैद्येन निम्नलिखित-त्रि-मुख्यपरीक्षा-वस्तूनाम् परिचयः कृतः, ये श्रोणि-प्रकोप-रोगस्य पत्ताङ्गीकरणे सहायकाः भवितुम् अर्हन्ति-

1. स्त्रीरोगपरीक्षा

सामग्रीविवरणम् : श्रोणिप्रकोपरोगस्य निदानार्थं स्त्रीरोगपरीक्षा महत्त्वपूर्णेषु सोपानेषु अन्यतमम् अस्ति । वैद्यः विस्तृतं स्त्रीरोगपरीक्षां कृत्वा योनि, योनि, गर्भाशयः, गर्भाशयस्य उपांगस्य च स्थितिं अवलोकयिष्यति। शारीरिकपरीक्षायाः समये वैद्यः असामान्यस्रावः, गर्भाशयस्य कोमलता, एडनेक्सलकोमलता इत्यादिषु लक्षणेषु विशेषं ध्यानं दास्यति एते लक्षणानि प्रायः श्रोणिप्रकोपरोगस्य विशिष्टानि भवन्ति ।

महत्त्वम् : स्त्रीरोगविज्ञानपरीक्षा रोगी प्रजननतन्त्रस्य स्थितिं सहजतया अवगन्तुं शक्नोति तथा च प्रारम्भिकनिदानस्य आधारं प्रदातुं शक्नोति।

2. स्रावपरीक्षा

सामग्रीविवरणम् : स्रावपरीक्षा महिलानां योनिस्रावस्य अथवा गर्भाशयस्य स्रावस्य स्मीयरपरीक्षा भवति यत् स्रावेषु श्वेतकोशिकाः रोगजनकजीवाणुः च सन्ति वा इति ज्ञातुं शक्यते एतेन परीक्षा श्रोणिसंक्रमणं अस्ति वा इति निर्धारयितुं रोगजनकजीवाणुप्रकारं निर्धारयितुं शक्यते, तस्मात् अनन्तरं चिकित्सायाः मार्गदर्शनं कर्तुं शक्यते