समाचारं

२०२१ तमे वर्षे हेइलोङ्गजियाङ्ग-नगरस्य दम्पत्योः कृते २२०,००० युआन्-रूप्यकाणि ऋणं कृत्वा द्विजं जनयितुं एकवर्षेण अनन्तरं दुःस्वप्नः आरब्धः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे हेलोङ्गजियाङ्ग-नगरस्य दम्पती इन् विट्रो-निषेचनद्वारा मातापितृत्वस्य स्वप्नं सफलतया पूर्णं कृतवान् ।

अस्य बालस्य कारणात् दम्पती प्रायः दिवालिया भूत्वा २२०,००० युआन् विदेशीयऋणं ऋणी अभवत् ।

परन्तु तौ कदापि स्वप्नं न दृष्टवान् यत् बालकस्य जन्मनः एकवर्षेण अनन्तरं बालकः गम्भीररुग्णः भविष्यति...

इन् विट्रो निषेचनं कर्तुं २२०,००० व्यययन्तु

जू फेङ्ग्, चेङ्ग गङ्ग् च हेइलोङ्गजियाङ्ग-प्रान्ते साधारणं दम्पती अस्ति । जु फेङ्गः वृद्धः आसीत् इति कारणतः प्रथमविवाहे तस्याः सन्तानाः नासीत्, द्वितीयविवाहे तस्याः स्वाभाविकरूपेण गर्भधारणं कठिनम् आसीत् ।

वर्षेषु दम्पत्योः पारम्परिकचीनीचिकित्साशास्त्रात् आरभ्य आधुनिकचिकित्साशल्यक्रियापर्यन्तं विविधाः पद्धतयः प्रयतन्ते स्म, परन्तु तस्य लाभः न अभवत् । एषा घटना जू फेङ्गस्य कृते हृदयपीडा अभवत् सा स्वपतिं परिवारं च असफलं कृत्वा अग्रिमपीढीं परिवारे आनेतुं असफलतां अनुभवति स्म ।

यद्यपि चेङ्ग गङ्गः स्वपत्न्याः उपरि दबावं न कृतवान् तथापि वर्षेषु सः दृष्टवान् यत् तस्य परितः सर्वेषां "सुखदः परिवारः बालकपौत्रैः च परिपूर्णः" अस्ति, परन्तु सः केवलं निर्जनगृहे एव निवसितुं शक्नोति स्म मम हृदये अपि न हितकरं भवति।