समाचारं

वञ्चन! कनाडादेशस्य विमानसेवानां यात्रिकाणां शिकायतां दरं सर्वाधिकं भवति! एषा कम्पनी सूचीयां शीर्षस्थाने अस्ति! नेटिजनः - विलम्बः इति किमपि नास्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगच्छस्रोतः:टोरोन्टो जीवन

wechat idइटोरोन्टोलाइफ

यदि भवान् दीर्घदूरयात्रायाः योजनां करोति तर्हि काः विमानसेवाः सुचारुविमानयानस्य अनुभवं प्रदास्यन्ति, के विमानसेवाः उपलभ्यन्ते इति ज्ञातुं सहायकं भवेत् ।

यात्राबीमातुलनाजालस्थले insuremytrip.ca इत्यनेन कनाडापरिवहनसंस्थायाः (cta) एकत्रितस्य विमानयात्राशिकायतानां आँकडानां विश्लेषणं कृत्वा ज्ञातं यत् कनाडादेशस्य केषु विमानसेवासु यात्रिकाणां अधिका शिकायतां सन्ति।

प्रतिवेदने पठ्यते यत् -“यात्रिकाः एतां सूचनां उपयुज्य भिन्नविमानसेवाभिः सह उड्डयनं कथं प्रभावितं भविष्यति इति पूर्वानुमानं कर्तुं शक्नुवन्ति।”

जनवरी २०२३ तः मार्च २०२४ पर्यन्तं सीटीए द्वारा एकत्रितानां प्रति १०० विमानयानानां शिकायतां औसतसङ्ख्यायाः आधारेण विमानसेवानां क्रमाङ्कनं कृतम् अस्ति ।

पूर्वबजटविमानसेवा लिङ्क्स् एयर प्रतिशतविमानयानेषु औसतेन १६.१ शिकायतां कृत्वा सूचीयां शीर्षस्थाने अस्ति ।

फेब्रुवरीमासे विमानसेवा बन्दं कृत्वा ऋणदातृसंरक्षणार्थं दाखिलवती ।