समाचारं

ते एमपीवी न सन्ति, परन्तु तेषु विद्युत्स्लाइडिंगद्वाराणि सन्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पार्श्वस्खलनद्वाराणि विना एमपीवी केवलं दुष्टाः एव सन्ति अधिकांशः कार-उत्साहिनां एतत् वाक्यं श्रुतवान् स्यात्। परन्तु एमपीवी-इत्येतत् विद्युत्-स्लाइडिंग्-द्वाराणि अपि न सन्ति किं भवन्तः पूर्वं कदापि एतादृशं मॉडलं दृष्टवन्तः? जिज्ञासायाः कारणात् अद्यैव जियांग-भ्राता प्रासंगिकसूचनाः संगृहीतवान्, तत्रैव च ज्ञातवान् यत् यद्यपि ते एसयूवी-रूपेण स्थितौ स्तः तथापि ते द्वौ अपि विद्युत्-स्लाइडिंग्-द्वारैः सुसज्जितौ स्तः परन्तु एकः केवलं लक्षं किञ्चित् अधिकं भवति, अपरः तु कोटिपर्यन्तं भवति । कः ? अद्य अवलोकयामः ।

1. टोयोटा शताब्दी एसयूवी

प्रारम्भिकमूल्यं : प्रायः १२४ लक्षं युआन्

पूर्वं टोयोटा सेन्चुरी सर्वदा विलासिनी कार्यकारी सेडानरूपेण प्रस्तुता आसीत् । परन्तु गतसेप्टेम्बरमासे टोयोटा-संस्थायाः सेन्चुरी-एसयूवी-इत्येतत् विमोचितम्, तत् प्रमुख-एसयूवी-इत्यस्य रूपेण स्थापितं । नवीनकाराः सीमितमात्रायां विक्रीयन्ते, प्रतिमासं ३० यूनिट्-रूप्यकाणां सीमा अस्ति

रूपस्य दृष्ट्या टोयोटा सेन्चुरी एसयूवी प्रतिष्ठितं फीनिक्स-चिह्नं स्वीकुर्वति वाम-दक्षिण-पार्श्वयोः हेडलाइट्-समूहाः विभक्तं डिजाइनं स्वीकुर्वन्ति । नूतनकारस्य बृहत्तमं मुख्यविषयं अस्ति यत् एतत् पृष्ठभागे विद्युत्पार्श्वे स्लाइडिंग् द्वारसंस्करणं प्रदाति ।

परन्तु पार्श्वस्लाइडिंगद्वारयुक्तानां एमपीवी-माडलस्य विपरीतम्, सेन्चुरी-एसयूवी-इत्यस्य पृष्ठीय-फेण्डर्-मध्ये एमपीवी-माडलस्य पार्श्व-स्लाइडिंग्-द्वारस्य कृते कोऽपि पटलः नास्ति सेन्चुरी एसयूवी द्वारस्य उद्घाटनस्य प्रायः क्षैतिजरूपेण साक्षात्कारं कर्तुं उपरितन-नीच-द्वार-कपाटद्वयं, चल-संधिद्वयं च उपयुज्यते, येन पृष्ठभागे यात्रिकाः अधिक-सुरुचिपूर्णतया कार-मध्ये प्रवेशं बहिः च गन्तुं शक्नुवन्ति

तदतिरिक्तं सेन्चुरी एसयूवी इत्यस्य पृष्ठभागस्य तन्तुयुक्तानि आसनानि ७७-अङ्कस्य समायोजनस्य समर्थनं कुर्वन्ति, प्रत्येकस्मिन् आसने स्वतन्त्रं प्रदर्शनं नियन्त्रणपर्दे च भवति, येन आरामः स्मार्ट-अनुभवः च स्थाने भवति

शक्तिस्य दृष्ट्या टोयोटा सेन्चुरी एसयूवी प्लग-इन् संकरप्रणालीं स्वीकुर्वति, यत् 3.5l v6 इञ्जिन + मोटरेण निर्मितम् अस्ति अस्य प्रणाल्याः व्यापकशक्तिः 303kw, शुद्धविद्युत्परिधिः 69km, तथा च e -चतुर्चक्रचालकप्रणाली wltc परिस्थितौ व्यापकं ईंधनस्य उपभोगः 14.2l/ 100km अस्ति।

2. अत्यन्त शृगाल कोआला एस

मार्गदर्शक मूल्यः १०९,८००-११९,८००

किञ्चित्कालपूर्वं जिहुः कोआला एस मॉडलं प्रारब्धवान्, यत् "पार्श्वस्खलनद्वारैः सह एसयूवी" इति रूपेण स्थितम् अस्ति । जिहु कोआला श्रृङ्खलायाः नूतनसदस्यत्वेन कोआला एस वस्तुतः वर्तमानकोआला मॉडलेन सह सङ्गतम् अस्ति, यत् वाहनस्य डिजाइनस्य, चेसिस् इत्यादीनां पक्षेषु इदं एमपीवी मॉडल् इति वक्तुं शक्यते एसयूवी-वेषेण ।

कोआला एस कोआला इलेक्ट्रिक साइड स्लाइडिंग डोर इत्यस्य डिजाइनं विरासतां प्राप्नोति 650mm इत्यस्य उद्घाटनयुक्तं साइड स्लाइडिंग डोर तथा 340mm इत्यस्य निम्न स्टेप बोर्ड इत्यनेन उपयोक्तारः सहजतया कारस्य अन्तः बहिः गन्तुं च शक्नुवन्ति।

शुद्धविद्युत्प्रतिरूपरूपेण कोआला एस ५८.८ किलोवाटघण्टा catl लिथियम आयरन फॉस्फेट् बैटरीपैक् इत्यनेन सह मानकरूपेण आगच्छति, यस्य cltc परिचालनपरिधिः ५०० किलोमीटर् अस्ति शक्तिस्य दृष्ट्या अस्य अधिकतमशक्तिः १२० किलोवाट्, शिखरटोर्क् २४०n·m, शीर्षवेगः १६०कि.मी./घण्टा च अस्ति इति अग्रे मोटरेण सुसज्जितम् अस्ति

संक्षेपः

कारद्वाराणां विषये अनेके नूतनाः घरेलुब्राण्ड्-संस्थाः विविधानि समाधानं प्रस्तावितवन्तः, यथा हाओपिन् एच् टी-इत्यस्य गुल्-विङ्ग्-द्वारं, गाओहे-इत्यस्य एनटी-द्वार-प्रणाली च सामान्यतया विपणन-नौटंकी व्यावहारिकतायाः अपेक्षया अधिकं भवति परन्तु अद्यापि बहवः उपभोक्तारः पार्श्वस्खलनद्वाराणां व्यावहारिकतां ज्ञायन्ते, परन्तु चीनदेशे यदा एतत् एसयूवी-वाहने नियोजितं भवति तदा कोऽपि विशिष्टः प्रकरणः नास्ति इति भासते अस्य डिजाइनस्य विषये भवतः किं मतम् ?