समाचारं

पुनः विक्रयणं ! बफेट्, भवतः स्टॉक्स् स्वच्छं कर्तुम् इच्छति वा?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बफेट् बैंक् आफ् अमेरिका इत्यस्य नकदीकरणं निरन्तरं कुर्वन् अस्ति ।

बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन नियामकानाम् समक्षं प्रदत्तानां हाले दस्तावेजानां मध्ये ज्ञातं यत् अगस्तमासस्य २३, २६, २७ दिनाङ्केषु सः बैंक् आफ् अमेरिका इत्यस्य विक्रयं निरन्तरं कुर्वन् अस्ति ।

१७ जुलैतः बर्कशायर-नगरेण विक्रयव्यवहारस्य श्रृङ्खलायाः माध्यमेन बैंक् आफ् अमेरिका-मध्ये स्वस्य धारणा प्रायः १३% न्यूनीकृता, यत्र कुल-नगदनिष्कासनं ५.३५७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्

अस्मिन् वर्षे आरम्भात् बफेट् इत्यनेन स्थानानां समायोजनार्थं स्वस्य प्रयत्नाः महत्त्वपूर्णाः वर्धिताः द्वितीयत्रिमासे सः स्वस्य निवेशविभागस्य कम्पनीषु समायोजनस्य बृहत् भागं कृतवान्, अमेरिकी-शेयर-बजारस्य प्रौद्योगिकी-क्षेत्रात् पश्चात्तापं कृतवान्, वर्धितवान् च ऊर्जा, बीमा, सौन्दर्यक्षेत्रेषु निवेशः। ज्ञातव्यं यत् बफेट् सप्तत्रिमासे यावत् क्रमशः स्टॉक्स्-विक्रेता अस्ति, द्वितीयत्रिमासिकस्य अन्ते बर्कशायर-नगरस्य नकद-भण्डारः नूतन-उच्च-स्तरं प्राप्तवान् एव

बफेट् इत्यस्य निवेश-विभागस्य निरन्तरं समायोजनं मार्केट्-तः ध्यानं, मान्यतां च प्राप्नोति, अधुना पञ्चवर्षेभ्यः क्रमशः वर्धितः अस्ति अगस्तमासस्य २८ दिनाङ्के बर्कशायर-नगरस्य विपण्यमूल्यं प्रथमवारं १ खरब-अमेरिकीय-डॉलर्-अधिकं जातम्, अतः अमेरिकी-शेयर-विपण्ये सप्तम-सूचीकृत-कम्पनी अभवत्, यस्य कुल-विपण्य-मूल्यं १ खरब-अमेरिकीय-डॉलर्-अधिकं जातम्

बफेट् बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् इत्यस्य धारणानि न्यूनीकरोति एव

अमेरिकी-शेयर-बजारः अधुना पुनः उत्थापितः अस्ति, परन्तु बफेट्-महोदयस्य बैंक्-ऑफ्-अमेरिका-मध्ये स्वस्य धारणानां न्यूनीकरणस्य दृढनिश्चयः न डुलति, सः च बैंक्-ऑफ्-अमेरिका-कार्पोरेशन-मध्ये स्वस्य धारणानां न्यूनीकरणं निरन्तरं कुर्वन् अस्ति

अमेरिकी प्रतिभूतिविनिमयआयोगस्य नवीनतमाः दाखिलाः दर्शयन्ति यत् बर्कशायरः अगस्तमासस्य २३, २६, २७ दिनाङ्केषु बैंक् आफ् अमेरिका इत्यस्य भागानां विक्रयं निरन्तरं कृतवान्, यत्र क्रमशः बैंक् आफ् अमेरिका निगमस्य ६.७५४३ मिलियनं भागं, १०.९७५ मिलियनं भागं, ६.९३१३ मिलियनं च भागं विक्रीतवान् एतत् बर्कशायर इत्यनेन बङ्क् आफ् अमेरिका इत्यस्य स्टॉक् विक्रेतुं अद्यतनं कतिपयेषु दाखिलेषु अन्यतमम् अस्ति ।

१७ जुलैतः बर्कशायर-नगरेण बैंक् आफ् अमेरिका-संस्थायाः कुलम् १.२९ अर्ब-भागाः विक्रीताः, येन तस्य धारणा प्रायः १३% न्यूनीकृता, कुलम् ५.३५७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां नकदनिष्कासनं कृतम्

१९ जुलै दिनाङ्के बर्कशायर इत्यनेन दाखिलदस्तावेजेषु ज्ञातं यत् कम्पनी १७ जुलैतः १९ जुलैपर्यन्तं क्रमशः त्रयः व्यापारदिनानि यावत् बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् मध्ये कुलम् १.४७६ अमेरिकी डॉलरं विक्रीतवती।

२४ जुलै दिनाङ्के दाखिलदस्तावेजेषु ज्ञातं यत् बर्कशायर इत्यनेन २२ जुलैतः २४ जुलैपर्यन्तं क्रमशः त्रयः व्यापारदिनानि यावत् बैंक् आफ् अमेरिका इत्यस्य भागेषु कुलम् ८०२ मिलियन डॉलरं विक्रीतम्।

बर्कशायर इत्यनेन दाखिलाः दस्तावेजाः दर्शयन्ति यत् अगस्तमासस्य आरम्भे कम्पनीयाः विक्रयतालस्य संक्षिप्तविरामं विहाय जुलैमासस्य १७ दिनाङ्कात् आरभ्य बैंक् आफ् अमेरिका इत्यस्य भागानां विक्रयणं निरन्तरं कुर्वन् अस्ति

अगस्तमासस्य २७ दिनाङ्कपर्यन्तं बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् भागः ९२२ मिलियनं भागं यावत् न्यूनीकृतः । प्रतिशेयरं ३९.६७ डॉलरस्य नवीनतमसमापनमूल्येन आधारेण बर्कशायरस्य बैंक् आफ् अमेरिका इत्यस्मिन् धारणानां मूल्यं ३५.८५४ अब्ज डॉलर अस्ति । बर्कशायरः बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति, यस्य नवीनतमः भागधारकः अनुपातः ११.८८% अस्ति ।

बर्कशायर-निवेश-विभागे ब्यान्क्-ऑफ्-अमेरिका-क्लबः दीर्घकालं यावत् द्वितीयस्थानं धारयति, एप्पल्-पश्चात् द्वितीयं स्थानं प्राप्तवान् ।

ज्ञातव्यं यत् धारणासु निरन्तरं न्यूनीकरणानन्तरं बर्कशायरस्य निवेशविभागे बैंक् आफ् अमेरिका इत्यस्य स्थितिः निरन्तरं न्यूनीभवितुं शक्नोति। बफेट् २०११ तमे वर्षे बैंक् आफ् अमेरिका इत्यस्य क्रयणं आरब्धवान्, एकदा बफेट् इत्यस्य कृते बैंक् स्टॉक्स् इत्येतत् महत्त्वपूर्णं स्थानं आसीत् । २०२२ तमे वर्षे बर्कशायर-नगरेण जेपी मॉर्गन-चेस्, गोल्डमैन्-सैक्स, वेल्स् फार्गो, यू.एस.

एतावता बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणस्य कारणानि अभिप्रायः च विपण्यं प्रति न व्याख्यातः ।

बफेट् स्थानानि समायोजयितुं प्रयत्नाः वर्धयति

ज्ञातव्यं यत् अस्मिन् वर्षे आरभ्य बफेट् इत्यनेन स्थितिसमायोजनार्थं स्वस्य प्रयत्नाः महत्त्वपूर्णतया वर्धिताः, स्वस्य निवेश-विभागस्य कम्पनीनां बृहत् भागं समायोजितं, अमेरिकी-शेयर-बजारस्य प्रौद्योगिकी-क्षेत्रात् निवृत्तः, ऊर्जा-बीमा-क्षेत्रे निवेशः वर्धितः च तथा सौन्दर्यक्षेत्राणि .

बफेट् यदा स्वस्य अमेरिकी-शेयर-विभागस्य समायोजनं कृतवान् तदा तस्य समग्र-अमेरिका-देशस्य स्टॉक-धारकाणां कुल-आकारः संकुचितः, नगद-धारकाणां अनुपातः पुनः वर्धितः२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बर्कशायरस्य कुलम् अमेरिकी-स्टॉक-धारकता २७९.९६९ अमेरिकी-डॉलर् आसीत्, प्रथमत्रिमासिकस्य अन्ते ३३१.६८ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां अन्यत् न्यूनता अभवत् बर्कशायरस्य नगदभण्डारः द्वितीयत्रिमासे नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् २७६.९ अरब डॉलरं यावत् अभवत् ।

अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते स्थितिसूचना दर्शयति यत् बर्कशायरस्य निवेशविभागे शीर्षस्थानानि एप्पल्, बैंक् आफ् अमेरिका, अमेरिकन् एक्स्प्रेस्, कोका-कोला, शेवरॉन्, ओक्सिडेण्टल पेट्रोलियम, क्राफ्ट् हाइन्ज्, मूडीज, चब् इन्शुरेन्स्, डा विटा च सन्ति स्वास्थ्यसेवा इत्यादि।

बर्कशायर-संस्थायाः द्वितीयत्रिमासे एप्पल्-शेयर-धारणं प्रथमत्रिमासे ७८९ मिलियन-शेयर-तः प्रायः ३९ कोटि-शेयर-पर्यन्तं महत्त्वपूर्णतया न्यूनीकृतम्, यत् ५०.५७% यावत् न्यूनता अभवत् बर्कशायर-नगरस्य पञ्चम-बृहत्तम-धारकं शेव्रोन्-इत्यपि न्यूनीकृतम् ।

तस्मिन् एव काले बर्कशायर इत्यनेन क्लाउड् कम्प्यूटिङ्ग् कम्पनी स्नोफ्लेक्, पैरामाउण्ट् यूनिवर्सल पिक्चर्स् इत्येतयोः अपि पदं स्वच्छं कृतम् ।

निवेशकान् यत् आश्चर्यचकितं कृतवान् तत् अस्ति यत् बर्कशायर इत्यनेन अमेरिकी-सौन्दर्य-खुदरा-विशालकाये उल्टा-ब्यूटी-इत्यस्मिन् ६९०,००० भागाः क्रीतवन्तः । वार्तायां उत्तेजितः उल्टा ब्यूटी परदिने ११% अधिकं वर्धिता परन्तु अस्मिन् वर्षे अद्यापि कम्पनी २४.२१% न्यूनीभूता अस्ति । तदतिरिक्तं बर्कशायर-नगरेण प्रथमवारं एयरोस्पेस्-कम्पनी हैके एविएशन-इत्यत्र अपि स्थानं स्थापितं ।

प्रथमं होल्डिङ्ग्स् मध्ये सर्वाधिकं वृद्धिं प्राप्तवान् ओक्सिडेण्टल पेट्रोलियमः, षष्ठः बृहत्तमः होल्डिङ्ग्स् बर्कशायर इत्यनेन द्वितीयत्रिमासे ७.२६३४ मिलियनं भागैः स्टॉक् इत्यस्मिन् स्वस्य स्थितिः वर्धिता । तदनन्तरं चब् इन्शुरन्स् इत्यनेन द्वितीयत्रिमासे ११ लक्षं भागाधिकं भागं वर्धितम् । अस्मिन् वर्षे प्रथमत्रिमासे त्रीणि त्रैमासिकानि यावत् तत् गोपनीयं कृत्वा बर्कशायर-संस्थायाः प्रथमवारं प्रकाशितं यत् सः चब्-बीमा-कम्पनीयां बहु निवेशं कृतवान् इति द्वितीयत्रिमासिकस्य अन्ते बर्कशायर-नगरस्य चब-बीमा-संस्थायाः २७ मिलियन-भागाः आसन्, यस्य भागधारकमूल्यं प्रायः ६.९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् बर्कशायर-संस्थायाः नवम-बृहत्तम-धारकत्वेन स्थानं प्राप्तवान्

बफेट् इत्यस्य तीक्ष्णस्थानसमायोजनस्य कारणेषु भिन्नाः मताः सन्ति । केचन विश्लेषकाः मन्यन्ते यत् मूल्याङ्कनं करं च कारणं भवितुम् अर्हति यत् बफेट् एप्पल्, बैंक् आफ् अमेरिका च विक्रीतवान् ।

आँकडा दर्शयति यत् अस्मिन् वर्षे बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं १९.३७% वर्धितम् अस्ति, यत् अस्मिन् एव काले एस एण्ड पी ५०० सूचकाङ्कस्य वृद्धिं अतिक्रान्तवान्, वर्तमानस्य रोलिंग मूल्य-उपार्जन-अनुपातः १३.५ गुणा अस्ति, यदा तु विगतद्वयेषु औसत-गुणकः अस्ति वर्षाणि १० गुणानि सन्ति ।एप्पलस्य मूल्याङ्कनं हालवर्षेभ्यः महत्त्वपूर्णतया अधिकम् अस्ति तदतिरिक्तं करस्य दृष्ट्या भविष्ये यदि निगमकरदरः वर्धते तर्हि अधिककरबिलानां सामना न कर्तुं बैंक आफ् अमेरिका इत्यादीनां स्टॉकानां विक्रयणं करोति इति न निरस्तम्।

बर्कशायर-नगरस्य भागाः क्रमशः ५ दिने वर्धन्ते

बफेट् इत्यस्य निवेशविभागे निरन्तरं समायोजनं विपण्यस्य ध्यानं मान्यतां च प्राप्नोति ।

२८ अगस्तदिनाङ्के व्यापारस्य समाप्तेः समये बर्कशायर-ए-वर्गस्य शेयर्स् ०.७५% अधिकं बन्दः भूत्वा ६९६,५०० डॉलरं यावत् अभवत्, बर्कशायर-वर्गस्य ख-वर्गस्य शेयर्स् ०.८६% अधिकं बन्दः भूत्वा ४६४.५९ डॉलरं यावत् अभवत् बर्कशायर-नगरे पञ्चव्यापारदिनानि यावत् लाभः प्राप्तः, तस्य विपण्यमूल्यं च प्रथमवारं १ खरब-डॉलर्-रूप्यकाणां चिह्नं अतिक्रान्तवान्, अमेरिके प्रथमा गैर-प्रौद्योगिकी-कम्पनी अभवत्, या एतत् माइलस्टोन् प्राप्तवान्

सम्प्रति अमेरिकी-शेयर-विपण्ये एक-खरब-अमेरिकन-डॉलर्-अधिकं विपण्यमूल्यं येषां कम्पनीनां भवति, तेषु एप्पल्, एनवीडिया, माइक्रोसॉफ्ट, गूगल, अमेजन, फेसबुक् च सन्ति ।

अमेरिकी-समूहः बुधवासरे सामूहिकरूपेण बन्दः अभवत्, अमेरिकी-शेयर-क्षेत्रेषु परिवर्तनस्य संकेताः पुनः प्रादुर्भूताः ।

मॉर्गन स्टैन्ले फंड विश्लेषणं दर्शयति यत् फेडरल रिजर्वस्य ब्याजदरे कटौतीयाः अपेक्षाः निकटभविष्यत्काले अपि पुनः स्विंग् भवन्ति मध्यम-दीर्घकालीनकारकत्वेन, ब्याजदरे कटौतीचक्रस्य अपेक्षाः अल्पकालीनरूपेण बहुवारं उतार-चढावं कृतवन्तः result is that the short-term market response to this has become increasingly blunt, but in the medium term , फेडरल रिजर्व अन्ततः व्याजदरेषु कटौतीं करिष्यति जैक्सन होल् वार्षिकसभायां पावेल् इत्यनेन उक्तं यत् नीतिसमायोजनस्य समयः आगतः, तथा च व्याजदरेषु कटौतीयाः समयः गतिः च आँकडानां, सम्भावनानां, जोखिमानां संतुलनस्य च उपरि निर्भरं भविष्यति । पावेलस्य भाषणस्य अनन्तरं अमेरिकी-डॉलर-सूचकाङ्कस्य, अमेरिकी-बाण्ड्-व्याजदराणां च तीव्रगत्या न्यूनता अभवत्, अमेरिकी-स्टॉकस्य वृद्धिः अभवत्, आरएमबी-विनिमय-दरस्य च वृद्धिः अभवत् अल्पकालीनरूपेण फेडरल्-रिजर्वस्य व्याज-दर-कटाहस्य अपेक्षासु पुनः स्विंग्-आगमनं भविष्यति end, यत् वैश्विक-शेयर-बजाराणां समर्थनं निःसंदेहं प्रदास्यति |