समाचारं

किं स्टॉकमूल्यं मौलिकानाम् अपेक्षया दुर्बलं प्रदर्शनं करोति? मद्यकम्पनीनां मध्यकालीनप्रतिवेदनानि गहनतया प्रकट्यन्ते, संस्थाः च एतत् एवं पश्यन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के बाजारस्य आरम्भे मद्यस्य भण्डारः पुनः उत्थितः अभवत्, प्रेससमये लाओबाइगन-मद्यस्य ६% अधिकं, वुलियान्ग्ये ३% अधिकं, गुजिङ्ग् गोङ्ग-मद्यस्य, जिन्हुई-मद्यस्य, जिउगुई-मद्यस्य इत्यादीनां वृद्धिः अभवत् भिन्न-भिन्न-अङ्केषु ।

वुलियान्ग्ये ९ अर्धवार्षिकवर्षेभ्यः क्रमशः राजस्वस्य शुद्धलाभस्य च द्वि-अङ्कीयवृद्धिं प्रतिवेदयति

वुलियान्ग्ये इत्यनेन कालमेव २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, कम्पनीयाः वर्षस्य प्रथमार्धे ५०.६४८ अरब युआन् इत्येव परिचालन-आयः प्राप्तः, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ११.३% वृद्धिः अभवत् युआन् इति वर्षे वर्षे ११.८६% वृद्धिः अभवत् । प्रतिशेयरं मूलभूतं अर्जनं ४.९१० युआन् आसीत् ।

२०१६ तः वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणं वुलियाङ्ग्यस्य परिचालन-आयः शुद्धलाभश्च नववर्षेभ्यः क्रमशः द्वि-अङ्कीय-वृद्धिं प्राप्तवान्, तथा च निरन्तरं निरन्तरं वृद्धिं निर्वाहयति

वुलियान्ग्ये इत्यनेन घोषणायाम् उक्तं यत् स्वस्य विकासे केन्द्रीभूय कम्पनीयाः कार्यप्रदर्शने सुधारं कुर्वन् अपि सः कम्पनीयाः विकासपरिणामान् सर्वैः भागधारकैः सह सक्रियरूपेण साझां करिष्यति। २०२३ तमस्य वर्षस्य कम्पनीयाः कुलं नकदलाभांशः १८.१२७ अरब युआन् अस्ति, यत्र २०२४ तमस्य वर्षस्य जुलै-मासस्य १२ दिनाङ्के कार्यान्वयनम् अभवत् ततः परं लाभांश-परिमाणं लाभांश-अनुपातं च नूतनं उच्चतमं स्तरं प्राप्तवान्

हुआताई सिक्योरिटीज इत्यस्य नवीनतमेन शोधप्रतिवेदनेन सूचितं यत् द्वितीयत्रिमासे बहिः-ऋतौ कम्पनी मालस्य नियन्त्रणार्थं मूल्यवर्धनार्थं च दृढनिश्चयानि कार्याणि कृतवती अष्टमपीढीयाः जनरल् इलेक्ट्रिक् इत्यस्य पञ्चमस्य बैचस्य मूल्यं निरन्तरं पुनः उत्थापितम् अस्ति, चैनलस्य विश्वासः पुनः स्थापितं, पूर्णवर्षस्य लक्ष्यं कार्याणि च अर्धं अतिक्रान्तम्। अपेक्षा अस्ति यत् कम्पनी तृतीयत्रिमासे शिखरऋतौ विक्रयणं मूल्यं च समानरूपेण ध्यानं दास्यति, निरन्तरं प्रगतिम् कर्तुं आग्रहं करिष्यति, ब्राण्डमूल्यं सुधारयितुम् अग्रे ध्यानं दास्यति, तथा च सम्पूर्णे कुलराजस्वस्य द्वि-अङ्कीयवृद्धिं निरन्तरं निर्वाहयिष्यति वर्ष। मध्य-दीर्घकालीन-दृष्ट्या कम्पनीयाः स्पष्टा रणनीतिकयोजना अस्ति, तस्याः मूल-उत्पादानाम् सहस्र-युआन्-मूल्य-परिधिषु उत्कृष्ट-ब्राण्ड्-शक्तिः अस्ति, उच्च-गुणवत्ता-विकासः च निरन्तरं भविष्यति इति अपेक्षा अस्ति

मद्यकम्पनीनां मध्यावधिप्रतिवेदनानि गहनतया प्रकटितानि सन्ति, संस्थाः: स्टॉकमूल्यप्रदर्शनं वास्तविकमूलभूतानाम् अपेक्षया दुर्बलम् अस्ति

आँकडानुसारं अद्यावधि १६ सूचीकृतमद्यकम्पनयः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः, १२ च स्वस्य मूलकम्पनीनां कारणं शुद्धलाभानां वृद्धिं अभिलेखितवन्तः तेषु अधिकांशः मद्यकम्पनयः यथा क्वेइचोव मौताई, वुलियाङ्गे, शान्क्सी फेन्जिउ इत्यादयः वर्षस्य प्रथमार्धे स्वस्य मूलकम्पनीनां कारणं शुद्धलाभस्य द्वि-अङ्कीयवृद्धिं प्राप्तवन्तः

चीनव्यापारिप्रतिभूतिभिः दर्शितं यत् हाले मध्यावधिप्रतिवेदनेषु गहनतया प्रकटितं यत् द्वितीयत्रिमासे मद्यस्य प्रदर्शनं अधिकं स्थिरं भवति, परन्तु मन्दभावस्य अन्तर्गतं विपणः अधिकं आग्रही जातः, मन्दता, अग्रिमसङ्ग्रहणम् इत्यादिषु विषयेषु अतिप्रतिक्रियाम् अकरोत् , तथा च स्टॉकमूल्यप्रदर्शनं वास्तविकमूलभूतानाम् अपेक्षया दुर्बलतरं भवति। wuliangye इत्यनेन 1019 तमस्य वर्षस्य नूतनमूल्यानां विषये विक्रेतृभिः सह संवादः कृतः अस्ति।वर्षस्य उत्तरार्धे माङ्गलिका अन्तर्ऋतुकालस्य अपेक्षया अधिका समर्था भवति, तथा च चैनलस्य विश्वासः अपि मासे मासे वर्धते इति अपेक्षा अस्ति, यत् 1019 तमस्य वर्षस्य सुधारार्थं उत्तमम् अस्ति क्षेत्रभावना।

झेशाङ्ग सिक्योरिटीज इत्यस्य मतं यत् मौताई इत्यस्य अर्धवर्षस्य प्रदर्शनं अपेक्षाभ्यः अतिक्रान्तवान् तथा च विकासस्य लाभांशस्य साकारीकरणाय लाभांशः प्रदत्तः यतः मौताई इत्यस्य हाले एव मूल्यस्य उन्नयनस्य अनुमोदनं अवकाशदिवसस्य मद्यस्य माङ्गल्याः लचीलतां प्रतिबिम्बयति तथा च द्वितीयत्रिमासिकप्रदर्शनस्य निराशाजनकाः अपेक्षाः प्रतिबिम्बिताः भवितुमर्हति from oversold.

एवरब्राइट सिक्योरिटीजस्य शोधप्रतिवेदने सूचितं यत् वर्तमानक्षेत्रस्य मूल्याङ्कनं ऐतिहासिकरूपेण न्यूनं भवति तथा च अन्तरिमप्रतिवेदनं सुचारुतया कार्यान्वितं भविष्यति इति अपेक्षा अस्ति विद्यमानप्रतिस्पर्धायाः अन्तर्गतं कम्पनीयाः सामरिकदिशां, समग्रनियोजनं च सुदृढं कर्तुं अपेक्षितं भवति, तथा च कार्यान्वयनम् अधिकं महत्त्वपूर्णम् अस्ति।