समाचारं

न्विडिया सहसा तीक्ष्णतया पतितः, किं जातम् ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया, स्वस्य नवीनतमवित्तीयदत्तांशं प्रकाशयित्वा, तस्य स्टॉकमूल्यं घण्टानां अनन्तरं अचानकं पतितम्!

एनवीडिया घण्टानां अनन्तरं डुबकी मारति

अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं एनवीडिया-संस्थायाः २०२५ तमस्य वर्षस्य वित्तवर्षस्य द्वितीयत्रिमासिक-वित्तीय-आँकडानां घोषणा जुलाई-मासस्य २८, २०२४-पर्यन्तं कृता, तथैव तृतीय-वित्त-त्रैमासिकस्य कार्यप्रदर्शन-मार्गदर्शनस्य च घोषणा कृता

द्वितीयवित्तत्रिमासे एनवीडियायाः समायोजितप्रतिभागस्य आयः ०.६८ अमेरिकीडॉलर् आसीत्, यस्य तुलने ०.६४ अमेरिकीडॉलर्-रूप्यकाणि अपेक्षितानि आसन्; द्वितीयवित्तत्रिमासे आँकडाकेन्द्रस्य राजस्वं २६.३ अरब अमेरिकीडॉलर् आसीत्, यदा तु २५.०८ अरब अमेरिकीडॉलर् अपेक्षितम् । द्वितीयवित्तत्रिमासे समायोजितं सकललाभमार्जिनं ७५.७% आसीत्, यत् अपेक्षितं ७५.५% आसीत् ।

एनवीडिया इत्यस्य नवीनतमाः वित्तीयदत्तांशः यद्यपि वालस्ट्रीट् इत्यस्य औसत-अपेक्षाभ्यः अधिकं प्रबलः आसीत् तथापि निरन्तर-त्रि-अङ्कीय-वृद्धेः सर्वोच्च-अपेक्षाभ्यः न्यूनः आसीत्

कार्यप्रदर्शनमार्गदर्शनस्य दृष्ट्या तृतीयत्रिमासिकस्य राजस्वं ३२.५ अरब अमेरिकीडॉलर् भविष्यति, यत् २% अथवा ३१.८५ अरब अमेरिकी डॉलरतः ३३.१५ अरब अमेरिकी डॉलरपर्यन्तं भवति इति विश्लेषकाः औसतेन ३१.९ अरब अमेरिकी डॉलरस्य अपेक्षां कुर्वन्ति, सर्वोच्चः अनुमानः ३७.९ अरब अमेरिकी डॉलरः अस्ति

पूर्वं, डिजाइनदोषाणां कारणात् चिप्स्-श्रृङ्खलायां ब्लैकवेल्-चिप्स्-इत्यस्य अत्यन्तं उन्नतस्य एआइ-चिपस्य विमोचनं मासत्रयं वा अधिकं वा विलम्बितं भविष्यति इति सूचनाः आसन्, तथा च ब्लैकवेल्-सङ्घस्य सामूहिक-प्रवाहः आगामिवर्षस्य प्रथमत्रिमासिकपर्यन्तं विलम्बितः भवितुम् अर्हति

अस्य वित्तीयप्रतिवेदनस्य घोषणायाम् एनवीडिया-सङ्घस्य मुख्याधिकारी हुआङ्ग जेन्क्सुनः द्वितीयत्रिमासे प्रदर्शनस्य विषये टिप्पणीं कुर्वन् ब्लैकवेल् चिप्स् इत्यस्य अत्यन्तं उच्चापेक्षाणां उल्लेखं कृतवान् सः हॉपरस्य प्रबलमागधायाः अपि उल्लेखं कृतवान्

जेन्सेन् हुआङ्गः अवदत् यत् "हॉपरस्य (चिप्स्) माङ्गल्यं प्रबलं वर्तते तथा च ब्लैकवेल् (चिप्स्) इत्यस्य अपेक्षाः अविश्वसनीयाः सन्ति। एनवीडिया इत्यनेन अभिलेखपरिणामाः प्राप्ताः यतः विश्वस्य आँकडा-केन्द्राणि त्वरित-गणना-जननात्मक-एआइ. आयेन सह सम्पूर्णं कम्प्यूटिंग्-स्टैक् आधुनिकीकरणाय सर्वं प्रयतन्ते ” इति ।

कार्यप्रदर्शनस्य विषये टिप्पणीं कुर्वन् एनवीडिया मुख्यवित्तीयपदाधिकारी (cfo) कोलेट् क्रेस् इत्यनेन स्वीकृतं यत् ब्लैकवेल् चिप्स् इत्यस्य पूर्वसमस्याः सन्ति, सुधारः अभवत् इति उक्तवान्, तेषां प्रेषणार्थं सज्जाः इति संकेतं दत्तवान्, एतादृशाः चिप्स् अरबौ डॉलरं आनयिष्यन्ति इति अपेक्षितवान् चतुर्थे वित्तत्रिमासे कम्पनीं प्रति राजस्वं .सा अवदत्- "वयं द्वितीयत्रिमासे ग्राहकानाम् कृते ब्लैकवेल्-वास्तुकलास्य नमूनानि वितरितवन्तः। उत्पादन-उत्पादनस्य उन्नयनार्थं वयं ब्लैकवेल्-जीपीयू-मास्क-मध्ये परिवर्तनं कृतवन्तः। ब्लैकवेल्-इत्यस्य उत्पादन-रैम्प-अप-योजना चतुर्थे त्रैमासिके आरभ्यते, वित्तवर्षे २०२६ पर्यन्तं च प्रचलति "इन् चतुर्थे त्रैमासिके, वयं अपेक्षामहे यत् ब्लैकवेल् बहु-अर्ब-डॉलर-राजस्वं प्रदास्यति, प्रबल-हॉपर-माङ्गल्या सह तथा च वित्तवर्षस्य २०२५ तमस्य वर्षस्य उत्तरार्धे मालवाहनस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति।

तदतिरिक्तं एनवीडिया इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के निदेशकमण्डलेन अतिरिक्तं ५० अरब डॉलरस्य स्टॉकपुनर्क्रयणयोजनां अनुमोदितं यस्य अवधिः समाप्तिः नास्ति ।

फेड्-संस्थायाः व्याजदरेषु कटौतीविषये कोऽपि सस्पेन्सः नास्ति

बुधवासरे अमेरिकी-समूहस्य मूल्यं सर्वत्र पतितम्, यत्र डाउ ०.३९%, एस एण्ड पी ५०० ०.६%, नैस्डैक् १.१२% च पतितः । नाइकस्य २.९४%, इन्टेल् इत्यस्य २.२९% न्यूनता अभवत्, येन डाउ जोन्स् इत्यस्य क्षयः अभवत् । एन्विडिया २.१%, टेस्ला १.६५% च पतितः ।चीनीयसंकल्पनासमूहेषु सामान्यतया न्यूनता अभवत्, यत्र boss zhipin इत्यस्य २१.४५%, gaotu group इत्यस्य १८.५८% न्यूनता अभवत् ।

समाचारस्य दृष्ट्या फेडरल् रिजर्वस्य आधिकारिकजालस्थले नवीनतमस्य फेडरल् रिजर्वस्य छूटदरसमागमस्य कार्यवृत्तं प्रकाशितम्, यस्मिन् ज्ञातं यत् शिकागो फेड् तथा न्यूयॉर्क फेड् इत्येतयोः बोर्डसदस्याः जुलैमासे छूटदरस्य २५ आधारबिन्दुभिः न्यूनीकरणस्य पक्षे मतदानं कृतवन्तः .

अस्याः सत्रस्य कार्यवृत्तेषु फेडरल रिजर्वस्य मौद्रिकनीतेः सम्भाव्यदिशायाः अन्वेषणं भवति वर्तमानकाले मार्केट् अपेक्षां करोति यत् फेडरल् रिजर्वः निश्चितरूपेण सितम्बरमासे व्याजदरेषु कटौतीं करिष्यति, तथा च महत्त्वपूर्णस्य ५० आधारबिन्दुव्याजदरस्य सम्भावनाम् अपि न निराकरोति छिन्न। तदतिरिक्तं अमेरिकादेशस्य डल्लास्, रिचमण्ड्, फिलाडेल्फिया इत्यादीनां फेडरल् रिजर्वबैङ्कैः प्रकाशितैः नवीनतमैः सर्वेक्षणपरिणामैः अपि खतरनाकाः संकेताः प्रकाशिताः सन्ति यत् अमेरिकनजनाः चिन्तां कर्तुं आरब्धाः यत् अमेरिकादेशे आर्थिकमन्दी आगन्तुं प्रवृत्ता अस्ति, तथा च तत्सम्बद्धाः सूचकाङ्काः आर्थिकदृष्टिकोणं क्षीणं भवति, संकोचनक्षेत्रे अपि पतति।