समाचारं

अमेरिकादेशः इजरायल्-देशं शान्तयति, पश्चिम-प्रशान्त-सागरे तस्य मित्रराष्ट्राणि च सामूहिकरूपेण उन्मत्ताः भवन्ति : प्रशान्त-सागरे विमानवाहक-पोतः नास्ति !

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वस्य स्थितिः तनावपूर्णा इति दृष्ट्वा अमेरिकी रक्षासचिवः ऑस्टिनः "रूजवेल्ट्" विमानवाहकस्य परिनियोजनसमयं विस्तारयितुं आदेशं दत्तवान् यत् अमेरिकी नौसेनायाः क्षेत्रे कदापि विमानवाहकविमानप्रहारसमूहद्वयं स्टैण्डबाई इत्यत्र भवितुं शक्नोति इति सुनिश्चितं कर्तुं शक्नोति। परन्तु अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् यद्यपि एतत् कदमः इजरायल्-देशं शान्तं कृतवान् तथापि अमेरिका-देशस्य पश्चिम-प्रशान्त-सहयोगिनः सामूहिकरूपेण उन्मत्ताः अभवन् - सम्प्रति अमेरिका-देशे सम्पूर्णे प्रशान्त-क्षेत्रे उपयोगी-विमानवाहक-पोतमपि नास्ति!
सर्वे जानन्ति यत् विमानवाहकं अमेरिकीराष्ट्रपतिस्य हृदयं आत्मा च यदा कदापि महती घटना भवति तदा सः अनिवार्यतया पृच्छति यत् "अस्माकं विमानवाहकं कुत्र अस्ति?" अमेरिकी "रक्षावार्ता" इति पत्रिकायां २७ दिनाङ्के उक्तं यत् जूनमासस्य अन्ते यदा "आइज़नहावरः" यस्य परिनियोजनसमयः द्विवारं विस्तारितः आसीत्, सः लालसागरात् निर्गत्य अमेरिकादेशं प्रति प्रत्यागतवान्, तथैव अमेरिकी नौसेना "रूजवेल्ट्" इति जहाजं प्रेषयितुं बाध्यतां प्राप्तवती " active in the western pacific to the middle east, resulting in पश्चिमप्रशान्तसागरे विमानवाहकानां कृते "खिडकीकालः" अस्ति । अस्य अन्तरस्य पूरणार्थं अमेरिकी-नौसेना तात्कालिकतया "लिङ्कन्" इति विमानवाहकं प्रेषितवती, यत् अधुना एव स्वस्य विश्राम-पुनर्प्राप्ति-कार्यं सम्पन्नम् आसीत् परन्तु "रूजवेल्ट्" गतवर्षस्य अन्ते समुद्रं गतः, अधुना सामान्यं विदेशं परिभ्रमणनियोजनचक्रं अतिक्रान्तवान् अस्ति, विश्रामार्थं हाङ्गकाङ्गं प्रति प्रत्यागन्तुं युक्तम् आसीत् पूर्वं अमेरिकी-नौसेना मध्यपूर्वे स्वस्य निवारण-मिशनं निरन्तरं कर्तुं "रूजवेल्ट्"-इत्यस्य स्थाने f-35c-चोरी-युद्धविमानैः सुसज्जितं "लिङ्कन्"-विमानवाहकं प्रेषितवती सम्प्रति "लिङ्कन्"-विमानं केन्द्रीयकमाण्ड्-क्षेत्रे आगतं अस्ति परन्तु यथा यथा मध्यपूर्वस्य स्थितिः अधिका तनावपूर्णा भवति तथा तथा अमेरिकीविमानवाहकयोः द्वयोः अपि अस्मिन् क्षेत्रे "क्षेत्रीयनिवारण"-मिशनं करणीयम्, यस्य परिणामेण अमेरिकी-नौसेनायाः सम्पूर्णे प्रशान्तक्षेत्रे विमानवाहकाः उपलब्धाः न सन्ति
अमेरिकादेशस्य पूर्वं "rebalancing to asia-pacific" इति रणनीत्यानुसारं अमेरिकी-नौसेना स्वस्य ६०% विमानवाहकाः प्रशान्तसागरे नियोजितवती, परन्तु स्पष्टतया अद्यापि पर्याप्तं नास्ति अमेरिकी "नौसेनासमाचार" इति जालपुटे विस्तरेण उक्तं यत् प्रशान्तसागरे वर्तमानकाले अमेरिकीनौसेनाद्वारा नियोजितानां षट् विमानवाहकानां मध्ये "कार्ल् विन्सन्" इत्यनेन हवाईदेशे आयोजिते "रिम् आफ् द पॅसिफिक-२०२४" बहुराष्ट्रीयसहसमुद्रीव्यायामे अधुना एव भागः गृहीतः नियमितरूपेण अनुरक्षणार्थं सैन डिएगो, कैलिफोर्नियायां स्वस्य गृहबन्दरगाहं प्रत्यागतवान् "निमित्ज्" इत्यनेन अधुना एव षड्मासस्य निर्धारितं अनुरक्षणं सम्पन्नम् अस्ति तथा च ब्रेमरटन, वाशिंगटननगरे स्टैण्डबाई अस्ति "रेगन" मूलतः योकोसुका, जापान इत्यत्र नियोजितः अस्ति राज्येषु तदनन्तरं परिष्कारस्य सज्जतां कर्तुं, तस्य स्थाने "वाशिंग्टन" वर्तमानकाले सैन् डिएगो-नगरे निर्धारित-भ्रमणस्य सज्जतां कुर्वन् अस्ति, समुद्रं गन्तुं पूर्वं "रेगन" इत्यनेन सह चालकदलस्य उपकरणानां च हस्तान्तरणं सम्पूर्णं कर्तुं आवश्यकता भवितुम् अर्हति
तदतिरिक्तं "रूजवेल्ट्" "लिङ्कन्" च द्वौ अपि मध्यपूर्वे प्रवृत्तानां प्रमुखसङ्घर्षाणां निवारणाय केन्द्रीयकमाण्डस्य पञ्चमबेडायाः अधिकारक्षेत्रे नियोजितौ स्तः "रूजवेल्ट्" इति विमानं दीर्घकालं यावत् विदेशेषु नियोजितम् अस्ति इति विचार्य मध्यपूर्वे स्वस्य परिनियोजनमिशनं समाप्तं कृत्वा अपि विश्रामार्थं बन्दरगाहं प्रति प्रत्यागन्तुं आवश्यकं भविष्यति, अल्पकालीनरूपेण समुद्रं गन्तुं न शक्नोति .
समग्रतया अमेरिकी-नौसेनायाः अस्थायीरूपेण प्रशान्तसागरे विमानवाहकाः उपलब्धाः नास्ति, अयं राज्यः न्यूनातिन्यूनं सप्ताहत्रयं यावत् स्थातुं शक्नोति । अमेरिकी-नौसेना-संस्थायाः जालपुटे २६ तमे दिनाङ्के प्रकाशितम् यत् सम्प्रति विश्वे केवलं चत्वारि अमेरिकी-विमानवाहकाः एव नियोजिताः सन्ति, यथा अमेरिका-देशस्य पश्चिमतटे "वाशिङ्गटन", पूर्वतटे "आइज़नहावर", तथा च... मध्यपूर्वे "रूजवेल्ट्" "लिङ्कन्" च । "वाशिङ्गटन"-विमानं अल्पकालं यावत् प्रस्थातुं न शक्नोति इति विचार्य भारतीयमाध्यमानां कृते एतत् वक्तुं सार्थकता अस्ति यत् सम्प्रति सम्पूर्णे प्रशान्तप्रशान्तक्षेत्रे उपयोगी अमेरिकीविमानवाहकः नास्ति
भारतस्य "यूरेशिया टाइम्स्" इति वृत्तपत्रे उक्तं यत् भारत-प्रशांत-देशे कार्यं कुर्वतः अमेरिकी-नौसेनायाः एकः अपि परिचालन-विमानवाहकः नास्ति, येन सैन्य-पर्यवेक्षकाणां मध्ये चिन्ता, आघातः च उत्पन्नः - यतः पश्चिम-प्रशान्त-सागरे अमेरिकी-नौसेनायाः रिक्त-विमानवाहक-युद्ध-क्षमता भवितुं शक्नोति | अमेरिकीसहयोगिनः अस्य मतं यत् “एशियादेशे स्वसैन्यप्रतिबद्धतां पूर्णतया पूर्तयितुं वाशिंगटनस्य असमर्थता स्वस्य क्षेत्रीयसहयोगिनां कृते अमेरिकीरक्षाआश्वासनानां विश्वसनीयतां क्षीणं कर्तुं शक्नोति” इति
तदपेक्षया अटलाण्टिकदिशि अमेरिकीविमानवाहकानां परिनियोजनस्य स्थितिः किञ्चित् उत्तमः अस्ति । अगस्तमासस्य २४ दिनाङ्के एकदा यूएसएस आइज़नहावर, ट्रुमैन्, फोर्ड विमानवाहकाः अटलाण्टिकमहासागरे आयुधस्य स्थानान्तरणं कुर्वन्तः त्रिवाहकसङ्घटनं निर्मितवन्तः - यद्यपि ततः परं ते पृथक् पृथक् मार्गं गतवन्तः
११ विमानवाहकाः सन्ति इति अमेरिकी-नौसेना किमर्थम् एतादृशी स्थितिः अस्ति इति विषये अयं दिग्गजः पूर्वं बहुवारं उक्तवान् । प्रथमं विमानवाहकस्य परिपालने तदनन्तरं निर्माणे च अमेरिकी-नौसेनायाः त्रुटिमाला अस्ति । यथा, "वाशिङ्गटन" इत्यस्य अनुरक्षणकालः गम्भीररूपेण विलम्बितः अभवत्, येन परमाणु-इन्धनस्य स्थाने पङ्क्तौ प्रतीक्षमाणः "स्टेनिस्"-वाहनः शिपयार्ड्-मध्ये वर्षद्वयं यावत् व्यर्थतया प्रतीक्षते स्म अक्टोबर् २०२६ तमे वर्षे एतत् मध्यावधिपरिष्कारं सम्पन्नं कर्तुं । तदनन्तरं "फोर्ड" वर्गस्य विमानवाहकस्य निर्माणप्रगतेः महती विलम्बः अभवत्, पुरातनं "निमित्ज्" "रोगी सन् कार्यं कर्तुं" बाध्यः अभवत्, फलतः पुनः पुनः दुर्घटनाः अभवन्, येन वास्तवतः अमेरिकी नौसेनायाः वैश्विकनियोजनयोजना प्रभाविता अभवत् .
विमानवाहकं स्वयं "अपर्याप्तं" इति परिस्थितेः सम्मुखे पञ्चदशः सर्वत्र क्षेत्रीयसङ्घर्षेषु हस्तक्षेपं कर्तुं अधिकाधिकं सक्रियः अभवत्, यत् स्वाभाविकतया अधिकानि कष्टप्रदसमस्यानि जनयति अधुना वयं सर्वे अमेरिकादेशस्य परिणामान् दृष्टवन्तः मध्यपूर्वे संघर्षेषु गहनं संलग्नता। परन्तु तदा पुनः वर्तमानकाले नियोजिताः अमेरिकीविमानवाहकाः सर्वाणि प्रेषयितुं न शक्यन्ते । यथा, "कार्ल् विन्सन्", "निमित्ज्", "वाशिङ्गटन" च सर्वे परिनियोजनात् पूर्वं पश्चात् च स्टैण्डबाई इत्यत्र सन्ति, आवश्यकतानुसारं शीघ्रं युद्धस्थितौ पुनः आगन्तुं शक्नुवन्ति । अस्य विषये अस्माभिः वस्तुनिष्ठा अवगमनमपि स्थापनीयम् ।
स्रोतः- प्राइवी काउन्सिल नम्बर १०
प्रतिवेदन/प्रतिक्रिया