समाचारं

सोनी घोषयति: ps5 मूल्यवृद्धिः!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सोनी इत्यस्य अप्रत्याशित कदमः बहिः जगतः ध्यानं आकर्षितवान्!

कतिपयदिनानि पूर्वं सोनी समूहस्य गेमिङ्ग् सहायककम्पनी सोनी इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यनेन सहसा घोषितं यत् सितम्बर् २ दिनाङ्कात् आरभ्य जापानदेशे प्लेस्टेशन ५ (ps5 इति उच्यते) गेम कन्सोल् इत्यस्य मूल्यं १९% वर्धयित्वा ७९,९८० येन ( प्रायः ३,९४३ युआन् इत्यस्य बराबरम्) । मूल्यवृद्धेः कारणस्य विषये सोनी इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यनेन व्याख्यातं यत् "विश्वस्य आर्थिकस्थितौ परिवर्तनेन यथा घटकमूल्यानां, निर्माणस्य, रसदव्ययस्य च वृद्धिः" इति

अधुना "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य लोकप्रियतायाः कारणात् चीनीयविपण्ये प्लेस्टेशन ५ इत्यपि अप्रत्याशितरूपेण उन्नतिं प्राप्तवान्, तथा च ऑनलाइन-अफलाइन-चैनेल्-इत्येतयोः अभावः, स्टॉक्-विहीन-स्थितीनां च सामना भवति परन्तु चीनीयविपण्ये सम्प्रति प्लेस्टेशन ५ इत्यस्य मूल्यवृद्धेः सूचना नास्ति ।

अप्रत्याशितमूल्यवृद्ध्या सोनी इत्यस्य शेयरमूल्यं वर्धितम् । बुधवासरे व्यापारस्य समये जापानीविपण्ये सोनी इत्यस्य शेयरमूल्यं प्रायः ३% अधिकं जातम् । दिनस्य समाप्तिपर्यन्तं सोनी इत्यस्य शेयरमूल्यं २.२९% वर्धितम्, यस्य विपण्यमूल्यं १७.६० खरब येन् अभवत्, यत् प्रायः ८६७.६ अरब युआन् इत्यस्य बराबरम् अस्ति ।

मूल्यवृद्धि घोषित करें

अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये सोनी इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यनेन जापानदेशे सेप्टेम्बर् २ दिनाङ्कात् आरभ्य गृहक्रीडाकन्सोल् ps5 इत्यस्य मूल्यं वर्धयिष्यति इति घोषितम् । गेम डिस्कं क्रीडितुं शक्नुवन्तः कन्सोल् मॉडल् इत्यस्य मूल्यं ७९,९८० येन् (प्रायः rmb ३,९४३) यावत् वर्धितम् अस्ति, यत् वर्तमानमूल्यात् १९% वृद्धिः अस्ति ।

तदतिरिक्तं विभिन्नानां प्लेस्टेशन-उपकरणानाम् अपि मूल्यं वर्धते । तेषु वायरलेस् नियन्त्रकः ९,४८० येन् तः ११,४८० येन् यावत् वर्धते, वर्चुअल् रियलिटी चक्षुः "प्लेस्टेशन वीआर२" ७४,९८० येन् तः ८९,९८० येन् यावत् वर्धते जूनमासस्य अन्ते यावत् ps5 इत्यस्य विश्वे कुलम् ६१.७ मिलियनं यूनिट् विक्रीतम् आसीत् ।

मूल्यवृद्धेः कारणस्य विषये सोनी इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यनेन व्याख्यातं यत् "विश्वस्य आर्थिकस्थितौ परिवर्तनेन यथा घटकमूल्यानां, निर्माणस्य, रसदव्ययस्य च वृद्धिः" इति कम्पनी अवदत् यत् - "मूल्यवृद्धिः कठिनः व्यापारनिर्णयः अस्ति," अस्य आधारेण च तर्कः कृतः यत् "मूल्यानां समायोजनेन उत्पादाः स्थिररूपेण घरेलुग्राहिभ्यः वितरितुं शक्यन्ते" इति उल्लेखनीयम् अस्ति यत् अगस्तमासस्य आरम्भे माइक्रोसॉफ्ट इत्यनेन the reason for इति अपि घोषितम् xbox series x|s console इत्यस्य जापानीसंस्करणस्य मूल्यवृद्धिः sony इत्यस्य सदृशम् अस्ति ।

निक्केई चीनीयजालस्थलस्य अनुसारं अर्धचालकाः स्मृतिः इत्यादीनां घटकानां मूल्यवृद्धिः सोनी इत्यस्य मूल्यवृद्धेः मुख्यकारणं दृश्यते । सोनी समूहस्य अध्यक्षः टोकी हिरोकी फरवरीमासे वित्तीयप्रतिवेदनस्य संक्षिप्तसमारोहे सूचितवान् यत् "ps5 पूर्वमाडलात् भिन्नम् अस्ति, तथा च व्ययस्य न्यूनीकरणं कठिनम् अस्ति। एषः विषयः अस्ति। सः अपि अवदत् यत् "चिप्स्, मेमोरी इत्यादीनां व्ययस्य वर्धमानस्य अभावेऽपि वयं अद्यापि उपयोक्तृणां कृते प्राप्यमाणं उत्पादनियोजनं प्रारभामः" इति ।

जापानदेशे प्लेस्टेशन-कन्सोल्-इत्यस्य मूल्यं तृतीयवारं अपि वर्धितम् अस्ति । नवम्बर २०२० तमे वर्षे प्रक्षेपणसमये मूल्यं ५४,९७८ येन् आसीत्, २०२२ तमस्य वर्षस्य सितम्बरमासे ६०,४७८ येन् यावत् वर्धितम्, नवम्बर् २०२३ तमे वर्षे पुनः ६६,९८० येन् यावत् वर्धितम् । अस्य मूल्यवृद्धेः अनन्तरं मूल्यं प्रथमवारं यदा प्रदर्शितम् आसीत् तदा अपेक्षया प्रायः २५,००० येन् अधिकं भवति । पूर्वपीढीयाः गेम कन्सोल् ps4 इत्यस्य मूल्यं जापानदेशे प्रदर्शितस्य अनन्तरं न वर्धितम् ।

अप्रत्याशितम्

"black myth: wukong" इत्यस्य प्रक्षेपणात् पूर्वं ps5 इत्यस्य विक्रयस्य आँकडा अतीव उत्तमः नासीत् मेमासे उक्तं यत् अस्मिन् वित्तवर्षे १८ मिलियन ps5 यूनिट् विक्रेतुं अपेक्षा अस्ति, यत् गतवर्षे २०.८ मिलियन यूनिट् विक्रीतुम् अस्ति ।

सोनी आगामिषु मासेषु स्वस्य कन्सोल् इत्यस्य अधिकं शक्तिशालीं मध्यचक्रस्य ताजगीं प्रक्षेपयिष्यति इति व्यापकतया अपेक्षा अस्ति । विण्डो इत्यस्मात् पूर्वं यदा मॉडल् पुनरावृत्तिः भवितुम् अर्हति तदा सोनी इत्यनेन अद्यापि आधिकारिकतया विद्यमानानाम् मॉडल् इत्यस्य मूल्यवृद्धिः घोषिता, यत् निःसंदेहं सर्वथा अप्रत्याशितम् अस्ति

परन्तु ऑर्टस् एडवाइजर्स् इत्यस्य जापानी इक्विटी रणनीत्याः प्रमुखः एण्ड्रयू जैक्सन् इत्यनेन उक्तं यत्, "मूल्यवृद्धिः न्यूनातिन्यूनम् अस्मिन् त्रैमासिके मूल्यवृद्धेः क्रयणस्य तरङ्गं प्रोत्साहयिष्यति, यत् सोनी इत्यस्य स्टॉकमूल्यानां कृते लघु सकारात्मकं भवति during the session on बुधवासरे सोनी इत्यस्य शेयरस्य मूल्यं संक्षेपेण प्रायः ३% अधिकं जातम् ।

अधुना "black myth: wukong" इत्यस्य प्रारम्भः लोकप्रियता च चीनीयविपण्ये वैश्विकविपण्ये अपि ps5 विक्रयं प्रेरितवती अस्ति । यतः "black myth: wukong" इत्यस्य pc उपकरणविन्यासस्य उच्चाः आवश्यकताः सन्ति, सीमितबजटयुक्ताः बहवः खिलाडयः क्रीडायाः अनुभवाय ps5 क्रेतुं चयनं कुर्वन्ति ।

"black myth: wukong" इति अभिलेखविध्वंसकः नूतनः गेमः अस्ति यः pcs तथा sony game consoles इत्यत्र क्रीडितुं शक्यते तस्य विमोचनेन sony इत्यस्य प्रचारक्रियाकलापैः च चीनीयविपण्ये sony ps5 इत्यस्य अभावः, स्टॉकतः बहिः स्थितानां च सामना कृतः २८ अगस्तपर्यन्तं jd.com तथा tmall इत्येतयोः प्रमुखभण्डारयोः ps5 "अलमारीभ्यः बहिः" "स्टॉकतः बहिः" इति दर्शितम् । tmall प्रमुखभण्डारे ps5 ऑप्टिकल ड्राइव संस्करणं 20,000 युआन् अधिकं विक्रीतम् अस्ति ग्राहकसेवा उक्तवती यत् ps5 कन्सोल सेट् विक्रीतवान् अस्ति तथा च अनन्तरं सूचीषु ध्यानं ददातु।

गेम साइंस इत्यस्य आधिकारिकवार्तानुसारं, तस्य विमोचनस्य त्रयः दिवसाः अनन्तरं, अगस्तमासस्य २३ दिनाङ्के २१:०० वादनपर्यन्तं, चीनस्य प्रथमा एएए कृतिः "ब्लैक् मिथ्: वूकोङ्ग" सर्वेषु मञ्चेषु एककोटिभ्यः अधिकानि यूनिट् विक्रीतवान्, तथा च सर्वाधिकं जनानां संख्यां विक्रीतवती अस्ति सर्वेषु मञ्चेषु एकस्मिन् समये ऑनलाइन ३० लक्षं यावत् अभवत् । एतेन आँकडा न केवलं घरेलुक्रीडाणां विक्रयविक्रमं महत्त्वपूर्णतया भङ्गं कृतवान्, अपितु "ब्लैक् मिथ्: वुकोङ्ग" इति इतिहासे एककोटिविक्रयं प्राप्तुं द्रुततमेषु कन्सोल्क्रीडासु अन्यतमं कृतवान् विदेशीयदत्तांशविश्लेषणकम्पनी vg insights इत्यस्य आँकडानुसारं सम्प्रति "black myth: wukong" इत्यस्य कुलविक्रयः १५.४ मिलियनप्रतिः यावत् अभवत्, तथा च अस्य क्रीडायाः कुलराजस्वं ७३० मिलियन अमेरिकीडॉलर् (प्रायः ५.१ अरब आरएमबी) अतिक्रान्तम् अस्ति । .

चीनीयक्रीडाविपण्ये मोबाईलक्रीडाणां वर्चस्वं वर्तते इति अवगम्यते वैश्विकक्रीडाविपण्ये विदेशेषु क्रीडकाः ५०% राजस्वं कुर्वन्ति । एकान्तक्रीडावितरणस्य दृष्ट्या कन्सोल् पक्षः मुख्यतया सोनी प्लेस्टेशन, माइक्रोसॉफ्ट एक्सबॉक्स इत्यादिभिः हार्डवेयरटर्मिनल् इत्यनेन सह बद्धः अस्ति, यदा तु पीसी पक्षः स्टीम् इत्यत्र अधिकं अवलम्बते

tianfeng securities इत्यनेन सूचितं यत् यतः "black myth: wukong" इत्यस्य हार्डवेयर-विन्यासस्य उच्चाः आवश्यकताः सन्ति, पुरातन-माडल-उत्पादाः उच्चगुणवत्तायुक्तं गेमिंग-अनुभवं आनेतुं न शक्नुवन्ति, तथा च खिलाडयः प्रतिस्थापनस्य प्रबलमागधाः सन्ति अभूतपूर्वक्रीडा-उत्पादाः पीसी-प्रतिस्थापनं त्वरयिष्यन्ति इति अपेक्षा अस्ति, तदनन्तरं नूतन-एआइ-पीसी-प्रक्षेपणेन उपयोक्तृप्रतिस्थापनं अधिकं त्वरितं भविष्यति इति अपेक्षा अस्ति उद्योगशृङ्खलायाः अवसराः ध्यानस्य योग्याः सन्ति

शान्क्सी सिक्योरिटीज इत्यनेन उक्तं यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य लोकप्रियतायाः कारणात् ब्रॉडबैण्ड् उन्नयनस्य, पीसी प्रतिस्थापनस्य च माङ्गं भविष्यति । एकः सुनिर्मितः 3a क्रीडा इति नाम्ना अस्य विन्यासस्य आवश्यकताः तुल्यकालिकरूपेण अधिकाः सन्ति, मुख्यतया त्रयः पक्षाः: चित्रकला, भण्डारणं, जालम् च । ग्राफिक्स् इत्यस्य दृष्ट्या, क्रीडायाः पूर्वनिर्धारितं न्यूनतमं विन्यासः gtx 1060 अस्ति।पैनोरमिक लाइट् ट्रेसिंग् इत्यस्य अन्तर्गतं सर्वोत्तमम् अनुभवं rtx 4080 सुपर इत्यस्य आवश्यकता वर्तते, सुपरइम्पोज्ड् ए.आई तथा स्वतन्त्रग्राफिक्स् कार्ड्स् सहितं गेम लैपटॉप्। भण्डारणस्य दृष्ट्या क्रीडाणां कृते १३०gb हार्डड्राइवविन्यासस्य आवश्यकता भवति यथा यथा 3a क्रीडाः, 4k/8k विडियो, बृहत्-परिमाणस्य मॉडल् इत्यादयः बृहत्-क्षमतायुक्ताः अनुप्रयोगाः निरन्तरं उद्भवन्ति, तथैव उपकरण-पक्षीय-भण्डारणार्थं आवश्यकानां बिट्-सङ्ख्या क्षमता महतीं वृद्धिं प्राप्स्यति। नेटवर्क्, गेम डाउनलोड्, क्लाउड् गेमिङ्ग् पद्धतीनां दृष्ट्या उभयत्र उच्चतर आवश्यकताः अग्रे स्थापिताः । 130gb गेम आकारस्य कृते 100m ब्रॉडबैण्ड् इत्यस्य उपयोगेन न्यूनातिन्यूनं 2.9 घण्टाः यावत् समयः स्यात्, तथा च gigabit ब्रॉडबैण्ड् प्रतीक्षायाः समयं 10 गुणान् यावत् न्यूनीकर्तुं शक्नोति । क्लाउड् गेम्स् कृते "क्लाउड् गेमिंग् कृते समग्रतया तकनीकी आवश्यकताः" इत्यस्य अनुसारं 4k 60fps डाउनलिङ्क् बैण्डविड्थ् इत्यस्य कृते न्यूनातिन्यूनं 50mbps इत्यस्य आवश्यकता भवति, तथा च 5g नेटवर्क् अनुभवविलम्बं 20-30ms तः 10ms यावत् लघु करिष्यति

सम्पादकः वाङ्ग लुलु

प्रूफरीडिंग : यांग लिलिन्

अवैधं हानिकारकं च सूचनां प्रतिवेदनं हॉटलाइनम् : 0755-83514034

ईमेलः [email protected] इति