समाचारं

byd इत्यस्य सम्मुखीभूय xpeng motors mona m03 ए-वर्गस्य विपण्यां प्रतिहत्यां कर्तुं शक्नोति वा?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथ्याङ्कानि दर्शयन्ति यत् अस्य वर्षस्य प्रथमार्धे एकलक्षतः २,००,००० युआन् यावत् मूल्यस्य मुख्यधारायां पारिवारिककारानाम् विपण्यभागः ५०% यावत् अधिकः आसीत्, परन्तु अस्मिन् श्रेण्यां नूतनानां ऊर्जावाहनानां प्रवेशदरः न्यूनः आसीत्, ३६.६%, ३२.८ च % क्रमशः । अनेकाः कारकम्पनयः ए-वर्गस्य कारानाम् नूतन ऊर्जावैकल्पिकावकाशेषु रुचिं लभन्ते तथा च तदनुरूपं उत्पादं प्रारब्धवन्तः byd, gac aion, geely galaxy इत्यादीनि कारकम्पनयः प्रथमतया लाभं प्राप्नुवन्ति। प्रतिस्पर्धायाः सम्मुखीभूय एक्सपेङ्ग मोटर्स् मार्केट्-भागं प्राप्तुं बुद्धिमान् रणनीतयः गणयति ।
अगस्तमासस्य २७ दिनाङ्के एक्सपेङ्ग् मोटर्स् इत्यनेन नूतनं मॉडल् mona m03 इति विमोचनं कृतम्, अपि च स्वविकसितचिप्स्, उड्डयनकाराः, अन्तः अन्तः स्वायत्तवाहनचालनम् इत्यादिषु क्षेत्रेषु नवीनतमाः उपलब्धयः अपि प्रदर्शिताः नूतनं कारं ए-वर्गस्य नवीनशक्तिशुद्धविद्युत्सेडान् इति रूपेण स्थितम् अस्ति, यस्य त्रयः संस्करणाः प्रक्षेपिताः, यस्य मूल्यं ११९,८०० तः १५५,८०० युआन् यावत् अस्ति ।
xpeng motors इत्यस्य अध्यक्षः मुख्यकार्यकारी च हे xiaopeng अवदत् यत् "mona m03 इत्यस्य अनुसन्धानविकासचक्रं ४ वर्षेभ्यः अधिकं भवति, निवेशः च ४ अरब युआन् अधिकं भवति। आगामिषु १० वर्षेषु चीनदेशे केवलं ७ मुख्यधारायां वाहनब्राण्ड्-समूहाः भवितुम् अर्हन्ति, तथा च 10 लक्षं वाहनानां वार्षिकं उत्पादनं विक्रयं च प्रमुखं सीमा भविष्यति।” विदेशेषु ।
ज्ञातव्यं यत् xpeng mona m03 इत्यस्य मूल्यस्य घोषणायाः ५२ निमेषेभ्यः अनन्तरं बृहत् आदेशाः १०,००० यूनिट् अतिक्रान्तवन्तः, येन सशक्तं विपण्यक्षमता दर्शिता परन्तु ए-वर्गस्य शुद्धविद्युत्बाजारे विशिष्टतां प्राप्तुं सुलभं न भवति एक्सपेङ्ग मोटर्स् संयुक्त उद्यमस्य ईंधनवाहनानां, byd इत्यादिनां नूतनानां ऊर्जावाहनानां च प्रतिस्पर्धायाः सामनां करिष्यति। विशेषतः byd इत्यनेन अस्मिन् वर्षे प्रथमार्धे अस्मिन् श्रेणीयां ८४६,७०० वाहनानि विक्रीताः, येषां विपण्यभागस्य १८% भागः अस्ति ।
ज्ञातं यत् xpeng motors इत्यस्य योजना अस्ति यत् स्वस्य नूतनं मॉडलं mona m03 इत्येतत् "उच्चमूल्येन + उच्च-अन्तं" बुद्धिमान् चालन-प्रणाल्यां सज्जीकर्तुं विभेदितं लाभं निर्मातुं शक्नोति परन्तु प्रतियोगिनः उत्पादबुद्धिस्तरस्य उन्नयनार्थं प्रौद्योगिकीकम्पनीभिः सह सक्रियरूपेण सहकार्यं कुर्वन्ति अपि । उद्योगस्य अन्तःस्थैः सूचितं यत् mona m03 युवानां कृते अधिकविकल्पान् प्रदाति, तस्य उच्चोत्पादशक्तिः, व्यय-प्रभावशीलता च बहु ध्यानं आकर्षितवती अस्ति xpeng motors’ विपणनदलस्य सामना मॉडलस्य दृश्यतां प्रभावं च वर्धयितुं नूतनानां आव्हानानां सामना भविष्यति। नूतनानि मॉडल् विक्रयं वर्धयितुं शक्नुवन्ति वा इति द्रष्टव्यम् अस्ति।
पाठः चित्राणि च |सम्वादकः पान लिआङ्ग
प्रतिवेदन/प्रतिक्रिया