समाचारं

खिलाडयः आशान्ति यत् "ब्लैक मिथक: वुकोङ्ग" पुनः पुनः आधिपत्यं प्रहारस्य कार्यं योजयिष्यति: नक्शां पुनः चालयितुं आवश्यकता नास्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य विमोचनात् आरभ्य केवलं एकस्मिन् सप्ताहे एव गेमिङ्ग् उद्योगे एकं गौरवपूर्णं अध्यायं लिखितम् - न केवलं आश्चर्यजनकवेगेन त्रिदिनेषु दशकोटिविक्रयं प्राप्तवान्, अपितु... also on the steam platform इदं 90% तः अधिकं प्रशंसा दरं प्राप्तवान्, तथा च एकस्मिन् समये ऑनलाइन-क्रीडकानां शिखर-संख्या 2.4 मिलियन-पर्यन्तं अधिका अस्ति एषा आँकडा-श्रृङ्खला निःसंदेहं परितः खिलाडयः हृदयेषु तस्य असाधारणं स्थितिं प्रदर्शयति विश्वम्‌।

एषः उन्मादः राष्ट्रियसीमाः अपि लङ्घितवान् अस्ति रेडिट् इत्यत्र अन्तर्राष्ट्रीयक्रीडकानां मध्ये उत्साहपूर्णविमर्शेषु।एकः विशेषतया नेत्रयोः आकर्षकः स्वरः अस्ति यत् "ब्लैक् मिथ्: वुकोङ्ग" पुनः पुनः बॉस-चैलेन्ज-मोड् योजयिष्यति इति उत्सुकः अपेक्षा अस्ति ।

क्रीडकः अवदत् - "अहं द्वितीयं क्रीडां क्रीडितुं इच्छामि, परन्तु प्रक्रिया अतीव दीर्घा अस्ति, पुनः युद्धं कर्तुम् इच्छन्तं प्रमुखं पराजयितुं भवता दूरं गन्तव्यं भवति। एतेन द्वितीयं क्रीडां आरभ्य भयभीता भवति. .आम् बॉस-चैलेन्जस्य अनन्तरं अहम् अस्य क्रीडायाः अधिकं व्यसनं प्राप्स्यामि।”

अद्यापि क्रीडायाः प्रारम्भिकपदे एव अस्ति इति विचार्य भविष्यं संभावनाभिः परिपूर्णम् अस्ति ।भवेत् तत् क्रीडा-अनुभवं सुधारयितुम् आरब्धाः मरम्मत-पैचः, क्रीडायाः सामग्रीं समृद्धीकर्तुं विनिर्मिताः dlc-विस्ताराः, अथवा नूतन-क्रीडा-प्रकरणम् अपि यथा boss challenge mode इति यत् खिलाडयः प्रतीक्षन्ते, अत्यन्तं सम्भाव्यते यत् ते एकैकं यथा घोषिताः भविष्यन्ति कालः गच्छति।

विदेशीयदत्तांशविश्लेषणकम्पनी vg insights इत्यस्य आँकडानुसारम् अधुना यावत् "black myth: wukong" इत्यस्य कुलविक्रयः १५.४ मिलियनप्रतिः प्राप्तवान्, तथा च अस्य क्रीडायाः कुलराजस्वं ७३० मिलियन अमेरिकीडॉलर् (प्रायः ५.१ अरब आरएमबी) अतिक्रान्तम् अस्ति । .

ज्ञातव्यं यत् गेम साइंस इत्यनेन आधिकारिकतया सटीकविक्रयस्य घोषणायाः पूर्वं एषा कम्पनी अधिकसटीकदत्तांशं प्राप्तवती, परन्तु एतत् दत्तांशं अद्यापि अनुमानितं मूल्यं वर्तते, केवलं खिलाडयः सन्दर्भार्थं च अस्ति