समाचारं

२०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां हेलोङ्गजियाङ्गप्रान्तस्य वाङ्गगु कैलायः बैकस्ट्रोक्चैम्पियनशिपं प्राप्तवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेलोङ्गजियाङ्ग-प्रान्तीयक्रीडाब्यूरोतः संवाददाता ज्ञातवान् यत् २५ तमे दिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः आरम्भः हेफेइ, अनहुइ-नगरे अभवत् चतुर्दिनानि यावत् एषा स्पर्धा अभवत्, अस्मिन् स्पर्धायां कुलम् ४९० जनाः भागं गृहीतवन्तः । प्रतियोगितायाः प्रथमदिने हेलोङ्गजियाङ्ग-प्रान्तीय-ट्रैक-एण्ड्-फील्ड्-जलक्रीडा-प्रबन्धन-केन्द्रस्य एथलीट् वाङ्ग-गु कैलै-इत्यनेन पुरुषाणां १००-मीटर्-बैकस्ट्रोक्-विजेता ५४.६२-समयेन विजयः प्राप्तः
अस्याः स्पर्धायाः प्रतियोगितावस्तूनाम् १४ प्रमुखाः आयोजनाः २८ लघुस्पर्धाः च सन्ति । व्यक्तिगत-इवेण्ट्-पञ्जीकरणस्य वितरणात् न्याय्यं चेत्, सर्वाधिकं पञ्जीकरणं फ्रीस्टाइल्-कृते १,००९, बटरफ्लाई-कृते २८८, मेड्ले-कृते २४८, बैकस्ट्रोक्-कृते २१५, ब्रेस्टस्ट्रोक्-कृते १४९ च अभवत् वाङ्ग गु कैलाई इत्यस्य जन्म हेलोङ्गजियाङ्ग-प्रान्तस्य किकिहार-नगरे २००३ तमे वर्षे अगस्तमासे अभवत् ।तस्याः ऊर्ध्वता १.९२ मीटर् अस्ति । २०२३ तमे वर्षे राष्ट्रियवसन्ततैरणप्रतियोगितायां सः पुरुषाणां ५० मीटर् बैकस्ट्रोक् प्रतियोगितायां २५.०२ सेकेण्ड् समयेन विजयं प्राप्य फुकुओका विश्वतैरणप्रतियोगितायाः ए मानकं प्राप्तवान् तस्मिन् एव वर्षे चेङ्गडु-विश्वविद्यालये चीन-देशस्य प्रतिनिधित्वं कृत्वा पुरुष-महिला-४x१०० मीटर्-मेड्ले-रिले-क्रीडायां, पुरुष-४x१०० मीटर्-मेड्ले-रिले-क्रीडायां च स्वर्णपदकं प्राप्तवान् तदतिरिक्तं २०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां सः पुरुषाणां १०० मीटर् बैकस्ट्रोक् प्रतियोगितायां विजयं प्राप्तवान् । अन्तर्राष्ट्रीयक्षेत्रे सः फिना-संस्थायाः आयोजितेषु विविधेषु स्पर्धासु चीनदेशस्य प्रतिनिधित्वं बहुवारं कृतवान्, विश्वस्य शीर्षस्थैः क्रीडकैः सह स्पर्धां कृतवान् ।
चित्राणि heilongjiang प्रान्तीय क्रीडा ब्यूरो द्वारा प्रदत्तम्
तैरणजगति प्रवेशात् आरभ्य वाङ्ग गु कैलाई पुरुषाणां ५० मीटर् बैकस्ट्रोक् स्पर्धायां बहुवारं नूतनानि अभिलेखानि स्थापितवान् । पुरुषाणां १०० मीटर् बैकस्ट्रोक् स्पर्धायां सः स्वस्य स्थिरप्रदर्शनेन उत्तमेन युक्त्या च प्रेक्षकाणां तालीवादनं अपि प्राप्तवान् ।
संवाददाता : लिआङ्ग चेन्
प्रतिवेदन/प्रतिक्रिया