समाचारं

बीजिंग- ५८ पृष्ठमार्गाः, गल्ल्याः च घटियाः, फेङ्गताइ-नगरे १०, चाओयाङ्ग-नगरे ८ च अवनताः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पृष्ठमार्गेषु गलीषु च परिष्कृतपर्यावरणप्रबन्धनस्य गहनतया प्रवर्धनार्थं त्रिवर्षीयस्य (२०२३-२०२५) कार्ययोजनायाः अनुसारं, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे नगरपालिकानगरप्रबन्धनसमितिः राजधानीसभ्यताकार्यालयेन सह मिलित्वा... तृतीयपक्षीयसंस्थानां आयोजनार्थं नगरनियोजनप्राकृतिकसंसाधनआयोगः अन्यविभागाः च अस्मिन् नगरे पृष्ठमार्गेषु गलीषु च विशेषनिरीक्षणं कुर्वन्तु।

प्रथमं पुनर्स्थापनस्य स्थितिः । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे नगरे ३८ पृष्ठमार्गीयगलीषु अवनतिषु ३६ गलीषु द्वितीयत्रिमासे नगरपालिकायाः ​​दैनिकनिरीक्षणे त्रयः मासाः यावत् क्रमशः ९० तः अधिकाः अंकाः प्राप्ताः, ते च मानकमार्गेषु पुनः स्थापिताः मानकं पूरयितुं यदि स्कोरः त्रयः मासाः यावत् क्रमशः 90 अंकं प्राप्नोति तर्हि सञ्चिका पुनः न स्थापिता भविष्यति। द्वितीयं तु डाउनशिफ्ट् स्थितिः । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे नगरं मानकान् पूरयन्तः वीथी-गली-योः मानकानुसारं अवनयनं कार्यान्वितं करिष्यति ।

कुलम् ५८ पृष्ठमार्गेषु गल्ल्याः च ९० बिन्दुभ्यः न्यूनाः "दश नो" निरीक्षणाङ्काः आसन्, तेषां श्रेणी घटितानि च ।तेषु फेङ्गताईमण्डले १०, चाओयाङ्गमण्डले ८, डोंगचेङ्गमण्डले ७ हैडियनमण्डले, क्षिचेङ्गमण्डले ६, फाङ्गशानमण्डले टोङ्गझौमण्डले ४-४, शिजिंगशानमण्डले ३, शुन्यमण्डले २ चङ्गपिङ्गमण्डले च सन्ति , पिंगगुमण्डले, मियुनमण्डले, यांकिङ्गमण्डले च एकैकं मण्डलम् अस्ति ।

स्रोतः - बीजिंग दैनिक

प्रक्रिया सम्पादक: u072

प्रतिवेदन/प्रतिक्रिया