समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो : अग्रिमे चरणे अस्माभिः अधिकं सशक्ततया घरेलुमाङ्गस्य विस्तारः करणीयः, आर्थिकचक्रं सुचारुरूपेण कर्तुं लक्षितपरिहाराः च करणीयाः।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य समाचारानुसारं २७ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य औद्योगिकविभागस्य सांख्यिकीविदः यू वेनिङ्ग् इत्यनेन औद्योगिक उद्यमानाम् लाभस्य आँकडानां व्याख्या कृता जुलैमासे औद्योगिक-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य निरन्तरं उन्नतिं कृत्वा नूतनानां चालकशक्तीनां वृद्धिः अभवत्, औद्योगिक-उत्पादनं स्थिरं भवति स्म, औद्योगिक-उद्यमानां लाभः निरन्तरं पुनः पुनः आगतः

औद्योगिक उद्यमानाम् लाभवृद्धिः त्वरिता अभवत् । जनवरीतः जुलैपर्यन्तं राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभः वर्षे वर्षे ३.६% वर्धितः, जनवरीतः जूनपर्यन्तं तस्मात् ०.१ प्रतिशताङ्केन शीघ्रं, स्थिरपुनरुत्थानस्य प्रवृत्तिं निरन्तरं कृतवती उद्योगानां दृष्ट्या ४१ प्रमुखेषु औद्योगिक-उद्योगेषु २१ उद्योगानां लाभवृद्धेः दरः पूर्वमासस्य तुलने त्वरितः अथवा न्यूनतायाः दरः संकुचितः, यत्र पुनर्प्राप्तेः दरः ५०% अधिकः अभवत् जुलैमासे निर्दिष्टाकारात् उपरि औद्योगिकउद्यमानां लाभः वर्षे वर्षे ४.१% वर्धितः, जूनमासस्य अपेक्षया ०.५ प्रतिशताङ्कः द्रुततरः, मासद्वयं यावत् क्रमशः त्वरितः अभवत्

औद्योगिक-उद्यमानां राजस्वं निरन्तरं वर्धमानम् । विपण्यमाङ्गस्य निरन्तरं पुनरुत्थानेन उत्पादनविक्रययोः सम्बन्धस्य स्तरः सुदृढः अभवत्, औद्योगिक उद्यमानाम् राजस्वं च निरन्तरं वर्धितम् जनवरीतः जुलैमासपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिकउद्यमानां परिचालन-आयः वर्षे वर्षे २.९% वर्धितः, वृद्धि-दरः च जनवरी-मासात् जून-मासपर्यन्तं समाना आसीत् निगमस्य राजस्वस्य निरन्तरं वृद्धिः अभवत्, येन लाभस्य निरन्तरपुनर्प्राप्तेः अनुकूलाः परिस्थितयः सृज्यन्ते ।

उच्चप्रौद्योगिकीविनिर्माणं लाभवृद्धिं अग्रणी अस्ति । जनवरीतः जुलाईपर्यन्तं उच्चप्रौद्योगिकीविनिर्माणउद्योगानाम् लाभः वर्षे वर्षे १२.८% वर्धितः, यत् निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् औसतस्तरात् ९.२ प्रतिशताङ्कैः महत्त्वपूर्णतया अधिकः आसीत्, एतेन औद्योगिक उद्यमानाम् लाभवृद्धिः अभवत् निर्दिष्टाकारात् २.१ प्रतिशताङ्केन उपरि अस्ति तथा च निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभवृद्धौ प्रायः ६०% योगदानं दत्तवान् नेतृत्वस्य भूमिका स्पष्टा अस्ति। उद्योगस्य दृष्ट्या यथा यथा उच्चस्तरीयः, बुद्धिमान्, हरितविनिर्माण-उद्योगः अग्रेसरति तथा तथा सम्बन्धित-उद्योगानाम् लाभः तीव्रगत्या वर्धितः अस्ति तेषु लिथियम-आयन-बैटरी-निर्माणस्य, अर्धचालक-यन्त्र-विशेष-उपकरण-निर्माणस्य, स्मार्ट-निर्माणस्य च लाभः अस्ति उपभोक्तृसाधननिर्माणे क्रमशः ४५.६%, १६.०%, ९.२% च वृद्धिः अभवत्, येन उच्चगुणवत्तायुक्त औद्योगिकविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं प्रेरणा प्राप्यते ।

उपकरणनिर्माण-उद्योगे लाभः निरन्तरं वर्धितः अस्ति । जनवरीतः जुलैमासपर्यन्तं उपकरणनिर्माण-उद्योगस्य लाभः वर्षे वर्षे ६.१% वर्धितः, स्थिरवृद्धिं निर्वाहयित्वा निर्दिष्टाकारात् उपरि औद्योगिकलाभानां पुनर्प्राप्त्यर्थं महत्त्वपूर्णं समर्थनं प्रदत्तवान् अनुपातस्य दृष्ट्या उपकरणनिर्माण-उद्योगस्य लाभः निर्धारित-आकारात् उपरि औद्योगिक-उद्यमानां ३५.१% भागः आसीत्, वर्षे वर्षे ०.८ प्रतिशत-बिन्दु-वृद्धिः, औद्योगिक-उद्यमानां लाभ-संरचनायाः निरन्तरं अनुकूलनं कृतम् अस्ति उद्योगस्य दृष्ट्या उपकरणनिर्माण-उद्योगे ८ उद्योगेषु ६ उद्योगेषु वृद्धिः प्राप्ता -वर्षेण वर्षस्य आरम्भात् एव एतत् निरन्तरं वर्तते।

उपभोक्तृवस्तूनाम् निर्माण-उद्योगे लाभः द्वि-अङ्कीय-वृद्धिं धारयति स्म । आन्तरिक उपभोक्तृमागधा निरन्तरं पुनः प्राप्ता, औद्योगिकपदार्थनिर्यातस्य निरन्तरवृद्ध्या सह, संयुक्तरूपेण उपभोक्तृवस्तूनाम् निर्माणोद्योगस्य लाभवृद्धिं प्रवर्धयति यत् उत्तमवृद्धिप्रवृत्तिः निर्वाह्यते। जनवरीतः जुलैमासपर्यन्तं उपभोक्तृवस्तूनाम् निर्माण-उद्योगस्य लाभः वर्षे वर्षे १०.२% वर्धितः, तथा च वृद्धि-दरः निर्दिष्ट-आकारात् उपरि औद्योगिक-उद्यमानां औसत-स्तरात् ६.६ प्रतिशताङ्काधिकः आसीत् उद्योगानां दृष्ट्या १३ प्रमुखेषु उपभोक्तृवस्तूनाम् निर्माण-उद्योगेषु ११ उद्योगेषु वर्षे वर्षे लाभवृद्धिः अभवत्, ८ उद्योगेषु १०% अधिकस्य दरेन वृद्धिः अभवत् तेषु कागदनिर्माण-रसायनतन्तु-उद्योगानाम् लाभः क्रमशः १.०८ गुणा, १.०५ गुणा च वर्धितः, कृषि-पार्श्व-खाद्य-वस्त्र-मुद्रण-संस्कृतेः, शिक्षा-उद्योगस्य, मद्यपानस्य, चायस्य, फर्निचर-उद्योगस्य च लाभः वर्धितः १२.४% तः २३.९% यावत् ।

समग्रतया निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभः निरन्तरं पुनः उत्थापितः भवति तथापि एतत् अपि ज्ञातव्यं यत् घरेलु उपभोक्तृमागधा अद्यापि दुर्बलं वर्तते तथा च बाह्यवातावरणं जटिलं परिवर्तनशीलं च अस्ति औद्योगिक उद्यमानाम् लाभस्य पुनर्प्राप्त्यर्थं आधारः अद्यापि आवश्यकः अस्ति समेकितव्य इति । अग्रिमे चरणे अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां दृढतया कार्यान्वितव्यं, घरेलुमाङ्गस्य अधिकप्रभावितेण विस्तारः करणीयः, आर्थिकचक्रं सुचारुरूपेण कर्तुं लक्षितपरिहाराः करणीयाः, विविधाः सुधारव्यवस्थाः कार्यान्विताः, विकासं अधिकं प्रवर्धयितुं च औद्योगिकक्षेत्रे नवीनाः उत्पादकशक्तयः, औद्योगिकउत्पादकतां च निरन्तरं वर्धयन्ति अर्थव्यवस्था निरन्तरं उत्थापनं सुधरति च।

प्रतिवेदन/प्रतिक्रिया