समाचारं

वित्तीयसमयः : चिप्-चैलेन्जर्-जनाः एआइ-विपण्यस्य एनवीडिया-नियन्त्रणं भङ्गयितुं प्रयतन्ते

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Whip Bull Report, August 28 news, Financial Times इत्यस्य अनुसारं Nvidia इत्यस्य प्रतियोगिनः आर्टिफिशियल इन्टेलिजेन्स चिप मार्केट् इत्यस्मिन् Nvidia इत्यस्य एकाधिकारं भङ्गयितुं कार्यवाही कुर्वन्ति ते कोटिकोटि डॉलरं धनं संग्रहितवन्तः, नूतनानि उत्पादनानि च प्रक्षेपितवन्तः, आशास्ति यत् परिणामान् साझां कुर्वन्तु कृत्रिमबुद्धिप्रौद्योगिक्याः समृद्धविकासस्य।

सेरेब्रास्, डी-मैट्रिक्स, ग्रोक् इत्यादीनां लघुकम्पनीनां समूहः एनवीडियातः बहुअरब-डॉलर्-मूल्यकं एआइ-चिप्-विपण्यं गृहीतुं आशां कुर्वन् अस्ति, यत् अद्यावधि स्वस्य ग्राफिक्स्-प्रोसेसिंग्-यूनिट् (GPUs) इत्यनेन निवेशस्य प्रथमतरङ्गे वर्चस्वं धारयति

ते अपेक्षन्ते यत् यथा यथा चैटबोट् इत्यादयः जननात्मकाः एआइ-अनुप्रयोगाः अधिकं लोकप्रियाः भविष्यन्ति तथा तथा एआइ-अनुमानस्य (प्रश्नप्रतिसादं जनयितुं OpenAI इत्यस्य ChatGPT तथा Google इत्यस्य जेमिनी इत्यादिभिः मॉडलैः अपेक्षिता कम्प्यूटिंग्-शक्तिः) माङ्गलिका घातीयरूपेण वर्धते

Nvidia इत्यस्य Hopper GPUs शीर्ष-AI मॉडल्-प्रशिक्षणस्य संसाधन-गहन-कार्यस्य कृते आदर्शाः सन्ति तथा च विश्वस्य उष्णतम-वस्तूनाम् अन्यतमाः अभवन् ।

सेरेब्रास्, डी-मैट्रिक्स, ग्रोक् च एआइ मॉडल् चालयितुं सस्ताः, अधिकविशेषचिप्सः डिजाइनं कर्तुं केन्द्रीकृताः सन्ति ।

मंगलवासरे सेरेब्रास् इत्यनेन CS-3 चिप् इत्यस्य आधारेण स्वस्य नूतनस्य सेरेब्रास् इन्फरेन्स् मञ्चस्य प्रारम्भस्य घोषणा कृता, यस्य आकारः रात्रिभोजनस्य प्लेट् इत्यस्य परिमाणं भवति।

सेरेब्रास् इत्यस्य दावानुसारं एनवीडिया इत्यस्य वर्तमान-पीढीयाः हॉपर-चिप्स् इत्यस्य अपेक्षया एआइ-अनुमानेन तस्य समाधानं २० गुणाधिकं द्रुततरं भवति, मूल्यस्य अंशेन । सेरेब्रास् इत्यनेन बेन्चमार्क विश्लेषणप्रदातृणा आर्टिफिशियल एनालिसिस् इत्यनेन कृतानां परीक्षणानाम् उल्लेखः कृतः ।

सेरेब्रास् इत्यस्य मुख्यकार्यकारी एण्ड्रयू फेल्ड्मैन् इत्यनेन फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समीपे उक्तं यत् ८०० पाउण्ड् भारस्य गोरिल्ला इत्यस्य पराजयस्य मार्गः अस्ति यत् उत्तमं उत्पादं विपण्यं प्रति आनेतुं शक्यते। मम अनुभवे सामान्यतया उत्तमः उत्पादः विजयते, वयं च महत्त्वपूर्णग्राहकाः Nvidia इत्यस्मात् दूरं नीतवन्तः।

एनविडिया इव पृथक् उच्च-बैण्डविड्थ-स्मृति-चिप्स् इत्यस्य उपयोगस्य अपेक्षया CS-3 चिप् चिप्-वेफर-मध्ये प्रत्यक्षतया निर्मित-स्मृत्या सह वैकल्पिकं आर्किटेक्चरं प्रदाति

फेल्डमैन् इत्यनेन उक्तं यत् स्मृतिबैण्डविड्थस्य सीमा कृत्रिमबुद्धिचिप्सस्य अनुमानवेगस्य मौलिकबाधा अस्ति । तर्कस्य स्मृतेः च संयोजनेन विशाले चिप्-मध्ये परिणामाः प्राप्तुं शक्यन्ते ये परिमाणस्य क्रमेण शीघ्रं भवन्ति इति सः अवदत् ।

d-Matrix इत्यस्य स्थापना २०१९ तमे वर्षे Sid Sheth इत्यनेन कृता, यदा कम्पनी सिङ्गापुरस्य राज्यस्वामित्वयुक्तस्य कोषस्य Temasek इत्यस्य नेतृत्वे Series B-परिक्रमे ११० मिलियन-डॉलर्-रूप्यकाणि संग्रहितवती, अधुना वित्तपोषणस्य नूतनं दौरं प्रारब्धवती अस्ति

शेथः अवदत् यत् अस्मिन् वर्षे अन्ते वा आगामिवर्षस्य आरम्भे वा २० कोटि डॉलरं वा अधिकं वा संग्रहीतुं कम्पनी योजना अस्ति। d-Matrix वित्तपोषणप्रक्रियायाः प्रारम्भिकपदे अस्ति तथा च अन्तिमरूपेण संग्रहिता राशिः परिवर्तयितुं शक्नोति इति उक्तवान्।

d-Matrix अस्य वर्षस्य अन्ते यावत् स्वस्य चिप् प्लेटफॉर्म Corsair पूर्णतया प्रारम्भं कर्तुं योजनां करोति।

शेथः अवदत् यत् कम्पनी स्वस्य उत्पादानाम् युग्मीकरणं ट्राइटन् इत्यादिना मुक्तसॉफ्टवेयरेन सह कुर्वती अस्ति, यत् एनविडिया इत्यस्य Cuda इत्यनेन सह स्पर्धां करोति, यत् व्यापकरूपेण प्रयुक्तं सॉफ्टवेयरमञ्चं भवति यत् विकासकान् एआइ-अनुप्रयोगानाम् निर्माणार्थं, स्वस्य चिप्स्-प्रदर्शनस्य अनुकूलनार्थं च साधनानि ददाति।

एनवीडिया इत्यस्य बृहत्तमः ग्राहकसमर्थने ट्राइटन् इत्यादीनां मुक्तसॉफ्टवेयरस्य उपयोगः भवति । "एप्लिकेशन-विकासकाः विशिष्ट-उपकरणेन सह बद्धाः भवितुम् न रोचन्ते" इति शेथः अवदत् "जनाः अवगच्छन्ति यत् प्रशिक्षणस्य दृष्ट्या एनवीडिया-संस्थायाः एकाधिकारः अस्ति ।

गूगलस्य टेन्सर् प्रोसेसिंग् यूनिट्-दलस्य पूर्वसंस्थापकसदस्यस्य नेतृत्वे अन्यः एआइ-अनुमानप्रतियोगी ग्रोक् इत्यनेन अस्मिन् मासे ब्लैक रॉक् प्राइवेट् इक्विटी पार्टनर्स् इत्यस्य नेतृत्वे निवेशकानां कृते ६४० मिलियन डॉलरं संग्रहितम्, तस्य मूल्यं २.८ बिलियन डॉलर इति अभवत्

क्षेत्रं परितः प्रचारस्य अभावेऽपि अर्धचालकस्टार्टअप-संस्थाः अद्यापि विपण्यां प्रवेशे आव्हानानां सामनां कुर्वन्ति इति एकः उद्यमपुञ्जीपतिः चेतवति।

सॉफ्टबैङ्क् इत्यनेन गतमासे चिप्निर्मातृकम्पनीं ग्राफकोर् इत्यस्य अधिग्रहणं गतमासे ६० कोटि डॉलरात् किञ्चित् अधिकं मूल्येन कृतम् इति विषये परिचितानाम् अनुसारं यत् २०१६ तमे वर्षे कम्पनीयाः स्थापनायाः अनन्तरं प्रायः ७० कोटि डॉलरस्य उद्यमपुञ्जस्य अपेक्षया न्यूनम् अस्ति

ग्रोक्, सेरेब्रास् इत्येतयोः अपि स्थापना २०१६ तमे वर्षे अभवत् ।

उद्यमपुञ्जसंस्थायाः लक्स कैपिटलस्य सहसंस्थापकः प्रबन्धकसाझेदारः च पीटर हेबर्टः अवदत् यत् सार्वजनिकनिवेशकाः अग्रिम-एनवीडिया-इत्यस्य अन्वेषणाय समर्थनाय च उत्सुकाः अभवन् । न केवलं नवीनतमप्रवृत्तीनां अनुसरणं करणीयम् । गतिः प्रायः एकदशकं यावत् परिश्रमं कुर्वन्तः अनेके उद्यम-समर्थित-चिप्-स्टार्टअप-संस्थाः अपि लाभान्विताः सन्ति ।