समाचारं

अमेरिकी-माध्यमेषु अमेरिकी-परमाणुशस्त्रागारस्य अद्यतनीकरणस्य व्ययः उच्छ्रितः अस्ति, प्रगतिः च मन्दः अस्ति, "स्थानीय-सरकाराः निवृत्ताः" इति अवदन् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शान्] अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये अमेरिकी-वालस्ट्रीट् जर्नल्-जालस्थले एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् अमेरिकी-परमाणुक्षेपणास्त्रशस्त्रागारः तत्सम्बद्धं च आधारभूतसंरचना गम्भीररूपेण वृद्धा अस्ति तथापि उन्नयनकार्यं कठिनं भवति, पुनः विलम्बः च अभवत् तथा पुनः अमेरिकी रक्षाविभागस्य अनुमानम् अपि निरन्तरं उच्छ्रितम् अस्ति, तथा च प्रायः ४५० साइलोन् पुनःस्थापनार्थं बजटं १४१ अरब डॉलरं यावत् वर्धितम् अस्ति । समाचारानुसारं पञ्चदशपक्षस्य रक्षाठेकेदारानाञ्च सम्मुखीभवति नवीकरणपरियोजनानां "दुःस्वप्नात्मका" सूची।

अमेरिकीसैन्येन अद्यैव प्रकाशितं यत् मूलतः अस्मिन् ग्रीष्मकाले नेब्रास्का-राज्यस्य किम्बल्-नगरे प्रारम्भं कर्तुं योजनाकृतायाः सेन्टिनेल्-प्रकल्पस्य पञ्चवर्षेभ्यः अधिकं वा विलम्बः भवितुम् अर्हति, परन्तु सा अग्रे अपि अग्रे गमिष्यति |. "अत्र बहु ​​अज्ञाताः सन्ति, अहं च कुण्ठां अवगच्छामि" इति वायुसेनायाः ब्रिगेडियर जनरल् कोलिन् कॉनर्, यः ICBM आधुनिकीकरणकार्यक्रमस्य निरीक्षणं करोति, सः अस्मिन् मासे अवदत्।

परन्तु मेयर किम्बल् इत्यनेन स्वीकृतं यत् परियोजनायाः विलम्बः स्थानीयक्षेत्रस्य कृते "भाग्यशाली" अस्ति

वालस्ट्रीट् जर्नल् इत्यनेन जनवरीमासे अमेरिकीकाङ्ग्रेसस्य बजटकार्यालयस्य आँकडानां उद्धृत्य उक्तं यत् पञ्चदशपक्षः आगामिषु १० वर्षेषु स्वस्य परमाणुसैनिकानाम् उन्नयनार्थं उन्नयनार्थं च प्रायः ७५६ अरब डॉलरं व्यययितुम् योजनां करोति, प्रतिवेदने एतादृशी एव पुराणी कथा पुनः पुनः कृता, यत् “देयम् to the actions of Russia and China to expand their nuclear arsenals, the United States एते चिरकालात् विलम्बिताः सुधाराः अधिकं तात्कालिकाः अभवन्” इति ।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​२६ अगस्तदिनाङ्के एकः लेखः प्रकाशितः यत् दशकैः अमेरिकी रक्षाविभागः व्हाइट हाउसः च अमेरिकीराष्ट्रीयसुरक्षायाः निवारणक्षमतायाः च कृते परमाणुक्षेपणानि महत्त्वपूर्णानि इति दावान् कुर्वन्ति परन्तु अधुना अमेरिकीसैन्यनेतारः रक्षाठेकेदाराः च अवदन् यत् विद्यमानशस्त्राणां, तत्सम्बद्धानां च सुविधानां सेवाजीवनं विस्तारयितुं प्रयत्नाः "सीमाम् अवाप्तवन्तः" इति

१९६० तमे दशके यावत् चतुर्णां ग्रेट् प्लेन्स् राज्येषु प्रायः ४५० साइलोषु नियोजिताः मिनिटमैन् क्षेपणास्त्राः १० वर्षाणाम् अधिकं कालात् सेवायां सन्ति, फाइबर ऑप्टिक केबल् तथा भूमिगतकमाण्ड केन्द्रयोः अद्यतनीकरणस्य आवश्यकता वर्तते

वृद्धावस्थायाः उपकरणानां परिपालनं कठिनं जातम् अमेरिकीवायुसेनायाः अधिकारिणः अवदन् यत् पूर्वं २-३ घण्टाः यावत् समयः भवति स्म, तस्य अनुरक्षणकार्यस्य कृते अधुना द्विगुणं समयः भवति, भागाः च अधिकाधिकं प्राप्तुं कठिनाः अभवन् अपरपक्षे सिलो उन्नयनकार्यं विलम्बितम् अस्ति।

किम्बल्-नगरे अद्यतननगरसभायाः उद्धृत्य प्रतिवेदने उक्तं यत् स्थानीयनवीनीकरणपरियोजनायाः कार्यं आरभ्यतुं पूर्वं "पञ्चवर्षं वा अधिकं वा" भवितुं शक्नोति।

३,००० तः न्यूनजनसंख्यायुक्तं एतत् लघुनगरं "विश्वस्य बृहत्तमेषु क्षेपणास्त्रप्रक्षेपणस्थलेषु अन्यतमम्" परितः अस्ति तथा च स्थानीयक्षेत्रं अनिश्चिततायाः मध्ये निमज्जितवान् यत् सहस्राणि श्रमिकाः कदा तस्मिन् परियोजनायां भागं ग्रहीतुं आरभन्ते यस्याः परियोजना मूलतः निर्धारिता आसीत् अस्मिन् ग्रीष्मकाले आरभत।

पञ्चदशकस्य अधिकारिणः अवदन् यत् प्रायः ४५० साइलोनां दर्जनशः भूमिगतनियन्त्रणकेन्द्राणां च उन्नयनं १९५० तमे दशके अन्तरराज्यराजमार्गव्यवस्थायाः निर्माणात् परं अमेरिकादेशे बृहत्तमा आधारभूतसंरचनापरियोजना अस्ति, अमेरिकीसैन्यस्य "सेन्टिनेल्" कार्यक्रमस्य अपि भागः अस्ति

"सेन्टिनेल्" इति अन्तरमहाद्वीपीयक्षेपणास्त्रं अमेरिकनकम्पनी नॉर्थ्रोप् ग्रुमैन् इत्यनेन विकसितम् अस्ति, अमेरिकीसैन्यस्य वृद्धस्य "मिनिटमैन् ३" इति अन्तरमहाद्वीपीयक्षेपणास्त्रस्य स्थाने अस्य निर्माणं कृतम् अस्ति अमेरिकादेशस्य दावानुसारं एषा परियोजना ६० वर्षाणाम् अधिककालेषु संयुक्तराज्यसंस्थायाः "त्रित्व"परमाणुबलस्य स्थलाधारितभागस्य प्रथमा प्रमुखा अद्यतनी अस्ति तथा च "२०७५ पर्यन्तं" देशस्य परमाणुनिवारकबलस्य समर्थनं करिष्यति इति अपेक्षा अस्ति

बिलिंग्-आँकडाः उच्छ्रिताः भवन्ति

पञ्चदशसङ्घस्य नवीनतममूल्यांकनस्य अनुसारं शतशः क्षेपणास्त्रसाइलोनां उन्नयनार्थं १४१ अरब डॉलरं व्ययः भविष्यति, यत् अस्मिन् वर्षे जनवरीमासे व्ययस्य अनुमानात् ३४ अरब डॉलरं वर्धितम् अस्ति

अमेरिकीकाङ्ग्रेसस्य बजटकार्यालयस्य अनुमानं यत् सेन्टिनेल् परियोजनायाः कृते आगामिषु ३० वर्षेषु न्यूनातिन्यूनं १.५ खरब अमेरिकीडॉलर् व्ययः भविष्यति ।

नॉर्थ्रोप् ग्रुमैन् इत्यनेन २०२० तमे वर्षे बोइङ्ग् इत्यस्य निवृत्तेः अनन्तरं मूलं १३.३ अरब डॉलरस्य सेन्टिनेल् अनुबन्धः प्राप्तः, परन्तु क्षेपणास्त्रसाइलो इत्यस्य उन्नयनस्य कार्यं अपेक्षितापेक्षया अधिकं जटिलं जातम्, केचन साइलोः सन्ति ।

पञ्चदशकस्य अधिकारिणः अवदन् यत् पश्चात् प्रारम्भिकव्ययस्य अनुमानं "न विश्वसनीयं न च यथार्थं" सिद्धम् अभवत्, यत्र निर्माणव्ययः वर्धमानः कच्चामालस्य मूल्यानि च बजट्-मध्ये परिवर्तनं कुर्वन्ति पञ्चदशकं तस्य ठेकेदाराः च कंक्रीटसंरचनानां पुनःस्थापनस्य, विद्युत्तारस्य प्रवेशस्य, संचारप्रणालीनां आधुनिकीकरणस्य च भयङ्करचुनौत्यस्य सामनां कुर्वन्ति, यत् वालस्ट्रीट् जर्नल् इत्यनेन "दुःस्वप्न" नवीनीकरणपरियोजना इति उक्तम्

तदतिरिक्तं भूमिगतसिलोनां संचारप्रणालीनां च भूमिअधिकारं सुरक्षितुं परियोजनायाः कृते शतशः अचलसम्पत्व्यवहारस्य आवश्यकता भविष्यति ।

पञ्चदशकस्य शस्त्रक्रयणस्य अधिकारी बिल् लाप्लान्टे इत्यनेन जुलैमासे उक्तं यत् परियोजनायाः परिमाणं, व्याप्तिः, जटिलता च अमेरिकादेशे ६० वर्षाणाम् अधिककालेषु सर्वाधिकं वर्तते, तथा च सेण्टिनेल् परियोजना उच्छ्रितव्ययस्य अभावेऽपि अग्रे गच्छति इति।

लाप्लान्टे इत्यनेन उक्तं यत् अमेरिकीवायुसेना सेन्टिनेल् परियोजनायाः जटिलतां न्यूनीकर्तुं उपायान् अन्विष्यति, परन्तु निर्णयप्रक्रियायां १८ मासाः यावत् समयः भवितुं शक्नोति, अस्याः प्रक्रियायाः नवीनतमं प्रतिवेदनं च आगामिवर्षस्य आरम्भे प्रकाशितं भवितुम् अर्हति।

समीक्षकाः सेन्टिनेल् इत्यस्य आवश्यकतायाः विषये प्रश्नं कुर्वन्ति। अमेरिकी-लोकतान्त्रिक-काङ्ग्रेस-सदस्यः जॉन् गारामेण्डी इत्यादयः काङ्ग्रेस-सदस्याः च प्रश्नं कृतवन्तः यत् स्थल-आधारित-क्षेपणास्त्रेषु एतावत् निवेशः आवश्यकः अस्ति वा यतोहि पनडुब्बी-बम्ब-विमान-विमानैः वहिताः क्षेपणास्त्राः, नवीनाः परमाणु-शिरः च अमेरिका-देशस्य परमाणु-निवारण-निधिषु पूर्वमेव भूमिकां निर्वहन्ति | .

अस्मिन् वर्षे जनवरीमासे वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​उल्लेखः अस्ति यत् अन्तरमहाद्वीपीय-क्षेपणास्त्र-उन्नयन-योजनायाः अतिरिक्तं पञ्चदश-सङ्घः कोलम्बिया-वर्गस्य नूतनं मार्गदर्शित-क्षेपणास्त्र-पनडुब्बी-बेडां निर्मातुं, परमाणु-शिरः-सञ्चार-प्रणालीनां उन्नयनं च कर्तुं योजनां करोति तदतिरिक्तं पञ्चदशपक्षेण दीर्घदूरपर्यन्तं बम्बविमानस्य बी-२१ इत्यस्य निर्माणं आरब्धम्, यस्य प्रथमं उड्डयनं गतवर्षस्य नवम्बरमासे अभवत्, यस्य प्रत्येकस्य मूल्यं ७० कोटि अमेरिकीडॉलर् इति अनुमानितम् अस्ति

स्थगितव्यमिति श्रुत्वा स्थानीयसर्वकारः निःश्वासं गृहीतवान् ।

वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् प्रभावितनगरानां कृते "सेन्टिनेल्" परियोजनायाः मन्दप्रगतेः कारणात् तेभ्यः राहतं प्राप्तम् अस्ति । एतानि स्थानानि निर्माणकार्यं यत् अराजकतां जनयितुं शक्नोति तस्य निवारणाय सज्जीकृतानि आसन् ।

किम्बल्-नगरस्य मेयरः जॉन् मॉरिसनः स्पष्टतया अवदत् यत्, "अमेरिकायाः ​​वायुसेनायाः पश्चात्तापः अस्माकं कृते आशीर्वादः अस्ति" इति । मॉरिसनः सेन्टिनेल् परियोजनायाः समर्थनं कृतवान् परन्तु स्थानीय अर्थव्यवस्थायां तस्य प्रभावं गृह्णीयात् इति अवदत्।

परियोजनायां विलम्बः जातः तथा च स्थानीय-अचल-सम्पत्त्याः आधारभूत-संरचनायाः च दबावः बहु मुक्तः अभवत् एकया अपशिष्ट-उपचार-कम्पनी तत्क्षणमेव विस्तारस्य निर्णयं कृतवती, येन किम्बल्-नगरे २५० नूतनानि कार्याणि सृज्यन्ते

वायुसेना, नॉर्थरॉप् ग्रुमैन् च विगतवर्षद्वये येषु नगरेषु क्षेपणास्त्रसाइलोः सन्ति, तेषु बहुविधानि जनसभाः कृतवन्तौ, आगामिवर्षस्य आरम्भे सामुदायिकसमागमानाम् अग्रिमतरङ्गः अपेक्षितः।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।