समाचारं

युक्रेन-सेनायाः विवरणेन एफ-१६ युद्धविमानस्य स्थानं ज्ञायते? रूसी सैन्यब्लॉगरः : ते अस्मिन् समये वास्तवमेव गड़बड़ं कृतवन्तः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य युक्रेन-देशः एफ-१६-युद्धविमानानां कृते पाश्चात्य-सहयोगिभ्यः साहाय्यं याचयितुम् आग्रहं कुर्वन् अस्ति । युक्रेन-सेनायाः दृष्ट्या एतत् पुरातन-कालीन-युद्धविमानम् अद्यापि रूस-युक्रेन-युद्धक्षेत्रे प्रमुखां भूमिकां कर्तुं शक्नोति, तथा च न्यूनातिन्यूनं रूसी-वायुसेनायाः वायु-श्रेष्ठतायाः भागं प्रतिपूरयितुं साहाय्यं कर्तुं शक्नोति विविधविचारानाम् कारणात् अमेरिका, डेन्मार्क इत्यादयः मित्रराष्ट्राणि क्रमेण दीर्घकालं यावत् रस्साकशीं कृत्वा अल्पसंख्याकानि युद्धविमानानि वितरितवन्तः । बहुमूल्यं एफ-१६ युद्धविमानानाम् अयं समूहः युक्रेन-सेनायाः सर्वाधिकं प्रियं शस्त्रं जातम् ।

▲चित्रे श्वेतभवनं रूसीसैन्यब्लॉगर्-जनाः एफ-१६-युद्धविमानाः कुत्र संगृहीताः इति निर्धारयितुं शक्नुवन्ति ।

परन्तु अद्य युक्रेन-वायुसेनाद्वारा गृहीतेन प्रचार-वीडियो-मध्ये एफ-१६-युद्धविमानानाम् भण्डारणस्थानं प्रकाशितं भवेत् इति कथ्यते, येन बहवः रूसी-सैन्य-ब्लॉगर्-जनाः आनन्दिताः अभवन् रूसीसैन्यलेखकः अलेक्सी वोयेवोडा २५ तमे दिनाङ्के स्वस्य १५०,००० प्रशंसकान् अवदत् यत्, “युक्रेन-वायुसेना अप्रबलतया त्रुटिं कृतवती यत् ते एफ-१६ युद्धविमानं मानक-सोवियतयुगे स्थापितवन्तः एषा वार्ता रूसीसैन्यब्लॉगर्-मण्डले शीघ्रमेव प्रसृता यत् युक्रेन-वायुसेना इवानो-फ्रैङ्किव्स्क्-वायुसेना-अड्डे अन्तः कंक्रीट-बङ्करे एफ-१६-युद्धविमानानि संगृहीतवती इति

अयं आधारः कार्पेथियन-पर्वतस्य उष्ट्र-पर्वतेषु स्थितः अस्ति तथा च युक्रेन-देशस्य पश्चिमतमः प्रदेशः अपि अस्ति एतत् आश्चर्यं न भवति । तदतिरिक्तं इवानो-फ्रैङ्किव्स्क् नाटो-सदस्यराज्यानां सीमायाः समीपे अस्ति इति तथ्यं रूस-देशः आक्रमणं कुर्वन् सावधानतां कर्तुं अपि शक्नोति ।

▲अगस्तस्य ४ दिनाङ्के युक्रेन-वायुसेनायाः एफ-१६ युद्धविमानाः अज्ञातस्थाने उड्डीयन्ते स्म

६,००,००० तः अधिकाः अनुयायिनः रूसीसैन्यब्लॉगरः वोनिन् इत्ययं कथयति यत्, "ते (युक्रेन-वायुसेना) पेचम् अकरोत्। ते अस्मिन् समये यथार्थतया पेचम् अकरोत्! यथा वयं चिन्तितवन्तः, ते एफ-१६ युद्धविमानानि अन्धकारमयस्थाने निगूढवन्तः। पश्चिम"। वोनिङ्ग् इत्यनेन दर्शितं यत् युक्रेन-वायुसेनायाः २५ तमे दिनाङ्के प्रकाशितस्य भिडियो-मध्ये सेनापतिः ओलेश्चुक् मेजर-पिर्शिकोवस्य मातुः दर्शनार्थं गच्छति इति दृश्यं चित्रस्य पृष्ठभूमितः एकः श्वेत-भवनः अन्ततः रूसी-सैन्य-ब्लॉगर्-जनाः निष्कर्षं गतवन्तः यत् एफ-१६-युद्धविमानम् स्थानीय।

मेजर पिर्शिकोवः युक्रेनदेशस्य पूर्वः इक्का-विमानचालकः आसीत् यस्य शत्रुनाशने उत्तमं प्रदर्शनं कृतवान् यदा सः अमेरिकादेशे एफ-१६ युद्धविमानानाम् उड्डयनस्य प्रशिक्षणं कुर्वन् आसीत् तदा सः "रस" इति उपनामम् अयच्छत् यतः सः मद्यस्य अपेक्षया रसपानं प्राधान्येन पश्यति स्म पिर्शिकोवस्य मृत्युः २०२३ तमे वर्षे अभवत् ।युक्रेनदेशस्य सेनापतिः स्वमातरं स्वपुत्रस्य जीवनकाले युद्धवातावरणस्य प्रथमतः अनुभवं कर्तुं एफ-१६ युद्धविमानस्य काकपिट् मध्ये उपविष्टुं आमन्त्रितवान् परन्तु अस्मिन् दृश्ये यत् श्वेतभवनं अतीतं ज्वलति स्म तत् संयोगेन इवानो-फ्रैङ्किव्स्क् वायुसेनास्थानकस्य पार्श्वे छात्रावासः आसीत् ।

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं अमेरिका-देशः दावान् अकरोत् यत्, द्वन्द्वस्य वर्धनस्य चिन्तायां युक्रेन-देशाय एफ-१६-युद्धविमानानि प्रदातुं न इच्छति इति दीर्घकालं यावत् वार्तालापं कृत्वा अन्ततः अमेरिकादेशः नेदरलैण्ड्, डेन्मार्क, बेल्जियम, नॉर्वे इत्यादिभिः यूरोपीयदेशैः सह युक्रेनदेशाय एफ-१६ युद्धविमानं प्रदातुं सहमतः अभवत् तथापि एतेषां देशानाम् एफ-१६ युद्धविमानाः ३० वा ४० वा पुराणाः सन्ति years old and are not equipped with the latest firepower equipment , अस्य मॉडलस्य अधिकतमं युद्धशक्तिं प्रयोक्तुं असमर्थाः। तदतिरिक्तं युक्रेनदेशस्य सैन्यविमानचालकानाम् मन्दप्रशिक्षणस्य कारणात् युक्रेनदेशेन अद्यावधि केवलं कतिपयानि एफ-१६ युद्धविमानानि एव प्राप्तानि इति विश्वासः अस्ति एकदा ज़ेलेन्स्की आक्रोशितवान् यत् युक्रेनदेशे २० तः अधिकाः विमानचालकाः एफ-१६ युद्धविमानेषु उड्डयनप्रशिक्षणं प्राप्तुं सज्जाः सन्ति, परन्तु अमेरिकादेशः एकस्मिन् समये केवलं २-४ जनानां प्रशिक्षणं दातुं शक्नोति, येन एफ-१६ युद्धविमानानाम् स्थापनप्रक्रियायां बहु विलम्बः जातः वास्तविकयुद्धे .

इदानीं यावत् युक्रेन-सैन्येन एतस्य प्रतिक्रिया न दत्ता, परन्तु केचन माध्यमाः अनुमानं कृतवन्तः यत् एषः युक्रेन-सैन्येन रूस-देशं एफ-१६-युद्धविमानानाम् स्थानं दुर्स्थापितं कर्तुं प्रेरयितुं उदघाटितः जानी-बुझकर दोषः भवितुम् अर्हति इति

रेड स्टार न्यूज रिपोर्टर झेंग झी

सम्पादक यांग जुआन मुख्य सम्पादक फेंग लिंगलिंग