समाचारं

स्मार्ट ड्राइविंग लीडर दुर्लभतया तीव्ररूपेण पतति, सामाजिकसुरक्षानिधिः समयात् पूर्वं स्थानानि स्पष्टीकरोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य उत्तरार्धे IoT मॉड्यूलविपण्यस्य वृद्धिः पुनः आरभ्यते इति अपेक्षा अस्ति यतः इन्वेण्ट्रीस्तरः सामान्यः भवति तथा च विभिन्नक्षेत्रेषु माङ्गलिका वर्धते।

अगस्तमासस्य २७ दिनाङ्के प्रारम्भिकव्यापारे ए-शेर्-हेवीवेट्-संस्थाः लाभस्य नेतृत्वं कृतवन्तः, तैल-गैस-दिग्गजाः चपेट्रोचाइनासत्रस्य कालखण्डे ३% अधिकं वर्धितम्, ए-शेयर-विपण्यमूल्यं च १.५ खरब-युआन्-पर्यन्तं प्रत्यागतम्;सिनोपेक्इदं ४% अधिकं इन्ट्राडे वर्धितम्, सर्वोच्चमूल्यं १४ वर्षाणां उच्चतमं मूल्यं मारितवान् । चत्वारः प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काःचीनस्य औद्योगिकं वाणिज्यिकं च बैंकं, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कःप्रारम्भिकव्यापारे द्वयोः अपि स्टॉकयोः वृद्धिः अभवत्, अन्तर्दिवसस्य उच्चतमः पुनः अभिलेखस्य उच्चतमः स्तरः अभवत् ।

थीम स्टॉक्स् इत्यत्र अटकाः महत्त्वपूर्णतया शीतलाः अभवन्, एआइ चश्मा, हुवावे हिसिलिकॉन्, फोल्डिंग् स्क्रीन, उपभोक्तृविद्युत्, माइक्रो एलईडी क्षेत्राणि च अस्य न्यूनतायाः अग्रणीः सन्ति विपण्यां ४००० तः अधिकाः स्टॉक्स् हरितवर्णेन प्लवमानाः आसन्, येषुप्राच्य कार्बन, सदी Dingli, Zhongke Chuangda, Huaru प्रौद्योगिकी, Jiebang प्रौद्योगिकी१०% अधिकं पतितम्।

बुद्धिमान् वाहनचालननेता झोङ्गके चुआङ्गडा डुबकी मारति

झोंगके चुआंगदाप्रातःकाले तीव्ररूपेण उद्घाटितम्, यत्र सर्वाधिकं न्यूनता प्रायः १५% अभवत् । कम्पनी कालस्य सायंकाले स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवती वर्षस्य प्रथमार्धे १०४ मिलियन युआन् शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे ७३.१% न्यूनता अभवत्, यत् सूचीकरणात् परं समानकालस्य अभिलेखात्मकं उच्चतमम् अस्ति . द्वितीयत्रिमासे कम्पनीयाः शुद्धलाभः १४ मिलियन युआन् आसीत्, यत् पूर्वत्रिमासे ८५% न्यूनम् अस्ति ।

अर्धवार्षिकप्रतिवेदने ज्ञायते यत् थण्डर्स्टारः बुद्धिमान् ऑपरेटिंग् सिस्टम् उत्पादानाम् प्रौद्योगिकीनां च विश्वस्य प्रमुखः प्रदाता अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे वाहननिर्मातृणां स्वीकारचक्रस्य दीर्घीकरणेन प्रभावितेन, केषाञ्चन निर्मातृणां मॉडलानां प्रेषणेन च अपेक्षायाः न्यूनतायाः कारणात्कम्पनीयाः स्मार्टकारव्यापारस्य विकासस्य दरः अस्थायीरूपेण मन्दः अभवत्. तदतिरिक्तं स्मार्टफोन-उद्योगस्य प्रतिस्पर्धात्मकं वातावरणम् अद्यापि मध्य-निम्न-अन्त-मूल्य-खण्डेषु प्रतिस्पर्धा भयंकरम् अस्ति ।

द्वितीयत्रिमासिकस्य अन्ते चाइना साइंस एण्ड् टेक्नोलॉजी थण्डर् इत्यस्य शीर्षदशव्यापारयोग्यभागधारकाणां मध्ये पूर्वप्रतिवेदनकालस्य तुलने बीजिंग कैपिटल इत्यस्य पदानाम् अनुपातः न्यूनः अभवत् प्रथमत्रिमासे अन्ते सामाजिकसुरक्षाकोषविभागः, यः स्टोक् मध्ये ३४७ मिलियन युआन् इत्यस्य भारी स्थानं धारयति स्म, सः शीर्षदशव्यापारयोग्यभागधारकाणां मध्ये निवृत्तः अस्ति

अन्तर्जाल-वस्तूनाम् उद्योगस्य परिमाणं ५ खरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन तथा राष्ट्रिय-मानकीकरण-प्रशासन-समित्या च अद्यैव "अन्तर्जाल-वस्तूनाम् मानक-प्रणाल्याः निर्माणार्थं मार्गदर्शिकाः (२०२४ संस्करणम्)" (अतः परं "मार्गदर्शिकाः" इति उच्यन्ते) जारीकृताः

मार्गदर्शिकायां उक्तं यत्...२०२५ तमे वर्षे अन्तर्जालस्य क्षेत्रे ३० तः अधिकाः नूतनाः राष्ट्रिय-उद्योग-मानकाः निर्मिताः भविष्यन्ति, उन्नतसमूहमानकानां निर्माणार्थं सामाजिकसमूहानां मार्गदर्शनं करोति, मानकप्रचारं कार्यान्वयनप्रवर्धनं च सुदृढं करोति, १० तः अधिकानां अन्तर्राष्ट्रीयमानकानां निर्माणे भागं गृह्णाति, तथा च एकस्य मानकव्यवस्थायाः निर्माणे त्वरिततां करोति यत् अन्तर्जाल-वस्तूनाम् उद्योगस्य उच्चगुणवत्ता-विकासस्य नेतृत्वं करोति

सूचनाप्रौद्योगिक्याः नूतनपीढीयाः महत्त्वपूर्णः भागः अस्ति यत् एतत् जनानां, यन्त्राणां, वस्तूनाञ्च सर्वत्र सम्पर्कं साक्षात्करोति सामाजिकजीवनशैली च।

अन्तिमेषु वर्षेषु मम देशस्य अन्तर्जाल-उद्योगः प्रबलतया विकसितः अस्ति, समग्रतया च उत्तमं प्रवृत्तिं दर्शयति |"१४ तमे पञ्चवर्षीययोजना" २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्याणां रूपरेखा च वस्तुनां अन्तर्जालस्य व्यापकविकासं प्रवर्तयितुं प्रस्तावयति तथा च वस्तूनाम् अन्तर्जालस्य अभिगमक्षमतानां निर्माणं करोति यत् स्थिर-मोबाइल-एकीकरणस्य समर्थनं करोति तथा च ब्रॉडबैण्डस्य संकीर्णस्य च संयोजनस्य समर्थनं करोति

"शेन्झेन् इन्टरनेट् आफ् थिंग्स इण्डस्ट्री श्वेतपत्रम् (२०२३)" दर्शयति यत् २०२३ तमे वर्षे राष्ट्रिय इन्टरनेट् आफ् थिंग्स उद्योगस्य विकासस्य दरः वर्षे वर्षे २ प्रतिशताङ्केन वर्धते, प्रायः ३.६ खरब युआन् यावत् भविष्यति "१३ तमे पञ्चवर्षीययोजना" कालखण्डे राष्ट्रिय-अन्तर्जाल-उद्योगस्य औसतवार्षिक-चौतिक-वृद्धि-दरः २३.४% यावत् अभवत् "१४ तमे पञ्च-वर्षीय-योजना"-कालस्य मध्ये १८.९ इति उच्चवृद्धि-दरः भवितुं शक्नोति % २०२५ तमे वर्षे राष्ट्रिय-अन्तर्जाल-उद्योगस्य परिमाणं ५ खरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति ।

शोधसंस्थायाः काउण्टरपॉइण्ट् इत्यस्य अनुसारं २०२३ तमे वर्षे वैश्विक-IoT-मॉड्यूल्-शिपमेण्ट्-मध्ये वर्षे वर्षे २% न्यूनता भविष्यति, यतोहि माङ्गल्याः न्यूनता अभवत् । अपेक्षा अस्ति यत् २०२४ तमे वर्षे यथा यथा इन्वेण्ट्री-स्तरः सामान्यः भवति तथा च स्मार्ट-मीटर्, पीओएस, ऑटोमोबाइल इत्यादिषु क्षेत्रेषु माङ्गल्यं वर्धते तथा तथा वर्षस्य उत्तरार्धे मॉड्यूल-विपण्यस्य वृद्धिः पुनः आरभ्यते इति अपेक्षा अस्ति ५जी इत्यादीनां प्रौद्योगिकीनां प्रयोगेण २०२५ तमे वर्षे अस्य विपण्यस्य महती वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

उच्च अनुसंधान एवं विकास + उच्च वृद्धि + सामाजिक सुरक्षा कोष

भारीभारयुक्तानां स्टॉकानां सूची प्रकाशिता भवति

सिक्योरिटीज टाइम्स्·दबाओ इत्यस्य आँकडानुसारं ए-शेयर-बाजारे इन्टरनेट्-ऑफ् थिङ्ग्स्-सम्बद्धानां अवधारणा-समूहानां मध्ये १७० तः अधिकैः स्टॉक्-मध्ये २०२४ तमस्य वर्षस्य अर्धवार्षिक-रिपोर्ट्-प्रकटीकरणं कृतम्, ५६-स्टॉक्-इत्यस्य शुद्धलाभस्य २० तः अधिकस्य वृद्धिः अभवत् % वर्षे वर्षे (हानिः लाभे परिणमयितुं सहितम्)।गहरे जल योजना संस्थान, यिटोंग शताब्दी, क्वान्झी प्रौद्योगिकी, रॉकचिप माइक्रो, सोलिंग प्रौद्योगिकीशुद्धलाभवृद्धिः शीर्षपञ्चसु स्थानं प्राप्तवान् ।

शम शुई पो संस्थानवर्षस्य प्रथमार्धे शुद्धलाभः ४५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १२.४५ गुणाधिकं वृद्धिः अभवत् । कम्पनी चीनदेशस्य प्रथमा ए-शेयरसूचीकृता कम्पनी अस्ति या जलसंरक्षणसर्वक्षणे डिजाइन-उद्योगे च केन्द्रीभूता अस्ति, सा सम्प्रति "एकीकृतसेवामञ्चस्य निर्माणार्थं प्रतिबद्धा अस्ति यत् व्यवस्थितरूपेण नगरीयजलसमस्यानां समाधानं करोति" यत् प्रदातुं सृजनशीलता + प्रौद्योगिकी + सेवाः एकीकृत्य भवति व्यापक, स्मार्ट, पारिस्थितिकजलसेवाभिः सह ग्राहकाः।

यिटोंग शताब्दीवर्षस्य प्रथमार्धे शुद्धलाभः ३६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०.५८ गुणाधिकं वृद्धिः अभवत् । कम्पनी मानकीकृतानि IoT क्षमतानि प्रदातुं प्रतिबद्धा अस्ति यत् अत्यन्तं अनुकूलनीयसंयोजनक्षमताभिः सह बहुविधयन्त्राणि प्रणालीं च निर्विघ्नतया एकीकृत्य व्यापकनिम्न-कोडरूपान्तरणद्वारा उपकरणस्य अन्तरक्रियाशीलतां प्रबन्धन-एकरूपतां च सुनिश्चितं करोति

डाटाबाओ इत्यस्य आँकडानुसारं अनुसंधानविकासतीव्रतायाः दृष्ट्या वर्तमानकाले तेषां अर्धवार्षिकप्रतिवेदनेषु प्रकटितानां IoT अवधारणा-समूहानां कुल अनुसंधानविकासव्ययः ६८.२३६ अरब युआन् यावत् अभवत्, येषु १२ कम्पनीनां अनुसंधानविकासव्ययः १ अरब युआनतः अधिकः अस्ति

जेडटीईअनुसंधानविकासव्ययः १२.७२६ अरब युआन् यावत् अभवत्, प्रथमस्थानं प्राप्तवान् । अपि,चीन मोबाईलअनुसंधानविकासव्ययः अपि १० अरब युआन् अधिकः अस्ति ।Fii, चीन दूरसंचार, चीन Unicom, Tsinghua Unigroup, Goertekअनुसंधानविकासव्ययः २ अरब युआन् तः ५ अरब युआन् पर्यन्तं भवति ।

उच्चप्रदर्शनवृद्ध्या सह उपर्युक्तेषु IoT अवधारणा-समूहेषु केषाञ्चन स्टॉकेषु न केवलं बृहत् अनुसंधान-विकास-निवेश-परिमाणं भवति, अपितु उच्च-अनुसन्धान-विकास-तीव्रता (राजस्वस्य अनुसंधान-विकास-व्ययस्य अनुपातः) अपि भवति

डाटाबाओ इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे अनुसंधानविकासव्ययः १० कोटियुआन् अतिक्रान्तवान्, तस्मिन् एव काले २६ स्टॉकाः आसन् येषां शुद्धलाभवृद्धिः २०% अधिका अभवत् वर्षस्य प्रथमार्धम् ।

एतेषु २६ अवधारणा-समूहेषु वर्षस्य प्रथमार्धे राजस्वस्य अनुसंधानविकासव्ययस्य सर्वाधिकं अनुपातः यस्य सः अस्ति...क्रियाः प्रौद्योगिकी, ३५.७३% अस्ति । अनुसृत्य इतिऑलविनर टेक्नोलॉजी, एस्प्रेसिफ सिस्टम्स, गुडिक्स टेक्नोलॉजी, रॉकचिप, अनुसंधानविकासव्ययः राजस्वस्य २०% अधिकं भवति ।

संस्थागतस्थितिदत्तांशतः न्याय्यं चेत्, द्वितीयत्रिमासिकस्य अन्ते यावत्, ९ अवधारणा-समूहाः सामाजिकसुरक्षानिधिभ्यः भारीस्थानानि प्राप्तवन्तः आसन्, यत्र...प्राच्य इलेक्ट्रॉनिक्स, Xingyu कं, लिमिटेड, Shenzhou Taiyue, Ruankong कं, लिमिटेड, Siyuan इलेक्ट्रिकप्रतीक्षतु। इत्यस्मिन्‌प्राच्य इलेक्ट्रॉनिक्ससामाजिकसुरक्षानिधिभिः धारितानां पदानाम् अनुपातः प्रथमस्थाने आसीत्, ५.३% यावत् ।