समाचारं

सहसा लोकप्रियं जातम्, अयं क्षेत्रः सामूहिकरूपेण उत्थितः ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेभ्यः नमस्कारः ! आगच्छन्तु प्रातःकाले मार्केट्-स्थितेः, नवीनतम-वार्तानां च विषये ध्यानं ददातु~

मासस्य अन्ते केन्द्रीयबैङ्कः तरलतां विमोचयति स्म : अगस्तमासस्य २७ दिनाङ्के केन्द्रीयबैङ्केन नियतव्याजदरेण परिमाणबोलीविधिना च उपयोगेन ४७२.५ अरब युआन ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनं आरब्धम्, यत्र परिचालनव्याजदरः १.७० आसीत् % । वायुदत्तांशैः ज्ञायते यत् तस्मिन् दिने कुलम् १४९.१ अरब युआन् रिवर्स रेपो इत्यस्य अवधिः समाप्तः ।

बाजारस्य दृष्ट्या ए-शेयराः प्रातःकाले किञ्चित् न्यूनाः उद्घाटिताः: शङ्घाई-समष्टिसूचकाङ्के ०.१६%, शेन्झेन्-घटकसूचकाङ्के ०.४%, चिनेक्स्ट्-सूचकाङ्के च ०.४९% न्यूनता अभवत् प्रातःकाले संकीर्णपरिधिमध्ये विपण्यस्य उतार-चढावः अभवत्, तथा च चिनेक्स्ट् सूचकाङ्कः निरन्तरं न्यूनः अभवत्, सत्रस्य कालखण्डे १% अधिकं पतितः

विपण्यां प्रातःकाले तैल-गैस-अङ्गार-औषध-बैङ्क-आदि-क्षेत्राणि आंशिकरूपेण अधिकाः आसन्, यत्र टीकाः, जैव-प्रौद्योगिकी, ऑनलाइन-क्रीडा इत्यादीनां अवधारणानां अग्रणीः आसन् बहुमूल्यधातुभिः अवनतिः अभवत्, अचलसम्पत्, कृषिः, विमाननम् इत्यादयः क्षेत्राः मन्दाः अभवन्, लिथियमबैटरी इत्यस्य अवधारणा च सामूहिकरूपेण पश्चात्तापं कृतवती

हाङ्गकाङ्गस्य स्टॉक्स् प्रातःकाले न्यूनतया उद्घाटिताः : हाङ्ग सेङ्ग सूचकाङ्के ०.७६%, हाङ्ग सेङ्ग टेक्नोलॉजी १.३५%, हाङ्ग सेङ्ग् राज्यस्वामित्वयुक्ताः उद्यमाः च ०.८९% न्यूनाः अभवन् प्रेससमये हैङ्ग सेङ्ग् सूचकाङ्कस्य क्षयः किञ्चित् संकुचितः अस्ति, यत्र जेडी डॉट कॉम्, अलीबाबा, मेइटुआन् च सर्वेषु ४% अधिकं न्यूनता अभवत् ।

औषधक्षेत्रं सामूहिकरूपेण वर्धितम्

अगस्तमासस्य २७ दिनाङ्के ए-शेयर-औषधक्षेत्रं सत्रस्य आरम्भे एव उन्नतम् अभवत्, यत्र वानर-चेचकस्य अवधारणाः, जेनेरिक-औषधानि, जैव-प्रौद्योगिकी-अवधारणाः च लाभस्य अग्रणीः अभवन्

व्यक्तिगत-स्टॉकस्य दृष्ट्या हैचेन् फार्मास्युटिकल् तथा हुआलन-वैक्सीन-इत्यनेन २०CM इति दैनिकसीमा वर्धिता, शुआङ्गचेङ्ग-फार्मासिउटिकल्, हेफू-चीना, एशिया-पैसिफिक-फार्मासिउटिकल्, टस्-होल्डिङ्ग्स्-फार्मासिउटिकल्-इत्यादीनां स्टॉक्-इत्येतयोः दैनिक-सीमाः प्राप्ताः, जिण्डिक-पुली-फार्मास्युटिकल्-इत्येतयोः १० तः अधिकं वृद्धिः अभवत् % ।

वार्तायां विश्वस्वास्थ्यसङ्गठनेन समन्वितवैश्विकक्षेत्रीयराष्ट्रीयप्रयत्नैः मनुष्येषु वानररोगस्य प्रसारं निवारयितुं २६ अगस्तदिनाङ्के वैश्विकरणनीतिकसज्जताप्रतिक्रियायोजना आरब्धा। समाचारानुसारं योजनायां २०२४ तमस्य वर्षस्य सितम्बरमासतः २०२५ तमस्य वर्षस्य फेब्रुवरीपर्यन्तं षड्मासाः सन्ति, प्रतिक्रियारूपेण १३५ मिलियन अमेरिकीडॉलर्-रूप्यकाणां आवश्यकता भविष्यति इति अपेक्षा अस्ति । डब्ल्यूएचओ मुख्यालयेन क्षेत्रीयकार्यालयैः च घटनाप्रबन्धनसमर्थनदलानि स्थापितानि, प्रभावितदेशेषु कर्मचारिणां संख्यायां महती वृद्धिः च कृता अस्ति ।

पूर्वं विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकः टेड्रोस् अधानोम घेब्रेयसस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के घोषितं यत् वानरस्य महामारी "अन्तर्राष्ट्रीयचिन्तायाः जनस्वास्थ्य आपत्कालः" इति अगस्तमासस्य १५ दिनाङ्के सीमाशुल्कसामान्यप्रशासनेन "मम देशे वानरमहामारीयाः प्रवेशनिवारणविषये २०२४ तमस्य वर्षस्य घोषणासंख्या १०७" जारीकृता ।

एवरब्राइट सिक्योरिटीज इत्यस्य शोधप्रतिवेदने उक्तं यत् समये प्रभावी च पत्ताङ्गीकरणं समये नियन्त्रणपरिहारं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च वायरससंचरणस्य जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति येषां प्रासंगिककम्पनीनां वानरपरिचयस्य उत्पादानाम् सीई प्रमाणीकरणं प्राप्तम् अस्ति।

हुवावे इत्यस्य औद्योगिकशृङ्खला सक्रियः अस्ति

शेन्झेन हुआकियांग ९-सम्बद्ध बोर्ड

अगस्तमासस्य २७ दिनाङ्के प्रातःकाले ए-शेयर हुवावे उद्योगशृङ्खलासम्बद्धाः स्टॉक्स् सक्रियरूपेण एव आसन् । हुइझोङ्ग-शेयराः 20CM इत्यस्य दैनिकसीमाम् अकुर्वन्, निङ्गशुई समूहः, चाङ्गशान बेइमिङ्ग्, केसेन् टेक्नोलॉजी इत्यादयः दैनिकसीमां मारितवन्तः, शेन्झौ ताइयुए, एनएसएफओसीयूएस टेक्नोलॉजी इत्यादयः अपि तस्य अनुसरणं कृतवन्तः

Huawei HiSilicon इत्यस्य लोकप्रियतायाः प्रभावेण प्रभावितः Shenzhen Huakiang अद्यैव क्रमशः ९ बोर्ड् मध्ये बहिः गतः अस्ति । प्रेससमये शेन्झेन् हुआकियाङ्गस्य शेयरमूल्यं प्रतिशेयरं २०.५४ युआन् आसीत्, १०.०२% वृद्धिः, तस्य कुलविपण्यमूल्यं २१.५ अरब युआन् यावत् वर्धितम्

पूर्वं एकः निवेशकः एकस्मिन् अन्तरक्रियाशीलमञ्चे Shenzhen Huakiang इत्यनेन पृष्टवान् यत् Huawei HiSilicon उत्पादानाम् कस्याः श्रृङ्खलायाः प्रतिनिधित्वं करोति? शेन्झेन् हुआकियाङ्ग इत्यनेन उक्तं यत् अस्य मूलनिर्मातुः एजेण्टरूपेण कम्पनीयाः उत्पादाः स्मार्टदृष्टिः, स्मार्टमाध्यमाः, प्रदर्शनपरस्परक्रियाः, एमसीयू, अनुकरणं, बुद्धिमान् धारणा, अल्पदूरस्य IoT, विस्तृतक्षेत्रस्य IoT, मोबाईलफोनाः तथा च धारणीयवस्तूनि, तथा च स्मार्ट होम्स।

२६ अगस्तदिनाङ्के मार्केट्-बन्दीकरणानन्तरं शेन्झेन् हुआकियाङ्ग् इत्यनेन असामान्य-शेयर-व्यापार-उतार-चढावस्य विषये घोषणा जारीकृता यत् कम्पनीयाः शेयर-मूल्ये अल्पकालीनरूपेण महती वृद्धिः अभवत्, परन्तु कम्पनीयाः मौलिकतासु अद्यतनकाले महत्त्वपूर्णः परिवर्तनः न अभवत् शेन्झेन् हुआकियाङ्ग निवेशकान् स्मारयति: शेयरमूल्यानि स्थूलवातावरणं, उद्योगविकासः, कम्पनीसञ्चालनस्थितयः निवेशकानां प्राधान्यानि च इत्यादिभिः बहुभिः कारकैः प्रभाविताः भवितुमर्हन्ति निवेशकान् लेनदेनजोखिमेषु ध्यानं दातुं, विवेकपूर्णनिर्णयान् कर्तुं तर्कसंगतरूपेण निवेशं कर्तुं च सल्लाहः दीयते।

निजीकरणं पतति

एशिया सीमेण्ट् (चीन) डुबकी मारति

२७ अगस्त दिनाङ्के एशिया सीमेण्ट् (चीन) प्रातःकाले प्रायः १४% न्यूनता अभवत् ।

२६ अगस्तदिनाङ्के सायं एशिया सीमेण्ट् (चीन) इत्यनेन घोषितं यत् नियन्त्रणशीलेन भागधारकेन एशिया सीमेण्ट् कम्पनी लिमिटेड् इत्यनेन व्यवस्थायाः योजनायाः माध्यमेन कम्पनीं निजीकरणार्थं प्रस्तावितं संकल्पं योजनाभागधारकैः न्यायालयस्य सभायां अनुमोदितं न कृतम्। प्रस्तावः योजना च समाप्ताः, प्रस्तावः कार्यान्वितः न भविष्यति योजना च प्रभावी न भविष्यति।

एशिया सीमेण्ट् (चीन) इत्यनेन घोषणायाम् उक्तं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये कम्पनीयाः भागानां सूचीकरण-स्थितिः निरस्तः न भविष्यति, तथा च कम्पनी २०२४ तमस्य वर्षस्य सितम्बर-मासस्य ४ दिनाङ्कात् (बुधवासर) आरभ्य योजनायाः अन्तर्गतं भागधारकाणां अधिकारान् न निर्धारयिष्यति .शेयरहस्तांतरणपञ्जीकरणप्रक्रियाः निलम्बयितुं अधिकारः।

अधिग्रहणसंहिता अन्तर्गतं प्रस्तावकर्तुः १२ मासानां अन्तः भागानां कृते अन्यस्य प्रस्तावस्य घोषणां कर्तुं निषिद्धम् अस्ति । तदतिरिक्तं एशिया सीमेण्ट् (चीन) इत्यनेन पूर्वं २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां प्रकटीकरणं कृतम् अस्मिन् कालखण्डे २.६८९ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३४.४९% न्यूनता अभवत्, तथा च गतवर्षस्य समानकालस्य भागधारकाणां कृते लाभः १९६ मिलियन युआन् आसीत्, यत् लाभात् हानिपर्यन्तं वर्षे वर्षे ३४.४९% न्यूनता अभवत् ।