समाचारं

० शुल्कं, एते निधिः क्रियागहनाः सन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले चीनएएमसी, हुआबाओ, बोशी इत्यादीनां बहवः सार्वजनिकनिधिभिः क्रमशः स्वसम्बद्धनिधिनां सदस्यता-मोचनदराः न्यूनीकृताः सन्ति प्रत्यक्षतया 0 यावत् न्यूनीकृतम् अस्ति। उद्योगस्य अन्तःस्थजनाः अवदन् यत् प्रासंगिकनिधिभिः क्रमशः स्वस्य सदस्यता-मोचनशुल्कं न्यूनीकृतम्, येन सूचितं यत् कोष-उद्योगस्य शुल्क-दर-सुधारः द्वितीय-पदात् तृतीय-पदे गन्तुं प्रवृत्तः अस्ति |. प्रबन्धनशुल्कस्य तुलने कोषविक्रयलिङ्के शुल्कसुधारः निवेशकानां कृते अधिकं स्पष्टलाभान् आनयिष्यति। अस्मिन् क्षेत्रे प्रासंगिकाः दरसुधारपरिपाटाः शीघ्रमेव प्रवर्तयिष्यन्ते इति अपेक्षा अस्ति।

आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य पूर्णवर्षात् २०२२ तमस्य वर्षस्य तुलने कोषप्रबन्धनशुल्कं, संरक्षणशुल्कं, लेनदेनआयोगः च सर्वे न्यूनाः अभवन्, यदा तु विक्रयशुल्कं सेवाशुल्कं च वर्धितम् वर्तमान समये विक्रय-सेवाशुल्कस्य विषये कोष-उद्योगस्य चर्चा अस्ति यत् निधि-विक्रयः एव एकवारं भवति वा विक्रय-सेवा-शुल्कं कोष-प्रबन्धन-शुल्कात् अधिकं भवितुमर्हति वा?

निधयः स्वशुल्कदराणि सघनरूपेण न्यूनीकरोति

सामान्यतया, निधिस्य मोचनदरः धारणकालस्य विपरीतरूपेण आनुपातिकः भवति, सदस्यतादरः च सदस्यताराशिः विपरीतरूपेण आनुपातिकः भवति कोषकम्पनीभिः सघनरूपेण विमोचितानाम् हाले समायोजनयोजनानां आधारेण सम्बन्धितनिधिनां सदस्यतादरेषु महती न्यूनता भविष्यति।

प्रथमं मोचनशुल्कं पश्यामः अगस्तमासस्य २४ दिनाङ्के हुआबाओ कोषस्य घोषणानुसारं कम्पनी प्रत्यक्षविक्रयकाउण्टरद्वारा सम्बन्धितनिधिं मोचनं कुर्वन्तः निवेशकानां कृते २०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्कात् २०२५ तमस्य वर्षस्य फरवरीमासे २६ दिनाङ्कपर्यन्तं प्राधान्यमोचनदराणि कार्यान्वितं करिष्यति। ७ दिवसाभ्यः अधिकं ३० दिवसेभ्यः न्यूनं च धारणकालस्य निवेशकानां कृते मोचनदरः ०.१०% तः ०.०२५% यावत् न्यूनीकृतः भवति, तथा च छूटस्य अनन्तरं सर्वाणि मोचनशुल्कानि निधिसम्पत्त्याः कारणं भविष्यन्ति

अगस्तमासस्य मध्यभागे चीनसंपत्तिप्रबन्धनस्य घोषणानुसारं चीनसंपत्तिप्रबन्धन एशियाबाण्ड् चीनसूचकाङ्ककोषः, यस्य स्केलः १० अरबतः अधिकः अस्ति, तस्य विचारार्थं शेयरधारकसभां (मतदानसमयः २३ अगस्ततः १४ अक्टोबर् पर्यन्तं) आहूतुं योजना अस्ति मोचनदरं समायोजयितुं प्रस्तावः यदा कश्चन व्यक्तिः A तथा C इत्येतयोः भागयोः मोचनं कृत्वा 7 दिवसान् (7 दिवसान् सहितं) धारयति तदा मोचनशुल्कं 0. परिवर्तनात् पूर्वं 7 दिवसान् (7 सहितं) भागधारणाय मोचनशुल्कं भवति दिवसाः) तथा ३० दिवसाभ्यः न्यूनं ०.१ % भवति, ३० दिवसाभ्यः अधिकं (३० दिवसान् सहितं) धारयितुं मोचनशुल्कं ० भवति । तदतिरिक्तं, हैफुटोङ्ग शङ्घाई-हाङ्गकाङ्ग-शेन्झेन् मिश्रितकोषस्य संकल्पानुसारं यत् अगस्तमासस्य २२ दिनाङ्के प्रभावी अभवत्, यदा निवेशकाः कोषस्य मोचनं कुर्वन्ति, तदा १८० दिवसेभ्यः न्यूनं न भवति इति धारणकालस्य मोचनशुल्कं ०.पूर्वं धारणा period was 0 मोचनशुल्कं 2 वर्षाणाम् अधिककालं यावत् 0 अस्ति।

तदतिरिक्तं, वेस्टर्न् लिड तियानिंग अल्पकालिकऋणकोषस्य प्रस्तावः यः १० जुलैतः प्रभावी अभवत्, ज्ञायते यत् कोषस्य मोचनशुल्कं ७ दिवसाभ्यधिकं धारणाकालस्य कृते ० अस्ति पूर्वं अधिकस्य धारणानां मोचनशुल्कं भवति ७ दिवसेभ्यः अधिकं च ३० दिवसेभ्यः अन्तः च ०. ०.१%, ० यदि ३० दिवसाभ्यः अधिकं यावत् (समाविष्टम्) धारितम् आसीत् । तदतिरिक्तं तियानहोङ्ग टोङ्ग्ली ऋणकोषेण अद्यैव ई-शेयरस्य मोचनदरं न्यूनीकर्तुं प्रस्तावस्य समीक्षायै भागधारकसभा आयोजिता। प्रस्तावानुसारं ७ दिवसाभ्यधिकं धारणकालस्य कोषस्य मोचनशुल्कं ० भवति पूर्वं ७ दिवसाभ्यधिकं ३० दिवसाभ्यन्तरे च धारणस्य मोचनशुल्कं ०.१% आसीत्, ३० दिवसाभ्यधिकं धारयितुं च मोचनशुल्कं ०.१% आसीत् days (inclusive), it was 0. तथापि सम्मेलनम् अन्ते आह्वानस्य कानूनी शर्ताः न पूरिताः।

सदस्यतादरस्य दृष्ट्या ते मूलतः “आर्ध” प्रकारसमायोजनाः सन्ति । बोसेरा कोषं उदाहरणरूपेण गृहीत्वा, बोसेरा फुहुआ शुद्धऋणकोषः अद्यैव प्रस्तावस्य विचारार्थं धारकसभां कृतवान् (मतदानसमयः १९ अगस्ततः १७ सितम्बरपर्यन्तं आसीत्), यत् दर्शयति यत् १० लक्षयुआनतः न्यूनस्य धारणानां सदस्यताशुल्कस्य दरः अस्ति : 0.8% 0.4% यावत् न्यूनीकृतं भवति तथा च 3 मिलियन युआनतः न्यूनं वा 1 मिलियन युआन् इत्यस्मात् अधिकं वा समं वा धारकराशिं 0.5% तः 0.2% यावत् न्यूनीकृतं भवति 3 मिलियन युआन् इत्यस्मात् अधिकं वा समं वा 0.5% तः 0.2% यावत् न्यूनीकरोति, तथा च 5 मिलियन युआन् इत्यस्मात् अधिकं वा समं वा राशिं धारयितुं सदस्यताशुल्कं प्रतिव्यवहारं 1,000 युआन् तः 500 युआन् यावत् न्यूनीकरोति . तदतिरिक्तं, बोसेरा कोषेण पूर्वं पारितस्य धारकसभायाः संकल्पानुसारं, १२ जुलैतः आरभ्य, बोसेरा युचेङ्ग शुद्धबन्धनकोषस्य ए इत्यस्य शेयर्स् कृते ० मोचनशुल्कस्य सीमा "धारकावधिः २ तः अधिका अस्ति" इत्यस्मात् न्यूनीकरिष्यते वर्षाणि" तः "३० दिवसाभ्यधिकं" ".

विक्रय-अन्त-दर-सुधारस्य आरम्भः अपेक्षितः अस्ति

कोष-उद्योगस्य जनानां मते सम्बन्धित-निधि-सदस्यता-मोचन-शुल्केषु क्रमिक-कमीकरणं न केवलं सार्वजनिक-निधि-उद्योगस्य व्यापक-दरः निरन्तरं न्यूनतां गच्छति इति सूचयति, अपितु निधि-उद्योगस्य दर-सुधारः गन्तुं प्रवृत्तः इति अपि सूचयति द्वितीयपदात् तृतीयपदं यावत् ।

चीनप्रतिभूतिनियामकआयोगेन जुलाई २०२३ तमे वर्षे प्रकाशितेन "सार्वजनिकनिधिउद्योगदरसुधारकार्ययोजनया" (अतः "योजना" इति उच्यते) इत्यनेन चिह्नितं सार्वजनिकनिधिउद्योगदरसुधारस्य आधिकारिकतया आरम्भः कृतः प्रबन्धनशुल्कसुधारस्य प्रथमपदं मुख्यतया सक्रियइक्विटीनिधिनां प्रबन्धनशुल्कं, संरक्षणशुल्कं च समायोजयति, निवेशकानां लाभाय एतेषां द्वयोः प्रकारयोः निधियोः शुल्कदराणि क्रमशः १.२% तथा ०.२% तः न्यूनानि भवन्ति लेनदेनशुल्कसुधारस्य द्वितीयः सोपानः सार्वजनिकप्रस्तावआयोगसुधारस्य समायोजनं करोति । अस्मिन् वर्षे १९ अप्रैल दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन जारीकृतेन "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशनिधिनां प्रतिभूतिव्यवहारशुल्कस्य प्रबन्धनस्य नियमाः" इति चिह्नितं सार्वजनिकनिधिउद्योगे शुल्कसुधारस्य द्वितीयचरणं पूर्णतया कार्यान्वितम् अस्ति।

"कोष-उद्योगस्य कृते व्यापकशुल्क-कमीकरणस्य अस्मिन् दौरे मुख्यतया त्रयः प्रमुखाः भागाः सन्ति, यथा प्रबन्धनशुल्कं, लेनदेनशुल्कं, विक्रयशुल्कं च, येषु निधिकम्पनयः, संरक्षकबैङ्काः, प्रतिभूतिविक्रेतारः, तृतीयपक्षीयचैनलाः, अन्तर्जालचैनलाः इत्यादयः सन्ति अधुना निधिप्रबन्धनशुल्कं, संरक्षणशुल्कम् इत्यादयः शुल्कस्य तथा लेनदेनआयोगस्य दृष्ट्या शुल्कस्य न्यूनीकरणं मूलतः स्थापितं भवति अग्रिमः कदमः निधिसदस्यताशुल्कसहितं विक्रयपक्षशुल्कस्य समायोजनं भवति," दक्षिणे एकः सार्वजनिकप्रस्तावकार्यकारी चीनदेशस्य एकस्य दलालीसंस्थायाः पत्रकाराय चीनदेशः अवदत्।

तियानक्सियाङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य कृते निधिप्रबन्धनशुल्कं, संरक्षणशुल्कं, लेनदेनआयोगः, विक्रयसेवाशुल्कं च क्रमशः १३३.३४६ अरब युआन्, २८.४९६ अरब युआन्, १६.४६६ अरब युआन्, २४.४५५ अरब युआन् च आसीत् २०२२ तमस्य वर्षस्य तुलने प्रथमत्रयवस्तूनाम् समायोजितदरेषु महती न्यूनता अभवत्, यत्र क्रमशः १०.८९७ अरब युआन्, १.९६० अरब युआन्, १.७७५ अरब युआन् च न्यूनता अभवत् अद्यापि पूर्णतया समायोजितं न कृतं विक्रयशुल्कं सेवाशुल्कं च २०२२ तमस्य वर्षस्य तुलने २.७५१ अरब युआन् इत्येव वर्धयिष्यति ।

निवेशकानां “लाभसाझेदारीभावना” अधिकं स्पष्टा भविष्यति

विशिष्टविभागस्य दृष्ट्या निधिविक्रयशुल्केषु न केवलं निधिसदस्यता (सदस्यता)शुल्कं मोचनशुल्कं च, अपितु विक्रयसेवाशुल्कं च अन्तर्भवति विक्रयसेवाशुल्केषु सामान्यतया निवेशकानां निवेशपरामर्शं, खाताप्रबन्धनं, व्यापारसेवाः अन्यसम्बद्धसेवाः च प्रदातुं शुल्कं भवति

एकः वरिष्ठः कोष-उत्पाद-संशोधकः ब्रोकरेज-चाइना-संस्थायाः संवाददात्रे अवदत् यत् प्रबन्धन-शुल्कस्य न्यूनतायाः तुलने निधि-विक्रय-दरस्य सुधारेण निवेशकानां कृते अधिकं स्पष्टं लाभं भविष्यति। “उदाहरणार्थं, केषाञ्चन बैंकचैनेल्-माध्यमेन कोषसदस्यताशुल्कं १.५% भवति, परन्तु केषुचित् तृतीयपक्षीय-अन्तर्जाल-मञ्चेषु सदस्यताशुल्कं १०% यावत् छूटं दातुं शक्यते, यत् १०० युआन्-सहितं निधि-क्रयणस्य बराबरम् अस्ति, सदस्यताशुल्कं च भविष्यति be reduced from 1.5 yuan to 15 cents "अस्य व्यक्तिस्य अवगमनानुसारं निधिविक्रयशुल्कसम्बद्धाः दरसुधारस्य उपायाः शीघ्रमेव प्रवर्तन्ते इति अपेक्षा अस्ति।"

"प्रासंगिकगणनानुसारं कोषस्य विक्रयसेवाशुल्कस्य 'बृहत् भागः' चैनलसंस्थासु प्रवहति, यदा तु निधिकम्पनयः केवलं 'लघुभागं' प्राप्नुवन्ति। अत्र चैनलसंस्थासु पारम्परिकसंस्थाः यथा बैंकाः, प्रतिभूतिसंस्थाः च सन्ति, यथा well as third-party Internet fund sales institutions अस्य अर्थः अस्ति यत् कोषविक्रयवातावरणस्य सुधारेण चैनलसंस्थासु अधिकं प्रभावः भविष्यति” इति उपर्युक्तः कोषस्य उत्पादसंशोधकः अवदत्।

निधि-उत्पाद-संशोधकः अपि अवदत् यत् निधि-उद्योगस्य विक्रय-सेवा-शुल्कस्य विषये वर्तमान-चर्चा अस्ति यत् अस्मिन् शुल्के कियत् सेवा-सामग्री अस्ति? निधिविक्रयः एव एकवारं भवति वा विक्रयसेवाशुल्कं कोषप्रबन्धनशुल्कात् अधिकं भवितुमर्हति वा? निधिविक्रयणस्य तुलने निधिकम्पनीभिः अथवा निधिप्रबन्धकैः निधिउत्पादानाम् "प्रबन्धनम्" वस्तुतः निरन्तरव्यवहारः एव । "मम अवलोकनात् एतावता पर्याप्तसङ्ख्यायाः निधिनां विक्रयसेवाशुल्कं प्रबन्धनशुल्कात् अधिकं भवति। यदि अस्मिन् वातावरणे दरसुधारः अग्रे आरभ्यते तर्हि अस्मिन् भागे समायोजनस्य बहु स्थानं भवितुमर्हति दरम्" इति ।

Flush iFinD इत्यस्य आँकडानुसारं अगस्तमासस्य २३ दिनाङ्कपर्यन्तं मार्केट्-मध्ये प्रायः ६५० निधि-उत्पादाः आसन्, येषु प्रबन्धन-शुल्कात् अधिकं विक्रय-सेवाशुल्कं भवति स्म । तेषु केषाञ्चन निधिउत्पादानाम् विक्रयसेवाशुल्कस्य दरः १.५% यावत् भवति, यत् स्वस्य प्रबन्धनशुल्कस्य ०.६% इत्यस्मात् ०.९ प्रतिशताङ्काधिकः अस्ति