समाचारं

झेङ्ग किन्वेन् विपर्यस्तः भूत्वा विजयी अभवत्! नेटिजनः - निद्रां कर्तुं अति उत्साहितः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तमासस्य प्रातःकाले बीजिंगसमये यूएस ओपनमहिलाएकलक्रीडायाः प्रथमपरिक्रमे ओलम्पिकस्वर्णपदकविजेता ७ क्रमाङ्कस्य बीजविजेता च झेङ्ग किन्वेन् स्थानीयवाइल्डकार्डक्रीडकं अनिसिमोवां ४-६, ६-४, ६-२ इति स्कोरेन पराजितवान् संकीर्णतया पलायितः।
प्रथमे सेट् मध्ये झेङ्ग किन्वेन् आरम्भे एव पृष्ठतः पतितः ततः १-५ तः ४-५ यावत् अनुसरणं कृतवान् तथापि अनिसिमोवा गतिं सहित्वा प्रथमसेट् ६-४ इति स्कोरेन जित्वा । द्वितीयसेट् मध्ये झेङ्ग किन्वेन् ६-४ इति स्कोरेन विजयं प्राप्तवान् । तृतीये सेट् मध्ये अनिसिमोवा इत्यस्य दक्षिणहस्तस्य चोटः अभवत् इव आसीत्, परन्तु सा क्रीडां निरन्तरं कृतवती, अन्ततः झेङ्ग किन्वेन् ६-२ इति स्कोरेन विजयं प्राप्तवान् ।
तदनन्तरं झेङ्ग किन्वेन् आन्द्रेवा इत्यस्य सामना करिष्यति। झेङ्ग किन्वेन् क्रीडायाः अनन्तरं अवदत् यत् - "अहं पूर्वं ओलम्पिकस्वर्णपदकं प्राप्तवान् इति अतीव प्रसन्नः अस्मि, परन्तु अधुना मया यूएस ओपन-क्रीडायां ध्यानं दातव्यम्" इति ।
क्रीडायाः अनन्तरं झेङ्ग किन्वेन् अपि तत्क्षणमेव पोस्ट् कृतवान् यत् "प्रथमः दौरः, यूएस ओपन प्रगतिः अस्ति" इति ।
नेटिजनाः उत्साहिताः सन्ति, झेङ्ग किन्वेन् इत्यस्य कृते च जयजयकारं कुर्वन्ति!
प्रसिद्धः टिप्पणीकारः झान जूनः झेङ्ग किन्वेन् इत्यस्य विजयस्य उपहासं कर्तुं लिखितवान् यत् झेङ्ग किन्वेन् मध्यमरूपेण आसीत् - झेंग किन्वेन् धीरेण आरब्धवान् - झेंग किन्वेन् प्रथमं सेट् हारितवान् - झेंग किन्वेन् कठिनयुद्धे पतितः - झेंग किन्वेन् दुविधायां आसीत् - झेंग किन्वेन् सेवां कर्तुं आरब्धवान् एसीई - झेङ्ग किन्वेन् विजयस्य घोषणां कृतवान् प्रशंसापत्रम्। पूर्वं झान् जुन् एकदा भाष्ये झेङ्ग किन्वेन् इत्यस्य विषये "विपर्ययस्य राज्ञी" इति टिप्पणीं कृतवान् ।
अन्येषु चीनीयसुवर्णपुष्पेषु ये एकस्मिन् एव समये प्रादुर्भूताः, तेषु वाङ्ग यफान् प्रथमपरिक्रमे ९ क्रमाङ्कस्य सकरीविरुद्धं क्रीडितवती यतः सा प्रथमसेट् ६-२ इति स्कोरेन जित्वा तस्याः प्रतिद्वन्द्वी चोटकारणात् निवृत्ता अभवत् फलतः वाङ्ग याफन् प्रथमा खिलाडी अभवत् यः अस्य यूएस ओपन-क्रीडायाः द्वितीयपरिक्रमे प्रविष्टवती ।
युआन् युए आन्द्रेवा इत्यनेन सह द्वयोः सेट्-मध्ये पराजितः अभवत्, प्रथम-परिक्रमे च निर्वाचितः अभवत् । अस्मिन् वर्षे चतुर्षु प्रमुखक्रीडासु युआन् युए प्रथमपरिक्रमे पराजयं प्राप्नोत् ।
वाङ्ग ज़ियुः द्वयोः द्विगुणयोः टाई-ब्रेक्-क्रीडायोः अनन्तरं फ्रांसीसी-क्रीडक-पैरी-इत्यनेन सह पराजितः अभवत्, द्वितीय-परिक्रमे गन्तुं च अवसरं त्यक्तवान् । वाङ्ग ज़ियुः प्रतिद्वन्द्वस्य मैच-बिन्दौ घातकं द्विगुणं दोषं कृत्वा क्रीडां हारितवान् । द्वितीयपक्षे पैरी अन्यस्य चीनीयक्रीडकस्य वाङ्ग याफन् इत्यस्य सामना करिष्यति।
व्यापक |.हुबेई दैनिक, झेंग किनवेन वेइबो, नेटिजन टिप्पणी
स्रोतः प्रातः समाचारः
प्रतिवेदन/प्रतिक्रिया