समाचारं

३५ कचरापुटकानि संग्रह्य मायाङ्ग् रनिंग स्पोर्ट्स् एसोसिएशन् इत्यस्य ज़िहुआङ्गशान् चैरिटी एण्ड् एनवायरनमेण्टल् प्रोटेक्शन् इत्यनेन “सुन्दरं” कार्यं कृतम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट हुआइहुआ न्यूज on August 26(संवाददाता : हुआङ्ग क्षियाओफाङ्ग तथा झाङ्ग जी) अगस्त २३ दिनाङ्के मायाङ्ग रनिंग एसोसिएशनस्य ४० तः अधिकाः सदस्याः मायाङ्ग डाकियाओजियाङ्ग टाउनशिपस्य सर्वकारीयकर्मचारिणः च जनकल्याणस्य पर्यावरणसंरक्षणस्य च कार्याणि कर्तुं ज़िहुआङ्ग पर्वतम् आगतवन्तः।
आयोजनस्य दिने स्वयम्सेवकाः गोल्डन् समिट, तिआन्ची इत्यत्र कचराणां सफाईं कर्तुं त्रयः समूहाः विभक्ताः आसन् तथा च ज़िहुआङ्ग पर्वतस्य पवनचक्रीयस्य अधः स्थिते पर्यटनस्थले सदस्याः लोहस्य क्लिप्स् धारयन्ति स्म अथवा समतलभूमौ गच्छन्ति स्म स्थानेषु, अथवा खड्गपर्वतक्षेत्रेषु, क्षेत्रे पर्यटकैः परित्यक्तं श्वेतवर्णीयं कचरं कचरापुटेषु एकत्रितं भवति, ततः डाकियाओजियाङ्ग-नगरस्य सर्वकारीयकर्मचारिणः ३५ कचरापुटस्य संग्रहणं परिवहनं च कर्तुं विशेषवाहनानां उपयोगं कुर्वन्ति
एतेन क्रियाकलापेन न केवलं मायाङ्ग-रनिंग-क्रीडा-सङ्घस्य दल-सङ्गतिः वर्धिता, अपितु संघस्य सदस्यानां पर्यावरण-जागरूकतायाः उन्नतिः अपि अभवत्, पर्यटकानां कृते पर्यावरण-संरक्षणस्य सजीवः पाठः अपि अभवत्
मायाङ्ग रनिंग एसोसिएशन जनसामान्यं प्रति प्रस्तावयति यत् भवतः मम च दायित्वं वर्तते यत् वयं पर्यावरणस्य रक्षणं कुर्मः तथा च संयुक्तरूपेण सुखी जीवनस्य निर्माणं कुर्मः;
प्रतिवेदन/प्रतिक्रिया