2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ५ दिनाङ्के सामाजिकमञ्चेषु नेटिजनाः बवाङ्ग चा जी इत्यस्मै फ़ोनं कृतवन्तः यत् ते बा वाङ्ग चा जी इत्यस्य कार्यवर्दीधारिणीं महिलां नृत्यन्तीं दृष्टवन्तः यत् "इयं कीदृशी विपणनरणनीतिः? अहं तत् यथार्थतया द्वेष्टि" इति। प्रतिक्रियारूपेण बवाङ्ग चा जी इत्यस्य आधिकारिकलेखेन उत्तरं दत्तम् यत् एषा महिला बा वाङ्ग चा जी इत्यस्य कर्मचारी नास्ति इति सत्यापितं, तस्य निवारणार्थं प्रासंगिककर्मचारिणां व्यवस्था कृता अस्ति।
बावाङ्चाजी कार्यवर्दीधारिणी महिला नृत्यं कुर्वती अस्ति। श्वसनकर्तायाः विडियोस्य चित्रम्/स्क्रीनशॉट्
केचन नेटिजनाः नृत्यं दृष्ट्वा किञ्चित् असहजतां अनुभवन्ति स्म, सहसा पिबितुं न इच्छन्ति स्म । केचन नेटिजनाः एतादृशं नृत्यं सामान्यं स्वीकार्यं च मन्यन्ते ।
हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियानः जिउपाई न्यूज इत्यस्मै अवदत् यत् कार्यवस्त्रेषु नृत्यं कर्तुं किमपि दोषः नास्ति, परन्तु मुख्यः विषयः अस्ति यत् एषः व्यवहारः आक्रोशजनकः, अश्लीलः वा अन्यजनव्यवस्थायाः सद्संस्कृतेः च उल्लङ्घनं करोति वा यदि व्यापारे बाधां जनयति आदेशं वा सार्वजनिकव्यवस्थां वा, तर्हि तस्य व्यवहारं तत्क्षणमेव स्थगयितुं आवश्यकम्।
ब्राण्ड्-प्रतिबिम्बस्य जन-धारणायाः च दृष्ट्या यदि अकर्मचारिणः ब्राण्ड्-सम्बद्धानां क्रियाकलापानाम् कृते कार्यवस्त्रस्य निश्चितं ब्राण्ड्-परिधानं धारयन्ति तर्हि ब्राण्ड्-प्रतिबिम्बे तस्य प्रभावः भवितुम् अर्हति अतः यद्यपि कानूनानुसारं तस्मिन् किमपि दोषः न भवेत् तथापि ब्राण्ड्-प्रबन्धनस्य दृष्ट्या एतादृशस्य व्यवहारस्य सावधानीपूर्वकं व्यवहारः करणीयः
यदि कार्यवस्त्रेषु नृत्यस्य क्रिया नेटिजनानाम् आक्षेपाणां बहूनां संख्यां जनयति तर्हि एतेन ब्राण्ड्-प्रतिबिम्बे जनधारणे च नकारात्मकः प्रभावः भविष्यति इति निःसंदेहम्। एषः नकारात्मकः प्रभावः उपभोक्तृविश्वासस्य न्यूनता, ब्राण्ड्-प्रतिबिम्बस्य क्षतिः, सम्भाव्यग्राहकानाम् हानिः च इति रूपेण प्रकटितुं शक्नोति ।
[स्रोतः जिउपाई न्यूज]