समाचारं

शिक्षामन्त्री हुआइ जिनपेङ्गः - चीनदेशः डिजिटलशिक्षायां अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वं ददाति तथा च डिजिटलशिक्षाशिक्षकप्रशिक्षणं सुदृढं कर्तुं समर्थनं दातुं इच्छति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के थाईलैण्ड्देशे ७ तमे आसियान-चीन-जापान-दक्षिणकोरिया-शिक्षामन्त्रि-समागमः, पूर्व-एशिया-शिखर-शिक्षण-मन्त्रिणां च सप्तमः समागमः अभवत् अस्य सम्मेलनस्य विषयः "डिजिटलयुगे शिक्षापरिवर्तनम्" इति, शिक्षामन्त्री हुआइ जिन्पेङ्गः च एकं वीडियोभाषणं कृतवान् ।

हुआइ जिनपेङ्ग इत्यनेन दर्शितं यत् वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च नूतनः दौरः गभीरतया विकसितः अस्ति, डिजिटल-प्रौद्योगिकी मानव-चिन्तनं, उत्पादनं, जीवनशैलीं च अधिकतया प्रभावितं कुर्वती अस्ति, तथा च अर्थव्यवस्थायाः समाजस्य च सर्वतोमुखी-पुनर्रूपणं विकासं च प्रवर्धयति | डिजिटल परिवर्तनं कृत्रिमबुद्धिः च विश्वे शैक्षिकसुधारस्य महत्त्वपूर्णा वाहकः विकासदिशा च अभवत् । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे शिक्षायाः अङ्कीकरणस्य प्रवर्धनस्य, शिक्षणसमाजस्य निर्माणस्य सशक्तीकरणस्य, आजीवनशिक्षायाः रक्षणस्य च सुदृढीकरणस्य आवश्यकतायाः उपरि बलं दत्तम्, येन विकासस्य दिशां अधिकं दर्शितवती चीनदेशे डिजिटलशिक्षा।

हुआइ जिनपेङ्ग इत्यनेन उक्तं यत् चीनदेशः डिजिटलशिक्षायां अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वं ददाति तथा च डिजिटलशिक्षानीतीनां डॉकिंगं प्रवर्धयितुं, डिजिटलशिक्षासंसाधनानाम् साझेदारीम् अन्वेष्टुं, "डिजिटल एशिया परिसरस्य" निर्माणं सुदृढं कर्तुं आसियान-सम्बद्धैः देशैः सह कार्यं कर्तुं इच्छुकः अस्ति। , तथा च संयुक्तरूपेण अङ्कीयशिक्षायाः परिवर्तनं प्रवर्धयन्ति। चीनदेशः डिजिटलशिक्षाशिक्षकाणां प्रशिक्षणं सुदृढं कर्तुं, डिजिटलशिक्षायाः अवसरान् संयुक्तरूपेण आलिंगयितुं, शिक्षायां वैश्विकशिक्षाशासने च क्षेत्रीयमैत्रीपूर्णसहकार्यं नूतनं गतिं योजयितुं, एशियायाः समृद्धौ स्थिरतायां च सकारात्मकशक्तिं प्रविष्टुं च इच्छति।

प्रतिवेदन/प्रतिक्रिया