समाचारं

झेङ्ग किन्वेन् इत्यनेन अनिसिमोवा-इत्येतत् २-१ इति विपर्ययेण पराजितम्, झेङ्ग् किन्वेन् च यूएस ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमं संकटे उत्तीर्णः अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य यूएस ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमस्य मेलने यत् अगस्त-मासस्य २७ दिनाङ्के प्रातःकाले बीजिंग-समये समाप्तम् अभवत्, तस्मिन् प्रतियोगितायाः ७ क्रमाङ्कस्य बीजः झेङ्ग किन्वेन् इत्यनेन स्थानीय-वाइल्डकार्ड-क्रीडक-अनिसिमो-इत्येतत् ४-६, ६- इति स्कोरेन पराजितम् । ४, ६-२ । अग्रिमे राउण्ड् मध्ये सा रूसी किशोरी एरिका आन्द्रेवा इत्यस्याः सामना करिष्यति।

पेरिस् ओलम्पिकस्य महिलानां एकलविजेता इति अभिषेकं प्राप्तवती झेङ्ग किन्वेन् यूएस ओपन-क्रीडायां ७ क्रमाङ्कस्य बीजस्य रूपेण दृश्यते तस्याः भाग्यं द्वितीयक्रमाङ्कस्य सबलेन्का, तृतीयक्रमाङ्कस्य गौफ्, शीर्षस्थाने स्थिता स्वियाटेक् च इति सर्वे तस्याः सम्भाव्यविरोधिनः भविष्यन्ति। प्रथमपरिक्रमे सा आव्हानस्य सामनां कृतवती । प्रतिद्वन्द्वी स्थानीया खिलाडी न केवलं सद्यः समाप्ते WTA1000 टोरोन्टो-स्थानके शक्तिशालिनीं सबलेन्का-इत्येतां पराजितवती, अपितु अनुभविनां नवारो-इत्यस्य पराजयं च सहितं सर्वं मार्गं अपि गता, अन्ततः महिलानां एकल-अन्तिम-क्रीडायाम् अग्रे गता अस्ति

प्रथमे सेट् मध्ये अनिसिमोवा शीघ्रमेव स्वस्य उत्तमसेवाप्रत्यागमनेन ५-१ अग्रतां स्थापितवती, येन झेङ्ग किन्वेन् इत्यस्य उपरि प्रचण्डः दबावः अभवत् । यद्यपि पश्चात् झेङ्ग किन्वेन् स्कोरं ४-५ यावत् अनुधावति स्म तथापि सा निर्णायकदशमे क्रीडायां सर्व् धारयितुं असफलतां प्राप्तवती अन्ततः ४-६ इति स्कोरेन पराजितवती ।

द्वितीयसेट्-मध्ये प्रवेशं कृत्वा झेङ्ग-किन्वेन्-इत्यनेन तस्याः प्रथम-सर्वस्य गुणवत्तायां महती सुधारः अभवत्, तस्याः प्रथम-सर्व-विजय-दरः च ९४% यावत् आसीत्, येन तस्याः प्रतिद्वन्द्विनः सर्व-भङ्गस्य कोऽपि अवसरः नासीत् पञ्चमे क्रीडने झेङ्ग किन्वेन् इत्यनेन अवसरः गृहीत्वा सफलतया सर्व् भङ्गं कृत्वा ६-४ इति स्कोरेन सेट् पुनः प्राप्तः । अन्तिमसेट् मध्ये अनिसिमोवा इत्यस्याः स्थितिः स्पष्टतया उतार-चढावम् अकरोत्, यदा तु झेङ्ग किन्वेन् द्वितीयसेट् मध्ये स्वस्य उग्रस्पर्शं निरन्तरं कृतवती, अधिकं स्थिरं प्रदर्शनं उत्तमं सामरिकनिष्पादनं च कृत्वा सा सहजतया ६-२ इति स्कोरेन विजयं मुद्रितवती, विपर्ययः च जित्वा