समाचारं

फीफा-संस्थायाः नवीनतमः निर्णयः घोषितः यत् - राष्ट्रिय-फुटबॉल-दलेन शुभसमाचारः प्राप्स्यति, ९ राष्ट्रिय-फुटबॉल-क्रीडकानां लाभः भविष्यति, तेषां जापान-विरुद्धं क्रीडनस्य अवसरः अपि भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिमासस्य आरम्भे विश्वकप-क्वालिफायर-क्रीडायाः एशिया-क्षेत्रे बहुप्रतीक्षितः १८-परिक्रमः आरभ्यते चीनीय-पुरुष-फुटबॉल-दलः विश्वकप-क्रीडायाः पुनरागमनाय सर्वाधिक-प्रयत्नः करिष्यति |. बहुकालपूर्वं क्रीडायाः सज्जतां कुर्वन्तं चीनीयदलं सुसमाचारं प्राप्तवान् अस्माकं कुलम् ९ अन्तर्राष्ट्रीयक्रीडकाः सन्ति ये फीफा-संस्थायाः नवीनतमनिर्णयेन लाभान्विताः भविष्यन्ति!

३६ तमस्य दौरस्य यद्यपि चीनीयदलः संकटग्रस्तः परीक्षां उत्तीर्णः अभवत् तथापि अस्माभिः १ रक्तपत्रं १७ पीतपत्राणि च प्राप्तानि । एएफसी-सङ्घस्य नियमानुसारं शीर्ष-१८ मध्ये ये खिलाडयः पूर्वं पीत-पत्तेः सह युद्धं कुर्वन्ति, ते राष्ट्रिय-फुटबॉल-दलस्य नवीनतम-रोस्टर्-मध्ये पूर्ण-९ राष्ट्रिय-क्रीडकानां पीत-पत्तेः सन्ति ज़ेक्सियाङ्ग, जू हाओयाङ्ग, ज़ी वेनेङ्ग, बैहे लामु, झांग युनिंग, झू चेन्जी, वांग डालेई, जियांग शेंगलोंग तथा वांग शांगयुआन्।

एतेषु ९ खिलाडिषु झाङ्ग युनिङ्ग्, झू चेन्जी, वाङ्ग डालेई, वाङ्ग शाङ्गयुआन् च निरपेक्षाः मुख्याः खिलाडयः सन्ति, यदा तु याङ्ग जेक्सियाङ्ग, जू हाओयाङ्ग, जियाङ्ग शेङ्गलोङ्ग, ज़ी वेनेङ्ग, बैहे लामु च मुख्याः रोटेशनक्रीडकाः सन्ति यदि ते जापानीदलस्य विरुद्धं क्रीडन्ति , who among them यदि अन्यत् पीतं कार्डं प्राप्यते, यदा चीनीयदलं सऊदीदलस्य सम्मुखीकरणार्थं स्वस्य गृहाङ्गणं प्रति आगच्छति तदा पीतपत्रद्वयं धारयन्तः क्रीडकाः क्रीडां स्थगयितुं बाध्यन्ते, चीनीयदलस्य बलमपि भविष्यति अतीव प्रभावितः । सौभाग्येन न बहुकालपूर्वं फीफा-संस्थायाः नवीनतमः निर्णयः कृतः यत् एशिया-दलानां कृते ३६-परिक्रमे प्राप्तानि सर्वाणि पीतपत्राणि रद्दीकर्तुं शक्यते ।अस्य अर्थः अस्ति यत् चीन-दलः जापानी-दलस्य सामना विना किमपि भारं करिष्यति