समाचारं

BAIC Blue Valley इत्यस्य राजस्वं वर्षस्य प्रथमार्धे ३०% न्यूनीकृतम्, तस्य हानिः च प्रायः २.६ अरब युआन् यावत् विस्तारिता: मूल्ययुद्धेन लाभान्तरं निपीडितम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

BAIC Blue Valley Vision चीन डेटा मानचित्र
BAIC Blue Valley इत्यस्य शुद्धहानिः निरन्तरं विस्तारं प्राप्नोति ।
२६ अगस्त दिनाङ्के BAIC Blue Valley New Energy Technology Co., Ltd. (BAIC Blue Valley, 600733) इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम् । घोषणा दर्शयति यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे ३.७४१ अरब युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् सूचीकृत-कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे ३५.१६% न्यूनता अभवत्; गतवर्षे अस्मिन् एव काले १.९७९ अरब युआन् इत्येव मूल्यं प्राप्तम्, वर्षे वर्षे च हानिः विस्तारिता ।
कार्यक्षमतायाः हानिः प्रतिक्रियारूपेण बीएआईसी ब्लू वैली इत्यनेन उक्तं यत् एकतः नूतन ऊर्जावाहनविपण्ये वर्धमानस्य तीव्रप्रतिस्पर्धायाः कारणेन अपरतः लाभान्तरं निपीडयति इति अधिकाधिकं भयंकरं मूल्ययुद्धं च उच्चस्तरीय-उत्पादानाम् विकासं निरन्तरं प्रवर्तयितुं, कम्पनी ब्राण्ड्-चैनल-निर्माणे, ब्राण्ड्-प्रतिबिम्ब-तीक्ष्णीकरणे, परिचालन-दक्षता-सुधारस्य च निरन्तर-निवेशस्य कम्पनीयाः लघु-प्रयोगे निश्चितः प्रभावः भविष्यति term performance.
BAIC Blue Valley इति सूचीकृतकम्पनी अस्ति यस्य नियन्त्रणं Beijing Automotive Group Co., Ltd. BAIC Blue Valley इत्यस्य सहायककम्पनी Beijing New Energy Vehicle Co., Ltd. इत्यस्य स्थापना 2009 तमे वर्षे अभवत्।मम देशे प्रथमा स्वतन्त्रतया संचालितकम्पनी अस्ति तथा च प्रथमा अस्ति या नवीन ऊर्जावाहननिर्माणयोग्यतां प्राप्तवान्। २०१८ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के BAIC Blue Valley इति प्रमुख-सम्पत्त्याः पुनर्गठनस्य माध्यमेन प्रथमः घरेलु-नवीन-ऊर्जा-वाहनस्य भण्डारः अभवत् ।
BAIC Blue Valley मुख्यतया द्वौ प्रमुखौ ब्राण्ड् अस्ति : Jihu तथा BEIJING इति । तेषु जिहुः BAIC Blue Valley द्वारा निर्मितः उच्चस्तरीयः बुद्धिमान् नवीनः ऊर्जावाहनः ब्राण्ड् अस्ति एतानि उत्पादानि Blue Valley Magna इत्यनेन निर्मिताः सन्ति, यत् चीनदेशे BAIC Blue Valley तथा Magna इति विश्वप्रसिद्धस्य विलासिताकारनिर्मातृणां मध्ये संयुक्तोद्यमः अस्ति।
यद्यपि तस्य प्रदर्शनं दुर्बलं भवति तथापि BAIC Jihu इत्यस्य प्रथमश्रेणीयाः "मित्रमण्डलम्" अस्ति ।
शक्ति-बैटरी-विषये कम्पनी उद्योगस्य अग्रणी-CATL-सहकार्यं करोति, द्रुत-चार्जिंग-बैटरी-वाहनस्य ताप-प्रबन्धन-प्रणालीनां डिजाइन-मध्ये मूल-तकनीकी-कठिनताः दूरीकर्तुं, शेनक्सिंग्-सुपरस्य वाहन-माउण्टेड्-अनुप्रयोगं प्रवर्धयितुं च पक्षद्वयं मिलित्वा कार्यं करोति -चार्ज बैटरी, तथा च शीघ्रमेव सुइजिहुस्य नूतनानां उत्पादानाम् सामूहिक-उत्पादनं करिष्यति . २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी मञ्चकम्पन्योः स्थापनायां भागं गृहीत्वा CATL इत्यादिभिः भागिनैः सह बीजिंगनगरे बैटरीसेल् इंटेलिजेण्ट् निर्माणकारखाने संयुक्तरूपेण निवेशं करिष्यति, निर्माणं च करिष्यति
बुद्धिमान् वाहनचालनप्रौद्योगिक्याः दृष्ट्या कम्पनी हुवावे इत्यनेन सह मिलित्वा उच्चस्तरीयबुद्धिमत्वाहनपरिदृश्यानुप्रयोगानाम् निर्माणं कृतवती अस्ति
अधुना एव साइरसः, चङ्गन् ऑटोमोबाइलः च स्वस्य सहायककम्पनीनां माध्यमेन हुवावे इत्यस्य स्मार्टकारव्यापारकम्पनीयां शेन्झेन् यिनवाङ्ग् इत्यत्र निवेशं करिष्यन्ति इति घोषितवन्तौ ।
तस्य प्रतिक्रियारूपेण बीएआईसी ब्लू वैली इत्यनेन अपि प्रतिक्रिया दत्ता । सिन्हुआ वित्तस्य अनुसारं बीएआईसी ब्लू वैली इत्यस्य बोर्डसचिवः झाओ जी इत्यनेन अद्यैव प्रतिक्रिया दत्ता यत् सः हुवावे इत्यस्य सहायककम्पनी शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्मिन् निवेशार्थं अविता इत्यादीनां योजनानां विषये ध्यानं दत्तवान् अस्ति प्रकटयितुं सूचना नास्ति। कम्पनी रणनीतिकस्तरात् हुवावे इत्यनेन सह सहकार्यं कर्तुं दृढतया दावं कुर्वती अस्ति।
मॉडल् इत्यस्य दृष्ट्या Huawei Hongmeng Zhixing तथा BAIC इत्यनेन संयुक्तरूपेण निर्मितस्य प्रथमस्य Chexiangjie S9 इत्यस्य अनावरणं अधुना एव कृतम् अस्ति । यतः BAIC Blue Valley इत्यस्य विक्रये दीर्घकालं यावत् सुधारः न अभवत्, तस्मात् Huawei Hongmeng Zhixing इत्यनेन सह सहकार्यं कृतवती तस्य "Xiangjie" श्रृङ्खला बहिः जगति कुञ्जी इति गण्यते
२६ अगस्त दिनाङ्के होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य नवीनं उत्पादप्रक्षेपणसम्मेलने हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः, स्मार्ट टर्मिनल् तथा स्मार्ट कार कम्पोनेण्ट्स् आईआरबी इत्यस्य निदेशकः च यू चेङ्गडोङ्ग इत्यनेन उक्तं यत् क्षियाङ्गजी एस ९ इत्यस्य बृहत्-परिमाणस्य तस्य प्रक्षेपणस्य २० दिवसेभ्यः अनन्तरं विक्रयः ८,००० यूनिट् अतिक्रान्तवान्, यत् आरम्भः अपेक्षिताम् अतिक्रान्तवान् ।
उत्पादनविक्रयप्रतिवेदनानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे बीएआईसी ब्लू वैली इत्यनेन कुलम् ११,००० वाहनानि विक्रीताः, यत् गतवर्षे जनवरीतः जुलैमासपर्यन्तं ३,३५९ वाहनानां विक्रयणं कृतम्, यत् वर्षे वर्षे १.१५% वृद्धिः अभवत्; .
बीएआईसी ब्लू वैली इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने अपि भविष्यवाणी कृता यत् यथा यथा कारकम्पनयः नूतन ऊर्जावाहनेषु निवेशं कुर्वन्ति तथा च विभिन्नानि ब्राण्ड् मॉडल् एकैकस्य पश्चात् प्रक्षेपणं कुर्वन्ति तथा तथा नूतन ऊर्जावाहन उद्योगे विपण्यप्रतिस्पर्धा अधिका भविष्यति।
द पेपर रिपोर्टर वु युली
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया