समाचारं

वित्तमन्त्रालयसहिताः षट् विभागाः "नगरपालिका आधारभूतसंरचना सम्पत्ति प्रबन्धन उपायाः (परीक्षण)" जारीकृतवन्तः ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, बीजिंग, २६ अगस्त (सम्वादकः झाओ जियानहुआ) वित्तमन्त्रालयः, आवासः तथा नगरीय-ग्रामीणविकासमन्त्रालयः, उद्योगः सूचनाप्रौद्योगिकीमन्त्रालयः, जनसुरक्षामन्त्रालयः, परिवहनमन्त्रालयः, २०६८ इत्येव षट् विभागाः। तथा जलसंसाधनमन्त्रालयेन हालमेव "नगरीयमूलसंरचनासंपत्तिप्रबन्धनपरिपाटाः ( परीक्षणकार्यन्वयन)" (अतः उपायाः इति उच्यन्ते), नगरीयमूलसंरचनायाः क्षेत्रे उपकरणानां अद्यतनीकरणस्य समर्थनं प्रवर्धनं च जारीकृतम्। एते उपायाः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रवर्तन्ते ।

नगरीयमूलसंरचनासम्पत्तयः तेषां कार्याणां लक्षणानाञ्च अनुसारं परिवहनसुविधाः, जलप्रदायः जलनिकासीसुविधाः, ऊर्जासुविधाः, स्वच्छतासुविधाः, भूनिर्माणसुविधाः, व्यापकसुविधाः, सूचनासञ्चारसुविधाः, अन्यनगरीयसुविधाः च इति विभक्ताः सन्ति नगरीयमूलसंरचनासम्पत्त्याः प्रबन्धनं श्रेणीबद्धवर्गीकरणेन सह प्रबन्धनव्यवस्थां कार्यान्वितं करोति, श्रमविभाजनं च करोति ।

पद्धत्यानुसारं वित्तीयविभागः सक्षमविभागैः सह मिलित्वा नगरपालिकामूलसंरचनासम्पत्त्याः प्रबन्धनस्य बजटप्रबन्धनस्य च प्रभावीसम्बन्धं प्रवर्धयिष्यति, तथा च नगरपालिकामूलसंरचनासम्पत्त्याः स्टॉकस्थितिं, अनुरक्षणं मरम्मतं च स्थितिं, कार्यप्रदर्शनस्य स्थितिं च महत्त्वपूर्णाधाररूपेण उपयोगं करिष्यति परियोजनानिर्माणस्य अनुरक्षणस्य च निधिव्यवस्थायै। सक्षमविभागाः तथा प्रबन्धनसंरक्षण-एककाः नगरपालिकामूलसंरचनासम्पत्त्याः प्रभावीपुनर्जीवनं कुशलं च उपयोगं सुदृढं कुर्वन्तु।

उपायाः दर्शयन्ति यत् सक्षमप्राधिकारिभिः हरितपर्यावरणसंरक्षणं, ऊर्जासंरक्षणं, दक्षता, स्थायिविकासः च इति अवधारणानां पालनम् कृत्वा नगरविकासयोजना, नगरीयआवश्यकता, वित्तीयकिफायती च इति आधारेण नगरीयमूलसंरचनासम्पत्त्याः वैज्ञानिकरूपेण आवंटनं कर्तव्यम्। नगरीयमूलसंरचनासम्पत्त्याः निर्माणं कुर्वन्तः धनस्य स्रोतः राजकोषीयविनियोगः, बन्धननिधिः, इकाईस्वयं संगृहीतनिधिः इत्यादयः सन्ति, आवंटनविधिषु निर्माणं, क्रयणं, समायोजनं, दानस्य स्वीकारः इत्यादयः सन्ति

उपायाः एतत् बोधयन्ति यत् सर्वकारेण निवेशिताः निर्मिताः च नगरपालिकामूलसंरचनासम्पत्तयः कानूनानुसारं आधारभूतसंरचनानां अनुमोदनप्रक्रियाणां सख्यं अनुपालनं कुर्वन्तु, धनस्य स्रोतः सुनिश्चितं कुर्वन्तु, बजटस्य बाधाः सुदृढाः भवेयुः, सर्वकारीयऋणजोखिमान् च निवारयन्तु। नगरीयमूलसंरचनासम्पत्त्याः अवैधं अवैधं च ऋणग्रहणं यस्य प्रतिफलं नास्ति अथवा अपर्याप्तं भवति, तत् सख्यं निषिद्धं भवति, गुप्तऋणानि च न वर्धितव्यानि स्थानीयसर्वकारविशेषबन्धननिर्गमनद्वारा निर्मितस्य नगरपालिकासंरचनायाः प्रबन्धन-रक्षण-कालस्य कालखण्डे उत्पन्नस्य भुक्त-उपयोग-आयस्य उपयोगः प्रथमं विनियमानाम् अनुसारं तत्सम्बद्धानां परियोजनानां कृते स्थानीयसर्वकार-विशेष-बाण्ड्-मूलधनस्य व्याजस्य च परिशोधनार्थं भविष्यति, न च अन्येषु प्रयोजनेषु प्रयुक्तः भवेत्।

उपायासु उक्तं यत् यदि वित्तीयविभागः, सक्षमविभागाः, प्रबन्धनसंरक्षण-एककाः तेषां कर्मचारी च नगरपालिकायाः ​​आधारभूतसंरचनासम्पत्त्याः प्रबन्धने सत्तायाः दुरुपयोगं, कर्तव्यस्य उपेक्षां च कुर्वन्ति, कदाचारं अन्ये च अवैधकार्यं कुर्वन्ति तर्हि तेषां तदनुसारं उत्तरदायित्वं भविष्यति विधिना सह । यदि अपराधस्य निर्माणं भवति तर्हि आपराधिकदायित्वं विधिना अनुसृतं भविष्यति।