समाचारं

एल्गोरिदमिकगोलिकाः मानवसंवेदनानां वक्षःस्थलं प्रविष्टुं न शक्नुवन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/हुआंग युन्ताओ

मम एकः मित्रः अस्ति यः वित्तीय-उद्योगे रणनीतिक-विश्लेषकरूपेण कार्यं करोति तस्य स्वप्नः अस्ति यत् सः सुन्दरं गायन-स्वरं अन्वेष्टुम्, तस्य लिखित-गीतानि च गायति |

सः कदापि न चिन्तितवान् यत् एकस्मिन् दिने, अयं स्वप्नः अत्यन्तं नीरसरूपेण साकारः भविष्यति।

अधुना एव Bytedance इत्यस्य सहायककम्पनी Doubao इत्यनेन संगीतशैलीं (लोक, pop, rock, jazz, hip-hop इत्यादि) सेट् कृत्वा भवन्तः शीघ्रमेव प्रायः एकनिमेषस्य गीतं जनयितुं शक्नुवन्ति गीतं स्वयमेव लिखितुं शक्नोति अथवा Generated by AI, 200 शब्दाधिकं दीर्घं न भवति।

चिन्तिता स्वरः पुनः बहिः आगतः - संगीतकारः म्रियते! ग्राफिक डिजाइनर-अनुवादक-उपन्यासकारानाम् अनन्तरं ए.आइ.

एषा चिन्ता स्पष्टतया अनावश्यकम् अस्ति।

यद्यपि प्रत्येकं सङ्गीतखण्डं विक्रयणार्थं न भवति तथापि आधुनिकसमाजस्य सङ्गीतं मुख्यतया वस्तुरूपेण उत्पाद्यते, उपभोज्यते च ।

जनाः कथं सङ्गीतस्य उपभोगं कुर्वन्ति ? प्रथमं कथाद्वयं कथयामि।

२००६ तमे वर्षे अमेरिकनसमाजविदः पेरिस् हिल्टनः प्रथमं एकल एल्बम् "पेरिस्" इति प्रकाशितस्य एकसप्ताहस्य अनन्तरं प्रसिद्धा ब्रिटिश-वीथिकलाकारः बैंक्सी इत्यनेन एल्बमस्य अन्तः पृष्ठानि कोलाजरूपेण पुनः निर्मिताः, ५०० प्रतिकृतयः फेक् एल्बम् स्पूफं कृत्वा एतेषु नकली-एल्बमेषु न केवलं अन्ये सङ्गीताः मिश्रिताः सन्ति, अपितु बङ्क्सी-इत्यनेन तेभ्यः दत्ताः नकली-गीत-शीर्षकाः अपि सन्ति ।

एतत् सर्वं कृत्वा बङ्क्सी यूके-देशस्य अनेकेषु रिकार्ड्-भण्डारेषु धावित्वा मौनेन नकली-सीडी-पत्राणि अलमार्यां प्रदर्शितवान् । यतः अभिलेखकवराः बारकोड् च समानाः एव आसन्, अतः अभिलेखभण्डारस्य कर्मचारिणः न अवलोकितवन्तः, अतः सर्वे ५०० अभिलेखाः विक्रीताः ।

नकलीसीडी क्रीतवान् एकः अपि ग्राहकः शिकायतुं वा पुनरागमनं न याचितवान्, तथा च कोऽपि अभिलेखभण्डारः बैंक्सी इत्यस्य विरुद्धं मुकदमान् न कृतवान् । अन्तःकथां ज्ञात्वा प्रशंसकाः उत्साहेन प्रतिक्रियाम् अददुः, ततः एकस्याः सीडी-पत्रिकायाः ​​नीलामः उच्चमूल्येन कृतः । स्वयं समाजसेविका अपि हिल्टनः प्रतिवदति स्म यत् बैंक्सी इत्यस्याः व्यवहारः शीतलः अस्ति, अहम् अपि नकली एल्बम् क्रेतुं इच्छामि ।

"लोकप्रिय संगीतं पूंजीवादं च" इति पुस्तके जापानीविद्वान् मौरी योशिताका इत्यनेन बैंक्सी इत्यस्य प्रदर्शनकलायां टिप्पणी कृता यत्: डिजिटलप्रौद्योगिक्याः अधिकतमं उपयोगं, पेरिस् हिल्टनस्य लोकप्रियता, अभिलेखभण्डारस्य वितरणजालस्य विक्रयक्षमतायाः च उपयोगः कृतः

ब्रिटिश-नाट्यकारः आस्कर वाइल्ड् प्रसिद्धतया अवदत् यत् - जगति सर्वं यौनविषये एव अस्ति, केवलं सेक्सं विहाय, यत् शक्तिविषये अस्ति ।

पेरिस हिल्टन, यः निम्न-कट-सस्पेण्डर्-स्कर्ट् धारयितुं, कामुक-"बुदबुदान्-शब्दान्" कर्तुं च रोचते, सः स्मार्टफोन-लोकप्रियीकरणात् पूर्वं यातायात-राज्ञी आसीत्, सा अमेरिका-देशे मूर्ख-धनी-बालिकानां प्रतिनिधिः इति गण्यते, अपि च सा एव विगत २० वर्षेषु पपराजीभिः उत्सुकतापूर्वकं अनुसृत्य अस्ति। कथायाः अस्मिन् बिन्दौ अहं ऑस्कर वाइल्ड् इत्यस्य प्रसिद्धस्य वचनस्य व्याख्यां करोमि यत् फैशनजगति सर्वं सङ्गीतेन सह सम्बद्धम् अस्ति, केवलं सङ्गीतं विहाय, यत् केवलं मनोरञ्जनस्य विषयः अस्ति

यदि भवान् अद्यापि अस्य निर्णयस्य विषये संकोचम् अनुभवति तर्हि भवान् अपि चिन्तयितुं शक्नोति यत् Pang Mailang इत्यस्य "My Skateboard Shoes" इत्येतत् कियत् शीघ्रं pop charts इत्यत्र आरोहितम्।

द्वितीया कथा "एशियाई लघु राजा" इत्यनेन सह सम्बद्धा अस्ति ।

२०१९ तमे वर्षे जे चौ इत्यस्य नूतनं गीतं "Say Good or Not Cry" इति ऑनलाइन-रूपेण प्रदर्शितम्, तस्य एकलस्य मूल्यं च ३ युआन् आसीत् । परेण दिने प्रातःपर्यन्तं तस्य विक्रयः १५ मिलियन युआन् अतिक्रान्तवान्, तस्मिन् समये QQ Music मञ्चे डिजिटल एकलविक्रयस्य ऐतिहासिकं अभिलेखं स्थापितवान् । वर्षत्रयानन्तरं २०२२ तमे वर्षे अद्यापि जे चौउ आसीत्, अद्यापि QQ संगीतमञ्चे "Greatest Work" इति एल्बमस्य विक्रयः केवलं एकस्मिन् घण्टे १० कोटि युआन् अतिक्रान्तवान् तस्य त्रैमासिकस्य वित्तीयप्रतिवेदनानुसारं टेन्सेण्ट् म्यूजिक् इत्यस्य दैनिकं औसतं राजस्वं १० कोटिभ्यः दूरं न्यूनम् आसीत् ।

Tencent Music तथा NetEase Cloud Music प्रत्येकं कोटिषु वा दशकेषु अपि प्रतिलिपिधर्मयुक्तानि पङ्क्तयः स्वकीयाः सन्ति । यद्यपि "एकः जे चौउ Tencent Music इत्यस्य आर्धं समर्थनं करोति" इति मजाकं टिप्पणी तथ्यं नास्ति तथापि राजस्वस्य यातायातस्य च योगदानस्य दृष्ट्या, ऑनलाइन संगीतमञ्चाः सामान्यतया "28 सिद्धान्तस्य" अनुसरणं कुर्वन्ति: लोकप्रियानाम् 20% पङ्क्तयः प्रायः 80% योगदानं ददति यातायातस्य राजस्वस्य च।

सङ्गीतं सर्वाधिकं स्पष्टं शिरःप्रभावयुक्तः उद्योगः अस्ति । तस्य पृष्ठभागः अस्ति यत् अधिकांशं सङ्गीतं कदापि सर्वथा न श्रूयते - मनुष्यैः वा यन्त्रैः वा निर्मितं वा इति न कृत्वा।

जर्मन-दार्शनिकः सङ्गीतसिद्धान्तकारः च थियोडर् अडोर्नो इत्यस्य मतं यत् यद्यपि जाज्-गीतं उपरिष्टात् अतीव विविधं दृश्यते तथापि तस्य संरचना वस्तुतः अतीव सरलम् अस्ति सरलसंरचनायाः कारणात् जाज्-गीतस्य विभिन्नान् भागान् विभज्य पुनः व्यवस्थित्य "नवीन" इव प्रतीयमानस्य असीमितसङ्ख्यायाः निर्माणं कर्तुं शक्यते ।

१९६९ तमे वर्षे अडोर्नो इत्यस्य मृत्युः अभवत् । यदा सः जीवितः आसीत् तदा सः कदापि न कल्पितवान् यत् मानवीयप्रौद्योगिकीसभ्यता एकस्मिन् दिने एतावत् उन्नतिं करिष्यति यत् वयं सामान्यजनाः एकनिमेषात् न्यूनेन समये एकस्य अपि मस्तिष्ककोशिकायाः ​​उपयोगं विना जाज्-सङ्गीतस्य एकं खण्डं निर्मातुं शक्नुमः |.

मम वस्तुतः ज़िहु इत्यस्य विषये एषा टिप्पणी रोचते:एआइ इत्यस्य भूमिका एकदा एव उत्तमं वस्तु निर्मातुं न भवति, अपितु अल्पकाले एव टन-मात्रायां कचराणां निर्माणं कृत्वा ततः सुवर्णस्य चयनं करणीयम् ।

विभिन्नक्षेत्रेषु टन-टन-कचराणां उत्पादनस्य मानवानाम् व्यामोहः सामाजिकीकृत-सामूहिक-उत्पादनस्य चरणे प्रवेशात् एव विकसितः अस्ति, अस्मिन् समये तस्य विषये कोलाहलं कर्तुं योग्यं नास्ति परन्तु अडोर्नो इत्यस्य अन्यः निर्णयः मम कर्णेषु गुञ्जति स्म यत् लोकप्रियं संगीतं, यत् सामूहिकरूपेण उत्पादितं, सामूहिकरूपेण च उपभोक्तं भवति, तत् कथितं विविधं मानवीयं भावनां "समासे" करोति।

अस्मिन् समीकरणप्रक्रियायां सङ्गीतस्य मूलविविधता नष्टा भवति । एतदेव वस्तुतः अस्माकं सतर्कतां अर्हति।

यथा मानवस्वभावः,सृजनशीलतायाः, विचारस्य, कलानां च सूक्ष्मता, गभीरता च अल्गोरिदम् इत्यनेन वर्णयितुं न शक्यते, मानवशब्दैः अपि अन्वेष्टुं न शक्यते ।प्रत्येकस्य व्यक्तिस्य प्रत्येकस्य क्षणस्य च कृते यत् भिन्नं तत् कार्बन-आधारितजीवनाय ईश्वरेण दत्तं सर्वाधिकं अद्भुतं वरदानम् अस्ति।

आवरणस्रोतः : Photo Network