समाचारं

भारयुक्तम्‌! सः राष्ट्रियपदकक्रीडादलस्य मुख्यः गोलकीपरः अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शङ्घाई-शेनहुआ-नगरस्य गोलकीपरः बाओ याक्सिओङ्गः राष्ट्रिय-फुटबॉल-प्रशिक्षण-दले चयनितः अभवत्, ततः शङ्घाई-माध्यमेन "सिन्मिन् इवनिङ्ग्-न्यूज्" इत्यनेन बाओ-याक्सिओङ्ग-महोदयस्य हाल-वर्षेषु प्रगतेः विषये टिप्पणीं कृत्वा लेखः प्रकाशितः, तस्य विश्वासः च अस्ति यत् सः राष्ट्रिय-फुटबॉल-दलस्य शीर्षस्थाने प्रतिनिधित्वं करिष्यति इति अपेक्षा अस्ति भविष्ये विश्वकप-क्वालिफायर-क्रीडायाः १८ ।

गोलकीपरस्य बाओ याक्सिओङ्गस्य समग्रस्य च दलस्य संयुक्तप्रयत्नेन शङ्घाई शेन्हुआ चीनी सुपरलीगदलः अस्ति यः २०२४ तमस्य वर्षस्य सत्रे अद्यावधि न्यूनतमानि गोलानि स्वीकृतवान्, यः ३० क्रमाङ्कस्य जर्सी धारयति, तस्य कृते अपि शॉर्टलिस्ट् अभवत् इवान्कोविच् द्वौ वारौ स्वस्य उत्कृष्टप्रदर्शनेन सह ।

२०२३ तमे वर्षे शङ्घाई-शेन्हुआ-क्लबस्य कार्यभारः जिउशी-समूहेन गृहीतः, ततः दलस्य गोलकीपरयोः स्थाने द्वौ कनिष्ठौ सम्भाव्यगोलकीपरौ-मा झेन्, बाओ याक्सिओङ्ग् च स्थापिताः किञ्चित्कालं यावत् स्पर्धायाः अनन्तरं बाओ याक्सिओङ्ग् शाङ्घाई शेन्हुआ इत्यस्य मुख्यः गोलकीपरः अभवत् । २०२३ तमस्य वर्षस्य फुटबॉल-सङ्घ-कप-अन्तिम-क्रीडायां, २०२४ तमे वर्षे सुपर-कप-क्रीडायां च चॅम्पियनशिप-निर्धारणार्थं द्वयोः युद्धयोः मुख्यप्रशिक्षकौ वु जिन्गुइ, स्लुत्स्की च बाओ याक्सिओङ्ग्-इत्येतयोः आरम्भं कृतवन्तौ एतयोः क्रीडयोः अनन्तरं वेतनबकायाः ​​अनुभवं कृत्वा हेबेई-दलेन सह एकस्मिन् सत्रे ७० गोलानि स्वीकृतवान् बाओ याक्सिओङ्ग् अन्ततः शाङ्घाई-शेन्हुआ-सङ्गीतसमूहेन सह स्वस्य करियरस्य प्रथमं शिखरं प्राप्तवान्

२०२४ तमस्य वर्षस्य सत्रात् आरभ्य शङ्घाई शेन्हुआ एतादृशं क्रीडां न हारितवान् यस्मिन् बाओ याक्सिओङ्ग् इत्यनेन अनेकक्रीडाणाम् अनन्तरं प्रतिद्वन्द्वस्य क्रीडकाः, प्रशिक्षकाः, प्रशंसकाः च निःश्वसितुं न शक्नुवन्ति यत् "बाओ याक्सिओङ्ग इत्यनेन रक्षितं लक्ष्यं एतत् भङ्गयितुं कठिनम् अस्ति।" ऋतु!"

शङ्घाई-माध्यमेन उक्तं यत् वाङ्ग-डालेइ-इत्यनेन क्लबं त्यक्त्वा १० वर्षाणाम् अनन्तरं शङ्घाई-शेनहुआ-नगरे अन्ततः अन्यः गोलकीपरः प्राप्तः यः एकहस्तेन एव क्रीडायाः परिणामं परिवर्तयितुं शक्नोति स्म चिन्तायाः आवश्यकता नास्ति।" "पूर्णविश्वासः। विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः सज्जतायै राष्ट्रिय-फुटबॉल-दले गच्छन् बाओ याक्सिओङ्ग्, बृहत्तरे मञ्चे स्वकौशलं प्रदर्शयितुं चीनीय-प्रशंसकानां कृते अधिकं आश्चर्यं आनेतुं शक्नोति वा?

२७ वर्षीयः बाओ याक्सिओङ्ग् १.९२ मीटर् ऊर्ध्वः अस्ति, आधुनिकपदकक्रीडामानकेन सः लम्बः गोलकीपरः अस्ति । अस्मिन् ऋतौ एतावता तस्य प्रदर्शनात् न्याय्यं चेत् सः खलु राष्ट्रियपदकक्रीडादलस्य मुख्यः गोलकीपरः भवितुम् अर्हति । परन्तु विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः प्रथमयोः क्रीडायोः बाओ याक्सिओङ्ग्-इत्यस्य राष्ट्रिय-फुटबॉल-दलस्य प्रतिनिधित्वस्य सम्भावना अत्यन्तं कृशः अस्ति किमर्थम् एतत् भवति ? उत्तरं वस्तुतः अतीव सरलम् अस्ति, यतः गोलकीपरस्य स्थितिः अतीव विशेषा भवति व्यक्तिगतक्षमतायाः अतिरिक्तं मनोवैज्ञानिकगुणवत्तायाः प्राथमिकता व्यक्तिगततांत्रिकक्षमतायाः अपेक्षया अपि अधिका भवति। बाओ याक्सिओङ्गः पूर्वं कदापि राष्ट्रियफुटबॉलदलस्य पक्षतः आधिकारिकक्रीडायां न क्रीडितः यदि विश्वकप-क्वालिफायर-एशियाई-शीर्ष-१८ इत्यादिक्रीडायां क्रीडितुं अनुमतिः भवति तर्हि तस्य मानसिकगुणः एतादृशं दबावं सहितुं शक्नोति वा इति महत् भवितुम् अर्हति challenge question mark, अतः राष्ट्रियफुटबॉलप्रशिक्षकदलः एतत् जोखिमं सहजतया न गृह्णीयात्।

मम विश्वासः अस्ति यत् २०१८ तमस्य वर्षस्य विश्वकप-क्वालिफायर-क्रीडायाः राष्ट्रिय-फुटबॉल-दलस्य यात्रायाः समये सर्वेषां गु चाओ-इत्यस्य गोलकीपरस्य धारणा भवितुम् अर्हति |. यतः तत्कालीनः मुख्यः गोलकीपरः जेङ्ग चेङ्गः इरान्-विरुद्धे राष्ट्रिय-फुटबॉल-दलस्य मेलने चोदितः आसीत्, तस्मात् गु चाओ विकल्परूपेण आगत्य तस्मिन् क्रीडने इरान्-विरुद्धं राष्ट्रिय-फुटबॉल-दलस्य स्वच्छ-पत्रं पूर्णं कर्तुं साहाय्यं कृतवान् तस्मिन् समये चीनदेशस्य बहवः प्रशंसकाः चिन्तयन्ति स्म यत् गु चाओ राष्ट्रियपदकक्रीडादलस्य मुख्यगोलकीपरत्वेन स्वस्थानं सुरक्षितं करिष्यति तथापि तदनन्तरं विश्वकप-क्वालिफायर-क्रीडायां राष्ट्रिय-फुटबॉल-दलस्य सीरिया-देशस्य च मध्ये प्रमुखे मेलने गु चाओ गोलं त्यक्तवान् and knocked down his own defender who was chasing after him , प्रतिद्वन्द्वस्य सीरियादेशीयः अग्रेसरः सहजतया रिक्तं गोलं कर्तुं शक्नोति स्म ।

तदनन्तरं गु चाओ पुनः कदापि राष्ट्रियपदकक्रीडादलस्य कृते न क्रीडितः, तस्य करियरस्य क्षयः अपि आरब्धः । द्रष्टुं शक्यते यत् यदि कस्यचित् गोलकीपरस्य राष्ट्रियपदकक्रीडादलस्य प्रतिनिधित्वस्य पूर्वानुभवः नास्ति तथा च सः प्रमुखक्रीडासु राष्ट्रियपदकक्रीडादलस्य प्रतिनिधित्वं अकालं करोति तर्हि तस्य करियरस्य उपरि सहजतया नकारात्मकः प्रभावः भविष्यति अतः बाओ याक्सिओङ्गस्य कृते राष्ट्रियपदकक्रीडादलस्य पीठिकायां अधिकं उपविष्टः दुष्टः नास्ति।

अवश्यं वस्तुतः राष्ट्रियपदकक्रीडादलस्य सम्प्रति अस्मिन् स्थाने गोलकीपरानाम् अभावः अस्ति । ३५ वर्षीयः वाङ्ग डालेइ इत्यस्य ऊर्ध्वता केवलं १.८५ मीटर् अस्ति । शङ्घाई-बन्दरस्य गोलकीपरः यान् जुन्लिंग् चीनीयप्रशंसकैः दीर्घकालं यावत् ताडितः अस्ति, तस्य उपनाम "किङ्ग् आफ् शॉट्स् ऑन टार्गेट्" इति अभवत् । एतादृशेषु परिस्थितिषु राष्ट्रियपदकक्रीडादलस्य मुख्यगोलकीपरस्य पदं कस्मै दीयते ? इवान्कोविच् इत्यस्य विषये वास्तवमेव चिन्तनस्य आवश्यकता वर्तते।