समाचारं

त्रयः आर्थिकाः आर्थिकाः च “सामान्यबुद्धयः” विचारणीयाः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलाईमासस्य अन्ते केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमेन अर्थव्यवस्था सामान्यतया स्थिरा प्रगतिः च भवति इति पुष्टिं कृत्वा बाह्यवातावरणे परिवर्तनस्य वर्तमानप्रतिकूलप्रभावाः वर्धमानाः सन्ति, घरेलुप्रभावी माङ्गलिका अपर्याप्ताः इति दर्शितम्, आर्थिकसञ्चालनं विभक्तं भवति, अद्यापि प्रमुखक्षेत्रेषु बहवः जोखिमाः खतराश्च सन्ति । वर्तमान आर्थिकसञ्चालने यत् कष्टानि, आव्हानानि च सन्ति, तस्य विषये केन्द्रसर्वकारस्य स्पष्टा अवगतिः अस्ति इति द्रष्टुं शक्यते । परन्तु सभायां एतदपि बोधितं यत् एते विकासे परिवर्तने च विषयाः सन्ति अस्माभिः न केवलं जोखिमजागरूकतां तलरेखाचिन्तनं च वर्धयितव्यं, तेषां सक्रियरूपेण प्रतिक्रियां दातव्या, अपितु रणनीतिकं ध्यानं निर्वाहयितुम्, विकासविश्वासं च सुदृढं कर्तव्यम्। दृढविश्वासस्य एकं कुञ्जी आर्थिकवित्तीयदत्तांशस्य सम्यक् व्याख्यायां निहितं भवति । अन्तर्राष्ट्रीयतुलनातः यदि "द्विगुणमानकाः" न स्वीक्रियन्ते स्म तर्हि चीनस्य अर्थव्यवस्थायाः वित्तस्य च विषये निम्नलिखितत्रयं "सामान्यबुद्धयः" प्रश्नाय उद्घाटिताः भविष्यन्ति

पीपीआई-मध्ये निरन्तरं नकारात्मकवृद्धिः यूरोपीय-केन्द्रीयबैङ्कस्य व्याजदरेषु विवेकपूर्वकं कटौतीं कर्तुं न बाधते

औद्योगिकनिर्मातृमूल्यसूचकाङ्कस्य (PPI) अक्टोबर् २०२२ तः वर्षे वर्षे नकारात्मकवृद्धिः निरन्तरं भवति, यत् चीनस्य अपस्फीतिः पतितुं महत्त्वपूर्णः तर्कः इति गण्यते परन्तु यदि समानानि मापदण्डानि प्रयुक्तानि सन्ति तर्हि ईसीबी-मौद्रिकनीतेः वर्तमानस्य उलझनस्य अवगमनं कठिनम् अस्ति ।

यूरोक्षेत्रे चीनदेशस्य अपेक्षया पीपीआइ-क्षेत्रे गहनतरं क्षयः भवति । २०२३ तमस्य वर्षस्य मे-मासतः २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं यूरोक्षेत्रस्य पीपीआई-संस्थायाः वर्षे वर्षे १४ मासान् यावत् नकारात्मकवृद्धिः अभवत् । यद्यपि एतत् चीनस्य अक्टोबर् २०२२ तः जुलै २०२४ पर्यन्तं वर्षे वर्षे ऋणात्मकवृद्धेः २२ मासानां यावत् न्यूनम् अस्ति तथापि यूरोक्षेत्रस्य १४ मासस्य औसतं पीपीआई ६.७% न्यूनीकृतम्, यत् चीनस्य २२ मासस्य औसतं २.४% न्यूनतायाः अपेक्षया बहु अधिकम् अस्ति । .

पीपीआई-क्षयस्य प्रभावः ईसीबी-संस्थायाः मौद्रिकनीतिमार्गे न अभवत् । २०२३ तमस्य वर्षस्य मे-मासे पीपीआई-मध्ये प्रथमा नकारात्मकवर्षे वर्षे वृद्धिः अभवत्, ततः परं यूरोपीय-केन्द्रीयबैङ्केन अपि तस्मिन् एव वर्षे जून-जुलाई-सेप्टेम्बर-मासेषु व्याजदराणि त्रिवारं वर्धितानि तदनन्तरं पञ्चवारं स्थगितम् अभवत्, २०२४ तमस्य वर्षस्य जूनमासस्य आरम्भे एव प्रथमवारं व्याजदरे २५ आधारबिन्दुभिः कटौती न कृता यूरोपीय-केन्द्रीय-बैङ्कस्य वर्तमान-अध्यक्षः लगार्डे इत्यनेन व्याख्यातं यत् अस्य व्याज-दर-कटाहस्य कारणं न तु यत् पीपीआई नकारात्मकः अस्ति, अपितु यतः ततः परं सामञ्जस्यपूर्ण-उपभोक्तृ-मूल्य-सूचकाङ्कस्य (HICP) वृद्धिः २.५ प्रतिशताङ्कात् अधिकेन न्यूनीभूता अस्ति अन्तिमव्याजदरवृद्धिः सितम्बर २०२३ तमे वर्षे अभवत्, तथा च महङ्गायां दृष्टिकोणे महती सुधारः अभवत् ।