समाचारं

अद्यापि बहवः प्रान्ताः जुलैमासस्य वित्तीयदत्तांशं प्रकाशयितुं पूर्वं राजस्वं वर्धयितुं दबावस्य सामनां कुर्वन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वर्षस्य प्रथमार्धे स्थानीयसामान्यजनबजटराजस्वं वर्षे वर्षे ०.९% वर्धितम्, एषा वृद्धिदरः गतवर्षस्य समानकालस्य अपेक्षया १२.६ प्रतिशताङ्क न्यूना आसीत् ] .

स्थानीयवित्तसञ्चालनं सामान्यतया स्थिरं भवति, परन्तु अद्यापि राजस्ववर्धनार्थं महत् दबावः वर्तते ।

चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् वर्तमानकाले अनेके प्रान्तीयवित्तीयविभागाः प्रथमसप्तमासानां वित्तराजस्वव्ययदत्तांशं प्रकटितवन्तः। तेषु जिलिन्, हुनान्, सिचुआन्, गुइझोउ, हैनान्, युन्नान्, निंग्क्सिया इत्यादीनां स्थानानां सामान्यजनबजटराजस्वेन वर्षे वर्षे वृद्धिः अभवत्, यत्र अधिकांशवृद्धिः २% तः न्यूना अभवत् -वर्षे राजस्वस्य न्यूनता भवति।

गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् प्रकाशितानां आँकडानां आधारेण स्थानीयवित्तीयराजस्ववृद्धिः अद्यापि दबावेन वर्तते। राष्ट्रीयस्तरस्य २०२४ तमस्य वर्षस्य प्रथमार्धे स्थानीयसामान्यजनबजटराजस्वस्य वर्षे वर्षे ०.९% वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १२.६ प्रतिशताङ्कं न्यूनम् आसीत् स्थानीयदृष्ट्या यद्यपि प्रथमसप्तमासेषु केषुचित् क्षेत्रेषु सामान्यसार्वजनिकबजटराजस्वस्य सकारात्मकवृद्धिः प्राप्ता तथापि गतवर्षस्य अपेक्षया वृद्धिदरः संकीर्णः आसीत्, केषुचित् क्षेत्रेषु राजस्ववृद्धेः दरः नकारात्मकः च आसीत्

स्थानीयकरराजस्वस्य निरन्तरं मन्दतायाः विषये लुओ झीहेङ्ग् इत्यनेन विश्लेषितं यत् प्राथमिकं कारकं आर्थिकवृद्धेः मन्दतायाः प्रभावः अस्ति। आर्थिकवृद्धिः करराजस्ववृद्धेः आधारः भवति यदा आर्थिकवृद्धिः मन्दः भवति तदा करराजस्ववृद्धिः अपि प्रतिबन्धिता भविष्यति । द्वितीयं मूल्यस्तरः न्यूनः अभवत्, तथा च केषाञ्चन ऊर्जा-खनिज-उत्पादानाम् मूल्यानि निरन्तरं पतन्ति, येन कर-राजस्व-वृद्धिः अधः कर्षति तदतिरिक्तं करराजस्वस्य न्यूनतायाः भागः आधारप्रभावेन अपि प्रभावितः भवति, अर्थात् गतवर्षस्य तस्मिन् एव काले अधिकः आधारः अस्मिन् वर्षे वर्षे वर्षे वृद्धेः न्यूनतां जनयति स्म