समाचारं

लघुमध्यमवित्तीयसंस्थानां सर्वकारीयबाण्ड्व्यापारे प्रतिबन्धः न कृतः केन्द्रीयबैङ्केन बाण्ड्जोखिमतनावपरीक्षाः कृताः।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् आरभ्य बन्धकविपण्ये बृहत् धनराशिः निरन्तरं प्रवहति, येन बन्धकवृषभविपण्यं चालितम् अस्ति । परन्तु यथा यथा दीर्घकालीन-कोषागार-बाण्ड्-दराः अभिलेख-निम्न-स्तरं प्राप्नुवन्ति तथा तथा विपण्यं तेजी-बन्द-विपण्यस्य पृष्ठतः जोखिमानां विषये चिन्तां कर्तुं आरभते |.

अद्यतनकाले केन्द्रीयबैङ्केन बहुवारं विपण्यजोखिमानां विषये "निष्कपटं निश्छलं च" चेतावनीः जारीकृताः । तस्मिन् एव काले बन्धकविपण्ये "लघुनिबन्धः" अपि बहु प्रसृतः अस्ति । अण्डर-इक्विटी-भावना, वर्धित-विनियमनस्य चिन्ता च परस्परं सम्बद्धाः सन्ति, विपण्य-भावना च तुल्यकालिकरूपेण संवेदनशीलाः सन्ति । बन्धकविपण्ये दीर्घकालीनः लघुक्रीडा निरन्तरं वर्तते, विपण्यां च बहवः अनुमानाः प्रश्नाः च सन्ति ।

किं केन्द्रीयबैङ्केन केषाञ्चन लघुमध्यमबङ्कानां सर्वकारीयबन्धकानां व्यापारे प्रतिबन्धः कृतः? दीर्घकालीनव्याजदराणां कृते केन्द्रीयबैङ्कस्य इष्टपरिधिः का अस्ति ? चतुर्णां सूचितग्रामीणवाणिज्यिकबैङ्कानां ऋणलेखानां माध्यमेन स्वव्याजं कथं स्थानान्तरितम्? केन्द्रीयबैङ्कः वित्तीयसंस्थाभिः धारितानां बन्धकसम्पत्त्याः जोखिमस्य उजागरीकरणस्य विषये तनावपरीक्षां कुर्वन् अस्ति प्रगतिः कथं अस्ति? किं बन्धकविपण्यं समायोजितम् अस्ति, तदनन्तरं तस्य प्रवृत्तिः का भविष्यति ?

उपर्युक्तानां उष्णविषयाणां प्रतिक्रियारूपेण चाइना बिजनेस न्यूज इत्यनेन अद्यैव आधिकारिकविशेषज्ञानाम् उद्योगस्य अन्तःस्थानां च साक्षात्कारः कृतः, प्रतिक्रियाः च निम्नलिखितरूपेण सारांशिताः सन्ति।

1. अनेके बङ्काः "कोषबन्धनव्यवहारं प्रतिबन्धयितुं सूचिताः" इति अफवाः सत्यः वा?

वित्तीयनियामकप्रधिकारिभिः लघुमध्यमवित्तीयसंस्थानां कोषबन्धनस्य व्यापारे निषेधः न कृतः ।

चीन बिजनेस न्यूज इत्यनेन विषये परिचितैः जनानां कृते ज्ञातं यत् बन्धकविपण्ये दीर्घलघुपक्षयोः मध्ये क्रीडायाः सन्दर्भे केचन विचाराः प्रशासनिकहस्तक्षेपार्थं वित्तीयप्रबन्धनविभागं जानी-बुझकर कलङ्कयन्ति मध्यम-आकारस्य वित्तीयसंस्थाः" इति वित्तीयप्रबन्धनविभागस्य जोखिमचेतावनीविषये बाजारस्य दुर्बोधता अस्ति। पठन्तु। वित्तीयप्रबन्धनविभागाः निश्चितरूपेण विपणनस्य पालनम् करिष्यन्ति तथा च बाजारसंस्थानां स्थाने न भविष्यन्ति वित्तीयसंस्थानां स्वतन्त्रनिवेशनिर्णयस्य अधिकारः स्वतन्त्रता च अस्ति।