समाचारं

०७६ इत्यादिं नूतनं अवधारणा विमानवाहकं किमर्थं विकसितव्यम् ? कदा प्रक्षेपणं भविष्यति वा सेवायां स्थापितं भविष्यति ? युद्धशक्तिः कथं भवति ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानकाले विभिन्नदेशानां जहाजानां परिकल्पना, प्रौद्योगिक्याः नवीनता च देशस्य नौसेनायाः सामर्थ्यस्य मापनस्य महत्त्वपूर्णः आधारः अभवत् अस्मिन् विषये अस्माकं देशः ध्यानस्य लक्ष्यं वर्तते, यत् अस्माकं देशस्य समुद्रपृष्ठस्य युद्धपोतनिर्माणप्रौद्योगिक्याः निरन्तरसुधारस्य कारणेन अस्ति।

अन्तिमेषु वर्षेषु चीनीय-नौसेनायाः प्रकारः ०७६ उभयचर-आक्रमण-जहाजस्य विकास-योजना प्रस्ताविता अस्ति अस्य विकासप्रक्रिया, प्रक्षेपणसमयः च बहु ध्यानं आकर्षितवान् अतः ०७६ कीदृशं जहाजम् अस्ति ? किमर्थं न वयं मिलित्वा अवलोकयामः!

अन्तर्राष्ट्रीयसमुद्रशक्तेः अधिकाधिकं तीव्रप्रतिस्पर्धायाः कारणात् पारम्परिकाः उभयचर-आक्रमण-जहाजाः दीर्घदूर-प्रसवस्य, कुशल-युद्ध-क्षमतायाः च आधुनिक-युद्धस्य आवश्यकतां पूरयितुं न शक्नुवन्ति अस्याः पृष्ठभूमितः प्रकारः ०७६ नूतनः अवधारणा विमानवाहकः उद्भूतः यत् एतत् विमानवाहकानां उभयचरानाम् आक्रमणजहाजानां च द्वयात्मकं लाभं संयोजयति तथा च बहुकार्ययुक्तं व्यापकं समुद्रीयशक्तिप्रक्षेपणमञ्चम् अस्ति अस्य नवीनता न केवलं टनभारस्य, परिमाणस्य च वृद्धौ, अपितु विद्युत्चुम्बकीयगुलेलप्रणालीनां, नियतपक्षीयजहाजवाहितानां पूर्वचेतावनीविमानानाम् इत्यादीनां उन्नतप्रौद्योगिकीनां एकीकृतप्रयोगे अपि अस्ति, येन आधुनिकनौसेनायुद्धे नूतनजीवनशक्तिः प्रविष्टा अस्ति

यथा अस्माकं देशः एतादृशं जहाजं किमर्थं निर्मातुम् इच्छति, तस्य उद्देश्यम् अपि अतीव स्पष्टम् अस्ति यत् वर्तमानः अन्तर्राष्ट्रीयः समुद्रशक्तिस्पर्धा अधुना एकस्य मञ्चस्य स्पर्धा नास्ति, अपितु व्यवस्थितः, सूचना-आधारितः, बुद्धिमान् च व्यापकः सम्मुखीकरणः अस्ति |.