समाचारं

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रे सेवानिवृत्तिः स्थगयितुं स्वरः निर्धारितः भवति |

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमवारं केन्द्रसर्वकारेण वैधानिकनिवृत्तिवयोः विलम्बस्य मूलसिद्धान्तरूपेण "स्वैच्छिकता लचीलता च" इति स्पष्टतया सूचीकृतम् । “एकः आकारः सर्वेषां कृते उपयुक्तः” इति स्थाने लघु-चरण-समायोजनं, वृद्धिशील-सुधारं च स्वीकृत्य क्रमेण लघुपदैः कार्यान्वितं कुर्वन्तु ।

लेख |."वित्त" रिपोर्टर सन यिंगनी, ज़ौ बियिंग, वांग लीना, इंटर्न लियू युकिंग

सम्पादक|वांग यांचुन

"चीन-कम्युनिस्ट-पक्षस्य केन्द्रीयसमित्याः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रवर्धनस्य निर्णयः" (अतः परं "निर्णयः" इति उच्यते) सूचयति यत् वैधानिकनिवृत्ति-आयुः क्रमिकरूपेण विलम्बस्य सुधारः निरन्तरं भविष्यति तथा स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तानुसारं क्रमेण प्रचारितः।

एतत् प्रथमवारं यत् केन्द्रसर्वकारेण वैधानिकनिवृत्तिवयोः विलम्बस्य मूलसिद्धान्तरूपेण "स्वैच्छिकता लचीलता च" इति स्पष्टतया सूचीकृतम् "निर्णयस्य" प्रकाशनानन्तरं पुनः व्यापकजनस्य ध्यानं प्रेरितवान्, विलम्बितनिवृत्तेः विषये च उष्णचर्चा उत्पन्नवती ।

चीनदेशः मध्यमवृद्धावस्थायां समाजे प्रविष्टः अस्ति । २०२४ तमस्य वर्षस्य जनवरीमासे राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् २०२३ तमस्य वर्षस्य अन्ते यावत् ६० वर्षाणि अपि च ततः अधिकवयसः जनसंख्यायाः राष्ट्रियजनसंख्यायाः २१.१% भागः अस्ति राष्ट्रीयसांख्यिकीयकार्यालयस्य प्रासंगिककर्मचारिणां पूर्वव्याख्यानानाम् अनुसारं यदि ६० वर्षाणि अपि च ततः अधिकवयसः जनसंख्यायाः अनुपातः २०% तः ३०% यावत् भवति तर्हि मध्यमवृद्धावस्था अस्ति

वर्तमान समये चीनदेशे कर्मचारिणां वैधानिकनिवृत्तिवयः अद्यापि पुरुषाणां कृते ६० वर्षाणि, महिलाकार्यकर्तृणां कृते ५५ वर्षाणि, महिलाकार्यकर्तृणां कृते ५० वर्षाणि च अस्ति, एतत् १९७८ तमे वर्षे राज्यपरिषद्द्वारा जारीकृतेषु प्रासंगिकविनियमानाम् अस्ति सम्प्रति चीनदेशस्य वृद्धजनसंख्या विशाला अस्ति, तीव्रगत्या वृद्धा च अस्ति । पूर्वं १९ तमे सीपीसी केन्द्रीयसमितेः पञ्चमपूर्णसत्रे जनसंख्यावृद्धेः सक्रियप्रतिक्रियायाः राष्ट्रियरणनीतिरूपेण चिह्निता आसीत् । २०२३ तमस्य वर्षस्य अन्ते चीनदेशस्य ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धजनसंख्या कुलजनसंख्यायाः २१.१% भागं भविष्यति, ६५ वर्षाणि अपि च ततः अधिकवयसः जनसंख्यायाः कुलजनसंख्यायाः १५.४% भागः भविष्यति

कैजिंग् इत्यनेन साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत्, अधिकाधिकगम्भीरवृद्धावस्थायाः, जनसांख्यिकीयलाभांशस्य न्यूनीकरणस्य, वर्धमानशिक्षायाः वर्षाणां, लाभस्य वृद्धिदरात् पृष्ठतः पेन्शन-आयस्य वृद्धि-दरस्य च बहुपृष्ठभूमिषु विलम्बित-निवृत्ति-दरः अपरिहार्यः अभवत्

अर्थशास्त्रज्ञस्य रेन् जेपिङ्गस्य दलस्य भविष्यवाणी अस्ति यत् चीनदेशः २०३० तमे वर्षे २०% अधिकं अनुपातेन २०६० तमे वर्षे च प्रायः ३७.४% अनुपातेन सुपर-एजिंग् समाजे प्रवेशं करिष्यति द्रुतगतिना जनसांख्यिकीयपरिवर्तनानां निवारणं कथं करणीयम् ? “धनत्वात् पूर्वं वृद्धत्वं” इति समस्यायाः समाधानं कथं करणीयम् ? "निर्णयः" प्रथमं "स्वैच्छिकता लचीलता च" इति सिद्धान्तस्य उल्लेखं करोति, यत् सेवानिवृत्तिप्रतिरूपे परिवर्तनस्य सूचयति ।

चीनी सामाजिकविज्ञानस्य अकादमीयाः विश्वसामाजिकसुरक्षासंशोधनकेन्द्रस्य महासचिवः फाङ्ग् लियन्क्वान् इत्यनेन कैजिंग् इत्यस्मै उक्तं यत् वैधानिकनिवृत्तिवयसः क्रमिकविलम्बस्य सुधारस्य निरन्तरं क्रमेण च अग्रे सारयितुं निर्णयः कृतः अनन्तरनीतिभिः, परन्तु पूर्ववक्तव्यैः सह सङ्गतम् अस्ति

"स्वैच्छिकं" "लचीलं" च यत् अस्ति तत् प्रगतिशीलविलम्बितनिवृत्तिप्रवर्धनस्य निरन्तरं क्रमेण च कुञ्जी अस्ति।फाङ्ग लिआन्क्वान् इत्यस्य मतं यत् वैधानिकनिवृत्तिवयोः विलम्बः न केवलं रोजगारनीत्याः परिवर्तनं भवति, अपितु पेन्शनप्राप्त्यर्थं अपि सम्बद्धम् अस्ति विशिष्टयोजनानिर्माणस्य दृष्ट्या सुझावेषु वार्षिकविस्तारसमयः, पूर्णपेंशनं कदा प्राप्तव्यं, पेन्शनं प्राप्तुं न्यूनतमवर्षसङ्ख्या, तदनुरूपं प्रोत्साहनतन्त्रम् इत्यादीनि च सन्ति, येन श्रमिकाः स्वेच्छया लचीलेन च तदनुसारं सेवानिवृत्तिविलम्बं कर्तुं चयनं कर्तुं शक्नुवन्ति स्वस्य परिस्थितयः। फाङ्ग लियन्क्वान् इत्यनेन अग्रे व्याख्यातं यत् विलम्बितनिवृत्ति-पेंशन-संग्रहण-सम्बद्धं प्रोत्साहन-तन्त्रं स्थापयित्वा, तदनुरूप-प्रोत्साहन-उपायानां निर्माणं च, विलम्बित-निवृत्ति-सुधारं स्थिरतया व्यवस्थिततया च प्रवर्धयितुं साहाय्यं करिष्यति, तथा च कार्यं कर्तुं क्षमतायुक्तां वृद्धजनसंख्यां निरन्तरं भवितुं प्रोत्साहयिष्यति | नियोजितः ।

स्थगनयोजनायाः डिजाइनं कथं करणीयम् ?

सेवानिवृत्तिविलम्बस्य अन्तिमयोजना अद्यापि न प्रकाशिता। विलम्बः कियत्कालं भवति ? लचीलस्य स्वैच्छिकतायाः सिद्धान्तस्य मूर्तरूपं कथं करणीयम् ? किं स्त्रीपुरुषाणां निवृत्तिवयोः समानम् ? अनेके विषयाः बहु ध्यानं आकर्षितवन्तः।कैजिंग् इत्यनेन साक्षात्कारं कृतवन्तः बहवः विशेषज्ञाः अवदन् यत् मूलभूतसुधारसिद्धान्ताः लघुपदसमायोजनानि क्रमिकसुधाराः च सन्ति, न तु "एकः आकारः सर्वेषां कृते उपयुक्तः", लघुपदेषु क्रमिककार्यन्वयनं च

चीनी सामाजिकविज्ञानस्य अकादमीयाः विश्वसामाजिकसुरक्षासंशोधनकेन्द्रस्य निदेशकः झेङ्ग बिङ्ग्वेन् इत्यनेन कैजिंग् इत्यनेन सह पूर्वसाक्षात्कारे उक्तं यत् तथाकथितं "लघुपदसमायोजनम्" वर्षे कतिपयान् मासान्, एकवर्षं च विलम्बं निर्दिशति कुलतः कतिपयवर्षेभ्यः विस्तारः।यथा, यदि पुरुषश्रमिकाणां आयुः ६० तः ६५ यावत् वर्धितः भवति तर्हि प्रत्यक्षतया घोषयितुं असम्भवं यत् २०XX तमे वर्षे पुरुषश्रमिकाणां निवृत्तिवयोः ६५ वर्षाणि भविष्यति "कोऽपि देशः एतादृशं आघातशैलीसुधारं न करिष्यति।

झेङ्ग बिङ्ग्वेन् इत्यनेन सुझावः दत्तः यत् "लघुपदसमायोजनस्य" त्रयः विकल्पाः सन्ति: वर्षे चतुर्मासान् यावत् विलम्बः करणीयः;

त्रयाणां विकल्पानां मध्ये झेङ्ग बिङ्ग्वेन् वर्षे मासत्रयं विलम्बं कर्तुं रोचते, येन निश्चितकालस्य अन्तः सेवानिवृत्तिवयोः वृद्धिः भवितुम् अर्हति तथा च तस्मिन् एव काले सुधारस्य प्रतिरोधः अत्यधिकः न भविष्यति।

झेङ्ग बिङ्ग्वेन् इत्यस्य मतं यत् एतादृशस्य क्रमिकसुधारस्य व्यक्तिगतनिवृत्तिव्यवस्थासु, पारिवारिकजीवने, अन्तर-पीढी-परिचर्यायां च अल्पः वा कोऽपि स्पष्टः प्रभावः न भविष्यति पञ्चाशत्-षष्टि-वर्षीयानाम् जनानां कृते विलम्बित-निवृत्ति-भावना क्षीणः भवति । त्रिंशत्-चत्वारिंशत्-वर्षीयानाम् जनानां कृते वास्तविकनिवृत्ति-पूर्वं अद्यापि बहुकालः अस्ति, मनोवैज्ञानिक-अपेक्षासु प्रभावः महत् न भविष्यति

चीनस्य रेन्मिन् विश्वविद्यालयस्य जनसंख्याविकाससंशोधनकेन्द्रस्य उपनिदेशकः सोङ्ग जियान् कैजिंग् इत्यस्मै अवदत् यत् सेवानिवृत्तिवयोः न्यूनीकरणं पेन्शनप्रतिस्थापनस्य दरं च वर्धयितुं ते अधिकाराः हिताः च सन्ति येषां कृते विभिन्नेषु देशेषु श्रमिकाः दीर्घकालं यावत् युद्धं कुर्वन्ति। १९८० तमे दशके जनसंख्यायाः वृद्धत्वस्य गहनतायाः अनन्तरं विश्वस्य सर्वकारेण पेन्शनस्य आर्थिकदबावस्य सामना कर्तुं निवृत्तिवयोः विलम्बं कर्तुं प्रयत्नः कृतः अन्तर्राष्ट्रीय-अनुभवात् न्याय्यं चेत्, कानूनी-निवृत्ति-वयोः प्रारम्भिक-आयुषः ७० वर्षात् न्यूनतां यावत् ततः वृद्धिपर्यन्तं "चम्मच-आकारस्य" वक्रस्य अनुभवः अभवत्

सोङ्ग जियान् इत्यनेन परिचयः कृतः यत् विकसितदेशेषु वर्तमानकानूनीनिवृत्तेः आयुः सामान्यतया ६५ वा ६७ वर्षाणि यावत् भवति, परन्तु वास्तविकनिवृत्तिवयः व्यक्तितः व्यक्तिं प्रति भिन्ना भवति विभिन्नेषु देशेषु पेन्शनस्य गणना भिन्नरूपेण भवति, पेन्शनं च प्रायः श्रमिकजनानाम् अर्जनात् न्यूनं भवति । केचन देशाः लचीलाः सेवानिवृत्तिव्यवस्थाः स्वीकुर्वन्ति येषु भिन्न-भिन्न-आयुषः सेवानिवृत्तानां कृते भिन्नाः पेन्शन-अनुपाताः प्राप्यन्ते ।

"वित्त" इत्यनेन ज्ञातं यत् २०२२ तमे वर्षे स्विस-जनाः महिलानां निवृत्ति-वयोः ६५ वर्षाणि यावत् वर्धयितुं संकीर्ण-अन्तरेण मतदानं कृतवन्तः । जर्मन-संसदः २००७ तमे वर्षे योजनां पारितवती, २०२१ तः आरभ्य प्रतिवर्षं एकमासं यावत्, २०२४ तः आरभ्य प्रतिवर्षं मासद्वयं यावत्, २०२९ तमे वर्षे ६७ वर्षे निवृत्तिः न भवति तावत् यावत् निवृत्तौ विलम्बं कर्तुं निश्चयं कृतवती

आँकडानि दर्शयन्ति यत् ६५ तः ६९ वर्षाणि यावत् आयुषः जापानीजनानाम् मध्ये ५०.३% पर्यन्तं जनाः अद्यापि कार्यं कुर्वन्ति, वृद्धानां नियोगे "मुख्यशक्तिः" भवन्ति विगतबहुवर्षेषु जापानीसर्वकारेण "वृद्धानां पुनः रोजगारस्य" सक्रियरूपेण प्रोत्साहनं कृतम् अस्ति । २०२१ तमस्य वर्षस्य एप्रिलमासे संशोधितेन "वृद्धानां कृते रोजगारस्थिरताकानूनम्" प्रोत्साहितं सेवानिवृत्तिवयोः ७० वर्षाणि यावत् वर्धितम् ।

आर्थिकसहकारविकाससङ्गठनस्य (OECD) आँकडानुसारं २०२१ तमे वर्षे दक्षिणकोरियादेशस्य ६५ वर्षाणाम् अधिकवयसः जनसंख्यायाः रोजगारस्य दरः ३४.९% अस्ति, यत् जापानस्य (२५.१%) अपेक्षया अधिकः अस्ति, यत्र जनसंख्यावृद्धेः समस्या अपि अस्ति . दक्षिणकोरियादेशस्य नवीनतमसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे प्रथमार्धे दक्षिणकोरियादेशे ७० वर्षाधिकानां जनानां रोजगारस्य दरः प्रथमवारं ३०% अतिक्रान्तवान्, येन अभिलेखः उच्चतमः अभवत् ७० वर्षाधिकाः अधिकांशजनाः ये कार्यं निरन्तरं कर्तुं योजनां कुर्वन्ति ते स्वस्वास्थ्यं विचार्य प्रतिदिनं ४-५ घण्टापर्यन्तं अंशकालिकं कार्यं कर्तुं रोचन्ते । अर्धाधिकाः (५५.८%) पेन्शन-आयस्य न्यूनतां पूरयितुं सेवानिवृत्ति-विलम्बं कर्तुं योजनां कृतवन्तः इति अवदन् ।

सोङ्ग जियान् इत्यनेन उक्तं यत् चीनदेशेन २०१३ तमे वर्षे कानूनीनिवृत्तिवयोः विलम्बस्य विचारः प्रस्तावितः, अन्तिमेषु वर्षेषु सावधानीपूर्वकं प्रदर्शनं च कुर्वन् अस्ति। "स्वैच्छिकता" इत्यस्य सिद्धान्तः माङ्गपक्षतः आरभ्यते, तथा च श्रमिकाः स्वकीयानां आवश्यकतानां वास्तविकस्थितीनां च अनुसारं सक्रियविकल्पं कर्तुं शक्नुवन्ति, यत् नीतिनिर्माणे व्यक्तिगतअधिकारस्य हितस्य च सम्मानं मानवीयपरिचर्या च प्रतिबिम्बयति

सिङ्घुआ विश्वविद्यालयस्य अस्पतालप्रबन्धनसंस्थायाः प्राध्यापकः याङ्ग यान्सुई इत्यनेन उक्तं यत् नीतिविमर्शानां कृते स्थानं त्यक्तुं "लचीलता" इति सिद्धान्तः अनुकूलः अस्ति। पाङ्गु थिंक टैंकस्य इन्स्टिट्यूट् आफ् एजिंग सोसाइटी इत्यस्य उपनिदेशकः ली जिया इत्यनेन कैजिंग् इत्यस्मै उक्तं यत् "लचीलापनम्" कार्यान्वयनप्रक्रियायां अपि प्रतिबिम्बितम् अस्ति तथा च सेवानिवृत्तिनीतयः स्थिराः न सन्ति, अतः रोजगारस्य स्थितिः, वृद्धावस्थायाः स्तरः, सामाजिक-आर्थिकस्थितेः च आधारेण गतिशीलरूपेण समायोजनं कर्तव्यम् .

लचीला सेवानिवृत्तिः, पेन्शनं कथं प्राप्नुयात् ?

ली जिया इत्यनेन सुझावः दत्तः यत् चीनस्य नूतननिवृत्तिनीतेः कार्यान्वयनम् "एकः आकारः सर्वेषां कृते" न भवेत् तथा च विभिन्नसामाजिकसमूहानां वास्तविकस्थितीनां आवश्यकतानां च पूर्णतया विचारः करणीयः। अतः विलम्बितनिवृत्तियोजनासु स्वैच्छिकतायाः लचीलतायाः च सिद्धान्ताः कथं प्रतिबिम्बिताः भवेयुः?

अनेकाः विशेषज्ञाः विश्लेषितवन्तः यत् स्वैच्छिकता लचीलता च मुख्यतया सेवानिवृत्तिसमयस्य निर्णयशक्तिं व्यक्तिभ्यः त्यक्त्वा प्रतिबिम्बिता भवति, येन श्रमिकाणां सेवानिवृत्तिवयो, सेवानिवृत्तिविधिः, सेवानिवृत्ति-आयः च इत्येतयोः विषये निश्चितं लचीलापनं भवतिझेङ्ग बिङ्ग्वेन् इत्यनेन व्याख्यातं यत् वैधानिकनिवृत्तिवयोः पूर्वं पश्चात् च शीघ्रं वा विलम्बितं वा सेवानिवृत्तिवयोः श्रेणीं निर्मातुं निर्धारितं भवति। यदि भवान् प्रारम्भिकश्रेणीं चिनोति तर्हि कर्मचारी न्यूनं पेन्शनं प्राप्स्यति, यदि भवान् विलम्बितश्रेणीं चिनोति तर्हि अधिकं पेन्शनं प्राप्तुं शक्नोति।

चीनीसामाजिकविज्ञान-अकादमीयाः जनसंख्या-श्रम-अर्थशास्त्र-संस्थायाः शोधकर्त्ता लिन् बाओ इत्यनेन लचीली-निवृत्ति-योजना प्रस्ताविता, या क्रमेण प्रायः २० वर्षेषु पुरुषाणां महिलानां च कानूनी-निवृत्ति-वयोः ६५ वर्षाणि यावत् वर्धयिष्यति वास्तविकसञ्चालने मूलनिवृत्तिवयोः न्यूनतमनिवृत्तिवयोः उपयोगः भवति, तथा च कानूनीनिवृत्तिवयोः प्लस् ५ वर्षाणि अधिकतमनिवृत्तिवयसः रूपेण भवति अन्ततः पुरुषाः ६० तः ७० वर्षाणां मध्ये निवृत्ताः भवितुम् अर्हन्ति, महिलाः च लचीलतया निवृत्ताः भवितुम् अर्हन्ति ५५ तः ७० वयसः मध्ये अन्तरालस्य परिधिः ।

सेवानिवृत्तिसमयस्य स्वतन्त्रपरिचयः पेन्शनस्य "पुरस्कारदण्डतन्त्रस्य" तत्सम्बद्धेन अनुपातेन अपि सम्बद्धः भवितुम् अर्हति ।

"वित्त" इत्यनेन ज्ञातं यत् संयुक्तराज्यसंस्था २०२७ तमे वर्षे कानूनीनिवृत्तिवयोः ६७ वर्षाणि यावत् विस्तारयितुं योजनां करोति।शीघ्रतमं शीघ्रनिवृत्तिवयोः अधिकतमं पुरस्कृतविलम्बितनिवृत्तिवयोः च क्रमशः ६२ तथा ७० वर्षाणि सन्ति। यदि भवान् ६२ वर्षे सेवानिवृत्तः भवति तर्हि भवान् सामान्यनिवृत्ति-आयुः-लाभ-मानकस्य प्रायः ३०% कटौतीं कर्तुं अर्हति; ७० वर्षाणि यावत् आयुः प्राप्य मासिकपेंशनं सर्वाधिकं अतिरिक्तं ३०% उपलब्धं भविष्यति।

लिन् बाओ इत्यनेन उक्तं यत् विद्यमानाः पेन्शनव्यवस्था दीर्घकालीनयोगदानार्थं पर्याप्तं प्रोत्साहनं न ददाति, तथा च केचन जनाः न्यूनतमवर्षसङ्ख्यां प्राप्य योगदानं निरन्तरं दातुं न इच्छन्ति। लचीला डिजाइनस्य माध्यमेन भुगतानकालः पेन्शनलाभश्च अधिकसमीपतः एकीकृतः भवितुम् अर्हति, येन जनान् सक्रियरूपेण सेवानिवृत्तिविलम्बं कर्तुं मार्गदर्शनं कृत्वा प्रेरयितुं शक्यते, येन सेवानिवृत्तिवयोसुधारस्य लक्ष्यं सफलतया प्राप्तुं शक्यते।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य बीमाविद्यालयस्य उप-डीनस्य सन जी इत्यस्य मते उच्चकुशलप्रतिभानां वरिष्ठबुद्धिजीवीनां च कार्यजीवनस्य समुचितरूपेण विस्तारः प्रतिभासमर्थनं दातुं शक्नोति, चीनीयबुद्धिजीविनां समग्रस्वास्थ्यं च समुचितविलम्बस्य अनुमतिं ददाति निवृत्तौ । अग्रपङ्क्ति-तृणमूल-श्रमिकाणां कृते, विशेषतः विनिर्माण-उद्योगे हस्त-कर्मचारिणां कृते, ये श्रमिकाः दीर्घकालं यावत् उच्च-जोखिम-उच्च-प्रदूषण-श्रम-प्रधान-उद्योगेषु संलग्नाः सन्ति, ते वर्तमान-निवृत्ति-वयोः निर्वाहं कर्तुं शक्नुवन्ति

तदतिरिक्तं पुरुषाः महिलाः च समानवयसि निवृत्ताः भवन्ति वा इति अपि ध्यानस्य केन्द्रम् अस्ति । "कैजिंग्" इत्यनेन ज्ञातं यत् मूलतः शैक्षणिकवृत्तेषु सहमतिः अभवत् यत् महिलाः किञ्चित् शीघ्रं निवृत्तौ विलम्बं कुर्वन्तु तथा च स्त्रीपुरुषयोः सेवानिवृत्तिवयसः अन्तरं संकुचितं कुर्वन्तु।

सन जी इत्यस्य मतं यत् स्त्रीपुरुषाणां कृते भिन्न-भिन्न-वयसि निवृत्तेः पूर्वनीतिः तत्कालीन-महिलाकर्मचारिणां जीवन-कार्य-वातावरणेन, श्रम-पदानां लक्षणैः च निर्धारिता आसीत् यथा तदानीन्तनानां वस्त्रकर्मचारिणां दीर्घकालं यावत् स्थातव्यम् आसीत्, श्रमः च स्त्रियाः शरीरे महतीं क्षतिं जनयति स्म । उत्पादन-निर्माणयोः प्रौद्योगिक्याः निरन्तरप्रयोगेन श्रमहानिः पूर्ववत् गम्भीरा न भवति ।

झेङ्ग बिङ्ग्वेन् इत्यनेन अपि उक्तं यत् समानवयसः पुरुषाः महिलाः च भवन्ति इति वैश्विकप्रवृत्तिः अन्ये देशाः कार्यान्वितुं शक्नुवन्ति, चीनदेशः च विशेषः नास्ति। तदतिरिक्तं सेवानिवृत्तिविलम्बः लघुपदेषु कार्यान्वितः भवति, भविष्ये महिलासु महत्त्वपूर्णः प्रभावः न भविष्यति।

झेजियांग विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य शोधकर्तृणा झाङ्ग चुआन्चुआन् इत्यादिभिः २०२० तमे वर्षे प्रकाशितेन अध्ययनेन सूचितं यत् विलम्बितनिवृत्तियोजनानि निर्धारयन्ते सति वृद्धजनसङ्ख्यायाः स्वास्थ्यस्य स्थितिः विचारणीया। अध्ययनेन गणितं यत् ६० तः ७४ वयसः चीनीयपुरुषाणां अतिरिक्तकार्यक्षमता २.७८ वर्षाणि, ५० तः ६४ वयसः महिलानां च २.१८ वर्षाणि भवति अस्याः गणनायाः अनुसारं चीनस्य वृद्धश्रमबलस्य स्वास्थ्यस्थितिः सामान्यतया २-५ अतिरिक्तकार्यवर्षाणां समर्थनं कर्तुं शक्नोति ।

कोऽपि विशिष्टः योजना स्वीक्रियते इति न भवतु, ली जिया इत्यनेन उक्तं यत् विलम्बितनिवृत्तेः कार्यान्वयनार्थं जनानां विभिन्नसमूहानां विशिष्टानि आवश्यकतानि अवगन्तुं, जनसमुदायस्य मतं पूर्णतया श्रोतुं, हितविचारार्थं च अधिकं पर्याप्तं शोधं शोधं च करणीयम् सर्वे पक्षाः। केवलं आँकडाधारितं वैज्ञानिकनिर्णयः एव उपायान् लक्षितरूपेण कर्तुं शक्नोति तथा च सामान्यजनस्य अवगमनं समर्थनं च प्राप्तुं शक्नोति।

“३५ वर्षीयसंकटस्य” चिन्ता कथं शमयितुं शक्यते ?

प्रत्येकं विलम्बितनिवृत्तिनीतेः विषये उष्णचर्चा भवति तदा तया सह जनसमूहस्य काश्चन चिन्ताः चिन्ताश्च भविष्यन्ति।

सोङ्ग जियान् इत्यनेन उक्तं यत् केषुचित् देशेषु विलम्बितनिवृत्तिनीतयः प्रतिकूलाः अभवन्, बाधाः च अभवन् । चिन्तासु अन्तर्भवति : प्रथमं, कार्यबाजारे अन्तर्पीढीगतद्वन्द्वः किं सेवानिवृत्तिविलम्बेन युवानां कृते रोजगारस्य अवसराः न्यूनीभवन्ति? द्वितीयं पारिवारिकमानवसम्पदां विनियोगः । किं वृद्धाः प्रौढाः कार्यरताः भवितुं, स्वसन्ततिनां पौत्रपालने साहाय्यं कर्तुं च विग्रहान् प्राप्नुयुः? तरुणजनानाम् प्रजननचिन्ता वर्धयेत्। तृतीयः आर्थिकदबावः अस्ति। सेवानिवृत्तिव्यवस्था सम्पूर्णजनसंख्यां आच्छादयितुं शक्नोति वा, विलम्बितनिवृत्तिः व्यक्तिगत-आयस्य उपरि किं प्रभावं जनयिष्यति, समूहेषु आय-भेदं वर्धयिष्यति वा इत्यादि।

ज्ञातव्यं यत् अन्तिमेषु वर्षेषु "३५ वर्षीयः संकटः" मध्यमवयस्कानाम् बेरोजगारी च बहु ध्यानं आकर्षितवान् ।सेवानिवृत्तिविलम्बं कृत्वा वृद्धश्रमिकाणां रोजगारस्य रक्षणं कथं करणीयम्, "वृद्धानां कृते बेरोजगारीविण्डोकालः" कथं निबद्धव्यः इति च प्रमुखा आव्हाना अस्ति अनेके विशेषज्ञाः अवदन् यत् विलम्बितनिवृत्तिसुधारे ५० कोटिभ्यः अधिकानां कर्मचारिणां महत्त्वपूर्णहितं सम्मिलितं भवति, तथा च समग्रयोजनानि कर्तुं, नीतिसमर्थनस्य श्रृङ्खलां सज्जीकर्तुं, सम्भाव्यप्रभावानाम् प्रतिक्रियारणनीतयः च विचारयितुं, जनसरोकारानाम् प्रतिक्रियां दातुं, ध्यानं दातुं च आवश्यकम् अस्ति सामाजिकप्रतिक्रियायाः कृते।

युवानां कृते कार्याणि निपीडयितुं समस्यायाः विषये झेङ्ग बिङ्ग्वेन् इत्यनेन उक्तं यत् अल्पकालीनरूपेण सेवानिवृत्तिविलम्बेन कार्यबाजारे प्रभावः भविष्यति, युवानां बेरोजगारीदरः अपि वर्धते। विशेषतः सुधारस्य प्रारम्भिकपदे एतत् अधिकं स्पष्टं भविष्यति। परन्तु मध्यमतः दीर्घकालं यावत् कालेन क्रमेण विग्रहाः क्षीणाः भविष्यन्ति। द्वे अत्यन्तं चरमविशिष्टप्रकरणे स्तः यत् अमेरिकादेशे कानूनीनिवृत्तिवयोः सम्प्रति ६५ अस्ति तथा च २०२७ तमे वर्षे ६७ वर्षाणि यावत् वर्धिता भविष्यति।वास्तविकनिवृत्तिवयोः अपि अधिका भविष्यति, परन्तु अमेरिकादेशे बेरोजगारीदरः ५% इत्येव अस्ति .

झेङ्ग बिङ्ग्वेन् इत्यनेन सूचितं यत् अमेरिकादेशे यदि कश्चन व्यक्तिः निवृत्तिप्रस्तावं न करोति तर्हि वैधानिकनिवृत्तिवयोः यावत् भवति चेदपि नियोक्ता तं निवृत्त्यर्थं बाध्यं कर्तुं न शक्नोति। ग्रीकपुरुषाः ६० वर्षे निवृत्ताः भवन्ति, महिलाः ५८ वर्षे निवृत्ताः भवन्ति ।अमेरिकादेशस्य बेरोजगारीदरः द्विगुणः अस्ति, यत् निवृत्तिविलम्बेन युवानां बेरोजगारी वर्धयितुं न अर्हति इति तर्कं दर्शयति "रोजगारस्य दरः मौलिकरूपेण समाजस्य समग्र-आर्थिकस्तरेन सह सम्बद्धः अस्ति।"

फाउंडर सिक्योरिटीजस्य मुख्यः स्थूल-अर्थशास्त्री लु झे एकदा जापानस्य विश्लेषणं कृतवान् यत् जापानं क्रमेण २००४ तः २०१३ पर्यन्तं विलम्बितनिवृत्तिम् कार्यान्वितवान्, तस्य युवानां अधिकः रोजगारः ज्ञान-गहन-सेवा-उद्योगेषु गतः, यथा शिक्षा, चिकित्सा-सेवा, वित्तम्, । तथा सूचनाप्रौद्योगिकी इत्यादिषु एतेषु उद्योगेषु युवानां रोजगारस्य विषये खलु निश्चितः प्रभावः भविष्यति।

लु झे इत्यनेन दर्शितं यत् चीनदेशे युवानां युवानां च मध्ये अन्तर्पीढीगतः अन्तरः जापानदेशस्य अपेक्षया बहु अधिकः अस्ति अन्तर्पीढीगतशिक्षायाः अन्तरं संकुचितं भवति, प्रभावः वर्धते . केवलं स्थिरविश्लेषणार्थं, येषु अष्टसु उद्योगेषु चीनस्य १६-२९ वर्षाणां युवानां जनसंख्या २०१० तः २०२० पर्यन्तं केन्द्रीकृता अस्ति, तेषु निर्माणं, सार्वजनिकप्रबन्धनं, अचलसम्पत्, अन्ये च उद्योगाः यत्र ५०-६४ वर्षाणां युवानां अधिकः अनुपातः सामाजिकः अस्ति सुरक्षा तथा सामाजिकसङ्गठनानि, शिक्षा, किराया तथा व्यापारसेवाः, स्वास्थ्यसामाजिककार्यकर्तारः। कनिष्ठवृद्धानां कृते प्रतिस्थापनस्य दरः अधिकः भवितुम् अर्हति ।

परन्तु चीनीयश्रमसामाजिकसुरक्षाविज्ञानस्य अकादमीयाः अध्यक्षः मो रोङ्गः चेतवति यत् चीनदेशस्य कार्यवयोवृद्धजनसंख्या बहुवर्षेभ्यः न्यूनीभवति, श्रमबलसहभागितायाः दरः च निरन्तरं न्यूनः भवति। भविष्ये चीनस्य जनसंख्यावृद्धिः प्रक्रिया तीव्रताम् अवाप्नोति यावत् विद्यमानः सेवानिवृत्ति-आयुः-नीतिः अपरिवर्तिता एव तिष्ठति तावत् भविष्ये अपर्याप्तश्रम-आपूर्तिः अपि भवितुम् अर्हति |.

चीन (हैनान्) सुधारविकाससंस्थायाः अध्यक्षः ची फुलिन् इत्यनेन उक्तं यत्, प्रतिवर्षं कतिपयान् मासान् वा एकेन वा विलम्बः करणीयः इति रूपं गृह्णाति इति मासः प्रत्येकं कतिपयेषु मासेषु अतिरिक्तश्रमशक्तिः अतिशयेन न भविष्यति, अपि च वार्षिकश्रमशक्तिक्षयेन अपि प्रतिपूर्तिः भविष्यति।

अतः, वृद्धानां चिकित्सकानाम् रोजगारस्य रक्षणं कथं करणीयम् ? मोरोङ्ग् इत्यनेन सुझावः दत्तः यत् अस्माभिः आजीवनं व्यावसायिककौशलप्रशिक्षणव्यवस्थां कार्यान्वितं कर्तव्यं तथा च वृद्धानां श्रमिकाणां कृते कार्यकौशलसुधारप्रशिक्षणं सुदृढं कर्तव्यम्। सोङ्ग जियान् इत्यनेन सुझावः दत्तः यत् भिन्न-भिन्न-आयुषः जनानां कृते तदनुरूपाः रोजगार-अवकाशाः कार्याणि च प्रदत्तानि भवितुम् अर्हन्ति; "वृद्धानां कृते बेरोजगारीविण्डोकालः" इति समस्यायाः प्रतिक्रियारूपेण मध्यमवयस्कानाम् वृद्धानां च रोजगारप्रतिस्पर्धां वर्धयितुं व्यावसायिकप्रशिक्षणं पुनर्शिक्षणं च सुदृढं कर्तव्यम्।

तदतिरिक्तं ली जिया इत्यनेन सुझावः दत्तः यत् आयुःभेदस्य सख्यं निषेधं कर्तुं वृद्धश्रमिकाणां रोजगाराधिकारस्य रक्षणार्थं श्रमकायदानानां नियमानाञ्च सुधारः करणीयः। तत्सह, कम्पनीः विभिन्नैः उपक्रमैः, प्राधान्यनीतिभिः च वृद्धान् चिकित्सकानाम् नियुक्तिं कर्तुं प्रोत्साहिताः भवन्ति ।

चीनदेशे अन्तर-पीढी-पालनस्य प्रबल-संस्कृतिः अस्ति, केचन जनाः चिन्तयन्ति यत् निवृत्ति-विलम्बेन अन्तर-पीढी-पालन-समयं निपीड्य प्रसव-प्रसवः निरुद्धः भविष्यति इति तत्सह, निवृत्तिविलम्बेन वृद्धानां श्रमबलसहभागितायाः दरः वर्धते, वृद्धानां आयः वर्धते, युवानां उपरि वृद्धानां परिचर्यायाः भारः न्यूनीकरोति, पारिवारिकप्रजननक्षमतायाः कारणं निपीडनं न्यूनीकर्तुं वा निवारयितुं वा अपि शक्यते इति अपि मताः सन्ति वृद्धपरिचर्याद्वारा।

अस्मिन् विषये सोङ्ग जियान् अद्यापि परिवारस्य अन्तः अपर्याप्तमानवसंसाधनस्य समस्यां न्यूनीकर्तुं परिवारस्य बालसंरक्षणस्य चिन्तासु न्यूनीकर्तुं च समावेशी बालसंरक्षणसेवाव्यवस्थायाः विकासः इत्यादिषु परिवारसुरक्षातन्त्रे सुधारं कर्तुं अनुशंसति।

चि फुलिन् इत्यस्य मतं यत् विलम्बितनिवृत्तिः क्रमिकपद्धतिं स्वीकुर्वति तथा च गतिः सामान्यतया सौम्यः भवति ये जनाः सुधारस्य प्रारम्भिकपदे निवृत्ताः अभवन्, तेषां कृते केवलं कतिपयान् मासान् यावत् विलम्बः अभवत्, यस्य परिवारस्य परिचर्यायां बालसंरक्षणक्रियासु च अत्यल्पः प्रभावः अभवत् कनिष्ठानां श्रमिकाणां कृते निवृत्तेः पूर्वं किञ्चित् समयः अस्ति, तेषां पारिवारिकजीवनस्य योजनायै अधिकः समयः भवति ।

व्यक्तिः निवृत्त्यर्थं कथं सञ्चयं करोति ?

विलम्बितनिवृत्तिनीत्या सामाजिकसुरक्षायाः पेन्शनसुरक्षाव्यवस्थायाः च व्यापकसमर्थनसुधारस्य आवश्यकता वर्तते। सामाजिकसुरक्षाकोषस्य राष्ट्रियपरिषदः पूर्वउपाध्यक्षः वाङ्ग झोङ्गमिन् इत्यनेन उक्तं यत् चीनस्य वर्तमानसामाजिकसुरक्षाव्यवस्थायां नगरीयग्रामीणभेदाः, पेन्शनविषयेषु व्यावसायिकभेदाः इत्यादीनि असमानतानि सन्ति, येषां विषये विलम्बितनिवृत्तिनीतिनिर्माणकाले पूर्णतया विचारः करणीयः।

चीनस्य पेन्शनव्यवस्थां मोटेन त्रयः स्तम्भेषु विभक्तुं शक्यते : वैधानिकमूलपेंशनबीमा, उद्यमवार्षिकी तथा व्यावसायिकवार्षिकी, व्यक्तिगतपेंशनभण्डारः च प्रथमस्तम्भे अतिनिर्भरता द्वितीयतृतीयस्तम्भयोः अपर्याप्तसमर्थनं च चीनस्य पेन्शनविकासस्य वर्तमानस्थितिः अस्ति। विशेषज्ञाः सूचयन्ति यत् नगरीयग्रामीणक्षेत्रयोः, व्यवस्थायाः अन्तः बहिश्च क्रमेण अन्तरं संकुचितं कर्तुं सामाजिकसुरक्षाएकीकरणस्य सुधारस्य त्वरितता करणीयम्। यथा नगरीयग्रामीणक्षेत्रेषु भिन्नव्यापारेषु च वृद्धानां कृते पेन्शनलाभानां समन्वयः, येन सर्वेषां पेन्शनं भवितुम् अर्हति।

तदतिरिक्तं यदा युवानः वृद्धानां पोषणार्थं योगदानं ददति तदा सार्वजनिकपेंशनव्यवस्थायाः स्थायित्वं कथं सुनिश्चितं कर्तव्यम्?

सोङ्ग जियान् इत्यस्य मतं यत् कानूनी सेवानिवृत्ति आयुः विलम्बः करणं कार्यसमयं विस्तारयित्वा पेन्शनप्राप्त्यर्थं समयं न्यूनीकृत्य पेन्शनव्यवस्थायां दबावं न्यूनीकर्तुं माङ्गपक्षतः आरम्भः करणीयः। परन्तु मूलकारणं आपूर्तिक्षमतासुधारं भवति, यथा राष्ट्रियसमन्वयस्य साक्षात्कारः, राष्ट्रव्यापीसमायोजनस्य साक्षात्कारः, विषमक्षेत्रीयपेंशनदबावस्य समस्यायाः समाधानं च

तत्सह, पेन्शनबीमानिधिषु निवेशप्रबन्धनं सुदृढं कर्तुं तेषां मूल्यं निर्वाहयितुं वर्धयितुं च आवश्यकं भवति तथा च प्रणालीनिर्माणस्य अनुकूलनं बीमाकवरेजस्य विस्तारः च भवति बहुस्तरीयपेंशनबीमाव्यवस्थायां सुधारं कृत्वा सेवानिवृत्तिवयोसुधारस्य आवश्यकतानां अनुकूलतां कृत्वा।

सोङ्ग जियान इत्यनेन एतदपि बोधितं यत् राष्ट्रियरूपेण एकीकृतः "उचितः" पेन्शनलाभस्तरः नास्ति, तथा च श्रमिकानाम् कार्यवर्षं, व्यावसायिकप्रकृतिं, कार्ययोगदानं च पूर्णतया विचार्य उचितपेंशनस्तरं पेन्शनप्रतिस्थापनदरं च निर्धारयितुं शक्यते।

सेवानिवृत्तिविलम्बस्य अर्थः भविष्यति यत् ९० तमस्य दशकस्य अनन्तरं पीढीयाः पेन्शनप्राप्त्यर्थं विलम्बितः समयः भविष्यति। ली जिया इत्यनेन उक्तं यत् एतदर्थं अस्माभिः पूर्वमेव स्वस्य व्यक्तिगतवित्तस्य योजना करणीयम् अस्ति तथा च सम्पूर्णजीवनस्य वित्तस्य आवंटनं उचिततया, वैज्ञानिकतया, प्रभावीरूपेण च करणीयम्। तत्सह, सम्पत्तिषु उचितविनियोगद्वारा जोखिमाः प्रभावीरूपेण विकीर्णाः भवन्ति । अस्मिन् क्रमे निवेश-उत्पादानाम् भेदं कर्तुं अधिक-सूचित-निवेश-निर्णयान् कर्तुं च व्यक्तिगत-वित्तीय-ज्ञानं निवेश-कौशलं च सुधारयितुम् आवश्यकम् अस्ति

सोङ्ग जियानः अवदत् यत् व्यक्तिभिः प्रथमं शिक्षां करियरयोजना च कर्तव्या उच्चशिक्षायाः लोकप्रियतायाः सङ्गमेन जनानां शिक्षायाः वर्षाणि निरन्तरं विस्तारन्ते, जनाः यस्मिन् आयुः स्वस्य करियरं आरभन्ते तत् पश्चात् पश्चात् च भवति। सूचनायुगे श्रमविपण्ये अपि प्रचण्डाः परिवर्तनाः अभवन्, लचीलानि रोजगारः अन्ये च व्यापाररूपाः उद्भूताः । शैक्षिकस्तरः, रोजगारपद्धतिः, इकाईप्रकृतिः, कार्यवर्षाणि, वेतनस्तरः इत्यादयः पेन्शनभुगतानपद्धतिं लाभं च प्रभावितं कर्तुं शक्नुवन्ति, व्यक्तिभिः तत् अवगन्तुं करणीयम्।

"व्यक्तिभिः यत् विचारणीयं तत् अस्ति यत् अस्माकं चक्रीयजीवनं कथं जीवितव्यम् इति।" "जीवनं पूर्वं जन्म, वृद्धिः, अध्ययनं, कार्यं, निवृत्तिः च इव नास्ति। भविष्ये वयं कस्मिन् अपि जीवनचक्रे निरन्तरं शिक्षितुं, प्रगतिम् कर्तुं, नूतनानि कार्याणि आरभ्यतुं च शक्नुमः। एषा सामान्या अवस्था भविष्यति जीवनस्य, समस्या न भवितुमर्हति” इति ।

ली जिया इत्यनेन दर्शितं यत् सम्प्रति यद्यपि बहवः जनाः अद्यापि वृद्धावस्थायां न प्रविष्टाः तथापि ते इलेक्ट्रॉनिक-भुगतानम्, मोबाईल-फोन-टैक्सी-इत्यादीनां नूतनानां जीवनशैल्याः अनुकूलतां प्राप्तुं न शक्नुवन्ति, ते डिजिटल-विभाजने अटन्ति, आनित-सुविधायाः आनन्दं च न लभन्ते | नवीनप्रौद्योगिकीभिः। अवश्यं ज्ञातव्यं यत् यथा यथा आयुः वर्धते तथा तथा वयं नूतनस्य "तृतीयजीवनस्य" सामनां कुर्मः - २० वर्षाणाम् अधिकस्य वृद्धावस्थायाः । नित्यं शिक्षमाणाः कालस्य तालमेलं कृत्वा एव अस्माकं पुरातनजीवनं उत्तमं भवितुम् अर्हति ।

"अतिरिक्तं आर्थिकरूपेण, शारीरिकरूपेण, मनोवैज्ञानिकरूपेण च सज्जाः भवितुम् आवश्यकाः सन्ति।"

अयं लेखः "वित्त" पत्रिकायां १९ अगस्त २०२४ दिनाङ्के प्रकाशितः

सम्पादक|लिउ सियान

शीर्षक चित्र!दृश्य चीन