समाचारं

युक्रेन-वायुसेनायाः प्राचीनाः युद्धविमानाः अद्यापि प्रचलन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिग्-२९ युद्धविमानं "हॅमर" रॉकेट्-सहायकं बम्बं प्रक्षेपयति । चित्र स्रोतः यूक्रेनी वायुसेना
झांग गुइयु द्वारा व्यापक संकलन
पश्चिमदेशात् प्राप्ताः युक्रेनदेशस्य एफ-१६ युद्धविमानाः अद्यैव जनमतस्य केन्द्रबिन्दुः अभवन्, परन्तु मीडिया-प्रकाशस्य बहिः सोवियतयुगस्य केचन विरासताः देशस्य वायुसेनायाः अत्यन्तं खतरनाकानि कठिनतमानि च कार्याणि निरन्तरं कुर्वन्ति अगस्तमासस्य मध्यभागे युक्रेनदेशस्य अधिकारिणः प्रकटितवन्तः यत् तस्य मिग्-२९ युद्धविमानैः वास्तविकयुद्धे फ्रान्सदेशेन प्रदत्तानि "हैमर" रॉकेट-प्रेरितानि बम्बानि प्रक्षेपितानि सन्ति
फेसबुक्-माध्यमेन प्रकाशितेन भिडियो-मध्ये मिग्-२९-युद्धविमानेन दक्षिणपक्षस्य अधः द्वौ हैमर-बम्बौ प्रक्षेपितौ इति दृश्यते । विमानचालकस्य दृष्ट्या अवलोकितं यत् विमानं विशेषशस्त्रस्तम्भैः सुसज्जितम् अस्ति, सम्भवतः वाहकविमानस्य गोलाबारूदस्य च संगततायाः समस्यायाः समाधानार्थम् अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे उक्तं यत् यूरोपीय-अमेरिका-देशैः युक्रेन-देशाय प्रदत्ताः अधिकांशः सटीक-निर्देशित-गोलाबारूदः जीपीएस-सहायक-मार्गदर्शन-प्रौद्योगिक्याः उपयोगं करोति यतः युक्रेन-सेनायाः पुरातन-युद्धविमानेषु तत्सम्बद्धाः आँकडा-अन्तरफलकाः नास्ति, अतः प्रायः तेषां भवितुं आवश्यकता भवति परिवर्तितं, यथा अस्थायीरूपेण काकपिट् मध्ये समानानि टैब्लेट् योजयितुं ।
युक्रेनदेशस्य वायुसेनायाः प्रेस-अधिकारी यूरी इग्नाट् इत्यनेन उक्तं यत् मूलतः अगस्तमासस्य अन्तिमशनिवासरे एतत् भिडियो प्रदर्शितुं योजना आसीत्, यत् युक्रेनदेशस्य “राष्ट्रीयविमाननदिवसः” अस्ति परन्तु अगस्तमासस्य १२ दिनाङ्के अस्य मिग्-२९ युद्धविमानस्य चालकः युद्धकार्यं कुर्वन् मृतः अभवत् सैन्येन तत्क्षणमेव तस्य स्मारकरूपेण पूर्वमेव एतत् भिडियो विमोचयितुं निर्णयः कृतः । इग्नाट् इत्यनेन उक्तं यत् "आयरन हैमर" इत्यस्य उपयोगेन वा, अमेरिकानिर्मितस्य "HAM" इत्यस्य विकिरणविरोधी क्षेपणास्त्रस्य, अथवा JDAM-ER इत्यस्य सटीकमार्गदर्शितस्य बम्बस्य उपयोगः भवतु, युक्रेनदेशस्य विमानचालकाः विशालजोखिमानां सामनां करिष्यन्ति "मिशनं सफलतया सम्पन्नं कर्तुं अस्माभिः अवश्यमेव get close Enemy air defense systems and fighter jets, and using sophisticated tactics... अस्माकं कदाचित् विविधकारणानां कारणेन महती हानिः अभवत्।
अस्मिन् वर्षे आरम्भे फ्रान्स्-देशः युक्रेन-देशाय "हैमर"-बम्बं प्रदास्यति इति घोषितवान् । अस्य गोलाबारूदस्य भारः २५० किलोग्रामः अस्ति, तस्य सैद्धान्तिकपरिधिः अधिकतमः ७० किलोमीटर् अस्ति । सामाजिकमाध्यममञ्चे "X" इत्यत्र प्रसारितः अन्यः भिडियो दर्शयति यत् अस्मिन् वर्षे जूनमासस्य समीपे युक्रेनदेशस्य वायुसेना रूसीलक्ष्येषु आक्रमणं कर्तुं "Hammer" इति बम्बस्य उपयोगं कर्तुं आरब्धा। युक्रेनदेशः दावान् करोति यत् तस्य सु-२५ आक्रमणविमानानि सु-२७ युद्धविमानानि च हैमरबम्बं वहितुं शक्नुवन्ति, परन्तु एतावता स्पष्टं प्रमाणं नास्ति ।
कश्चन अवलोकितवान् यत् भिडियायां भूदृश्यं स्पष्टतया दृश्यते, यत् विमानं अत्यल्पे ऊर्ध्वतायां उड्डीयते इति सूचयति । एषः विवरणः पुनः बहिः अनुमानानाम् पुष्टिं करोति यत् युक्रेन-वायुसेना सम्प्रति पाश्चात्य-शस्त्राणां उपयोगाय "डम्प"-रणनीतिषु अधिकं अवलम्बते । "डम्प-एण्ड्-ड्रॉप्" इति रणनीतिः शीतयुद्धात् आरभ्य ज्ञातुं शक्यते यत् शत्रुविमानविरोधी अग्निप्रहारं परिहरितुं द्रुतगतिना आरोहणस्य समये युद्धविमानैः गोलाबारूदं मुक्तं करणीयम् । "युद्धक्षेत्रम्" विश्लेषणस्य मतं यत् "डम्प"-रणनीतेः दोषः अस्ति यत् अनिर्देशित-गोलाबारूदानां सटीकताम् महत्त्वपूर्णतया प्रभावितं करिष्यति, अतः प्रारम्भे केवलं सामरिक-परमाणुशस्त्राणां पातनाय उपयुक्तम् अस्ति परन्तु Hammer बम्बस्य सटीकमार्गदर्शनक्षमता अस्ति या एतस्याः समस्यायाः आंशिकरूपेण प्रतिपूर्तिं कर्तुं शक्नोति । अस्य निर्माता फ्रान्सस्य सफ्रान् समूहः दर्शितवान् यत् बूस्टर-रॉकेटः बम्बस्य उड्डयनं उष्ट्रभूमौ उड्डीयेतुं शक्नोति यद्यपि सः न्यून-उच्चतः प्रक्षेपितः भवति तथापि १५ किलोमीटर्-दूरे लक्ष्यं मारयितुं शक्नोति, तस्य प्रभाव-गति-ऊर्जा च अधिका भवति
रूसी-युक्रेन-वायुसेनाः नाट्यगृहे कार्यं कुर्वन् अतीव सावधानाः भवन्ति । युक्रेनदेशस्य कृते पाश्चात्त्यशस्त्राणां समुचितरणनीतिभिः सह संयोजनेन तस्य प्राचीनयुद्धविमानानाम् अस्तित्वं सुधारयितुम् साहाय्यं कर्तुं शक्यते । यूरोपे अमेरिकीवायुसेनायाः सेनापतिः जेम्स् हेकरः गतवर्षे सम्मेलने उल्लेखितवान् यत् विमानं यथा यथा भूमौ समीपे भवति तथा तथा प्रतिद्वन्द्विना आविष्कृतस्य सम्भावना न्यूना भवति, परन्तु स्वस्य शस्त्राणां व्याप्तिः अपि लघुः भविष्यति .
"युद्धक्षेत्रे" उक्तं यत् युक्रेनदेशः क्रमेण यूरोपीय-अमेरिकादेशेभ्यः अधिकानि उन्नतानि एफ-१६-युद्धविमानानि प्राप्नोति, परन्तु एतेषां नूतनानां युद्धविमानानाम् पूर्णक्षमताम् अन्वेष्टुं कतिपयवर्षेभ्यः समयः स्यात् अस्मिन् क्रमे मिग्-२९ इत्यादीनि सोवियतयुगस्य विमानानि युक्रेन-वायुसेनायाः अवशिष्टं ईंधनं निरन्तरं प्रदास्यन्ति, ये पाश्चात्य-आपूर्ति-सटीक-निर्देशित-गोलाबारूदानां प्रक्षेपण-मञ्चरूपेण कार्यं कुर्वन्ति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया