समाचारं

किं अमेरिकीसैनिकं ताइवानजलसन्धिं "कोऽपि मनुष्यस्य नरकं" इति परिणतुं योजनां करोति? उन्मत्तः !

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्यस्य योजना अस्ति यत् मानवरहितसामग्रीणां बृहत्प्रमाणेन उपयोगः करणीयः

ताइवान जलसन्धिं "नरकं" परिणमयतु।

भवतः अभिप्रायः किम् ?

ताइवानदेशे ३६० मिलियन अमेरिकीडॉलर् इत्यस्य उपयोगः भवति

अमेरिकननिर्मितं मानवरहितं उपकरणं क्रीणीत

"कचरा उद्धर्तुं" अधिकं मूल्यं दत्त्वा?

अमेरिकादेशः ताइवानजलसन्धिस्थाने "नरकदृश्यं" निर्मातुम् इच्छति

विशेषज्ञः- असम्भवं यथार्थं भवति

अस्मिन् वर्षे शाङ्ग्री-ला-संवादे अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः पपरो इत्यनेन उक्तं यत् अमेरिकी-सैन्यः ड्रोन्-यानानां, मानवरहित-नौकानां, मानवरहित-पनडुब्बीनां च बृहत्-परिमाणेन उपयोगेन "Hellscape" इति योजनां कार्यान्वितं करिष्यति "मुख्यभूमिचीनतः आक्रमणानां" प्रतिक्रियारूपेण "कोऽपि मनुष्यस्य नरकं नास्ति" इति ।

"हेलस्केप्" योजना वस्तुतः गतवर्षस्य अगस्तमासे अमेरिकी रक्षाउपसचिवेन हिक्सेन प्रस्तावितायाः "रिप्लिकेटर" योजनायाः बहिः अभवत् । पञ्चदशकस्य एकस्य संक्षिप्तस्य अनुसारं "प्रतिकृतिकर्तृ" कार्यक्रमः २०२४ तथा २०२५ वित्तवर्षेषु अप्रकटितप्रकारस्य मानवरहितस्य पनडुब्बीनां, मानवरहितपृष्ठजहाजानां, ड्रोनानां च क्रयणार्थं १ अरब डॉलरं व्यययिष्यति, यस्य कुलम् "सहस्राणि डॉलराः

सैन्यविशेषज्ञः डु वेन्लोङ्गस्य मतं यत् तथाकथित "हेलस्केप्" योजना ताइवान-अधिकारिणां कृते केवलं "प्लेसिबो" एव अस्ति, सा वास्तविकतां प्राप्तुं न शक्नोति अमेरिकादेशे मानवरहितसाधनानाम् संख्या अपर्याप्तं भवति, वर्तमानकाले मानवरहितबेडानां मध्ये कोऽपि द्रव्यात्मकः परिणामः नास्ति मूलविषयः जालनियन्त्रणम् अस्ति एकदा जालपुटं च्छिन्नं जातं चेत् ड्रोन्, मानवरहिताः नौकाः च स्वस्य युद्धकार्यं नष्टं करिष्यन्ति, ते कस्य वचनं शृण्वन्ति, कुत्र गच्छन्ति इति।

ताइवानदेशाय अमेरिकीशस्त्रविक्रयः ३६० मिलियन अमेरिकीडॉलर् भवति

ताइवानदेशः "चीर-उत्थापनार्थं" महतीं धनं व्यययति?

प्रायः पपरो इत्यस्य वचनं समाप्तं कृत्वा अमेरिकी रक्षासुरक्षासहकारसंस्थायाः १८ जून दिनाङ्के उक्तं यत् अमेरिकीविदेशविभागेन ताइवान, चीनदेशाय तथा च... प्रशिक्षणसेवाः।

परन्तु अमेरिकीमाध्यमानां प्रकटीकरणानुसारं एते अमेरिकानिर्मिताः ड्रोन्-विमानाः युक्रेन-युद्धक्षेत्रे दुर्बलप्रदर्शनस्य कारणेन कुख्याताः सन्ति । युक्रेन-सेनायाः अग्रपङ्क्तिकर्मचारिणः पञ्चदश-अधिकारिणः च अवदन् यत् अमेरिकी-निर्मितानि ड्रोन्-वाहनानि प्रायः महत् मूल्यानि भवन्ति, अनेके दोषाः सन्ति, तेषां मरम्मतं कठिनं भवति, रूसी-संकेत-जाम-करणस्य, जीपीएस-अवरोध-प्रौद्योगिक्याः च प्रतिरोधं कर्तुं न शक्नुवन्ति, प्रायः विज्ञापितं उड्डयन-दूरं प्राप्तुं असफलाः भवन्ति

सैन्यभाष्यकारः वेई डोङ्ग्क्सु इत्यनेन उक्तं यत् अमेरिकादेशः एतानि उपकरणानि चीनदेशस्य ताइवानक्षेत्रे उच्चमूल्येन विक्रयति यत् धनं प्राप्तुं शक्यते। ताइवान-अधिकारिणां कृते तेषां क्रीतानाम् द्वितीय-हस्त-चीर्ण-शस्त्राणां, उपकरणानां च युद्ध-प्रभावशीलता सर्वथा न स्यात्, परन्तु तेषां मतं यत् ते "संरक्षणशुल्कं" दत्त्वा अमेरिका-देशात् सैन्य-संरक्षणं प्राप्तुं शक्नुवन्ति एतादृशः विचारः अतीव भोग्यः अस्ति, केवलं स्वस्य पादे शूटिंग् कृत्वा एव अन्ते भविष्यति।

"ये क्रन्दन्ति।"

प्रथमं नरकं गन्तुं सज्जाः भवन्तु” इति ।

अमेरिकनजनाः स्वस्य अतिमूल्यांकनं न कुर्वन्तु इति डु वेन्लोङ्गः उक्तवान्, चीनवायुप्रदर्शने गन्तुं च सुझावम् अयच्छत् । चीनस्य यूएवी-वर्णक्रमः अतीव विकसितः अस्ति, यत्र बृहत्-मध्यम-लघु, द्रुत-मन्द-संयोजनं, चोरी-अन-चोरी-यूएवी-विमानाः सन्ति, परन्तु सम्प्रति अमेरिकीसैन्यस्य एषा क्षमता नास्ति आँकडानुसारं विश्वस्य ७५% ड्रोन्-स्पेयर-पार्ट्स् चीनदेशात् आगच्छति ।

वेई डोङ्ग्क्सु इत्यस्य मतं यत् "नरकदृश्य" इति युद्धपद्धतिः अमेरिकीसैन्यस्य डाकूतर्कं प्रतिबिम्बयति, स्वस्य स्वार्थात् विश्वशान्तिस्य हानिः च अस्ति

अमेरिकीसैन्यस्य "Hellscape" योजनायाः प्रतिक्रियारूपेण एकदा राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता कर्णेल वू कियान् प्रतिवदति स्म यत् ये अन्येषां गृहं नरकं कर्तुं कोलाहलं कुर्वन्ति ते प्रथमं स्वयमेव नरकं गन्तुं सज्जाः भवेयुः इति। "चीनदेशं नियन्त्रयितुं ताइवानस्य उपयोगं कर्तुं" अमेरिकादेशस्य केचन जनाः ताइवानजलसन्धिं "पृथिव्यां नरकं" परिणतुं न संकोचयन्ति ते अत्यन्तं उन्मत्ताः सन्ति

"यदा राष्ट्रियसार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च रक्षणस्य, बाह्यशक्तीनां हस्तक्षेपस्य प्रतिकारस्य च विषयः आगच्छति तदा चीनीयजनमुक्तिसेना सर्वदा कठिनयुद्धानि कर्तुं साहसं कृतवती, तेषु विजयं प्राप्तुं च समर्था अभवत्। केषाञ्चन जनानां धमकीनां, धमकीनां च वयं कदापि न स्वीकृतवन्तः।

स्रोतः - सीसीटीवी सैन्य

प्रतिवेदन/प्रतिक्रिया